Occurrences

Kauśikasūtra
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Pañcārthabhāṣya
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Caurapañcaśikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 10, 2, 8.1 iyaṃ vīrud iti madughamaṇiṃ lākṣāraktena sūtreṇa vigrathyānāmikāyāṃ badhnāti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 25.1 tāntavaṃ raktaṃ sarvaṃ ca //
VasDhS, 11, 67.1 sarveṣāṃ vā tāntavam araktam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 11.0 yadi vāsāṃsi vasīran raktāni vasīran kāṣāyaṃ brāhmaṇo māñjiṣṭhaṃ kṣatriyo hāridraṃ vaiśyaḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 3.1 sarvauṣadhiphalottamaiḥ surabhimiśraiḥ saśiraskāṃ kanyām āplāvya raktam ahataṃ vā vāsaḥ paridhāya //
Arthaśāstra
ArthaŚ, 4, 1, 19.1 pañcarātrikaṃ tanurāgaṃ ṣaḍrātrikaṃ nīlaṃ puṣpalākṣāmañjiṣṭhāraktaṃ guruparikarma yatnopacāryaṃ jātyaṃ vāsaḥ saptarātrikam //
Avadānaśataka
AvŚat, 3, 3.6 mātāpitarau raktau bhavataḥ saṃnipatitau /
AvŚat, 3, 3.17 raktaṃ puruṣaṃ jānāti viraktaṃ puruṣaṃ jānāti /
AvŚat, 21, 2.10 mātāpitarau raktau bhavataḥ saṃnipatitau mātā ca kalyā bhavati ṛtumatī gandharvaś ca pratyupasthito bhavati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 1.0 tena raktaṃ rāgāt //
Aṣṭādhyāyī, 6, 3, 39.0 vṛddhinimittasya ca taddhitasya araktavikāre //
Carakasaṃhitā
Ca, Vim., 4, 4.4 apramāṇaṃ punarmattonmattamūrkharaktaduṣṭāduṣṭavacanamiti pratyakṣaṃ tu khalu tadyat svayamindriyairmanasā copalabhyate /
Lalitavistara
LalVis, 3, 40.1 na rāgaraktā na ca doṣaduṣṭā ślakṣṇā mṛdū sā ṛjusnigdhavākyā /
Mahābhārata
MBh, 1, 204, 8.6 kiṃ nu nārī chalayati suraktā tu sulocanā /
MBh, 2, 58, 32.3 sarāgaraktanetrā ca tayā dīvyāmyahaṃ tvayā //
MBh, 6, 89, 30.1 narā narān samāsādya krodharaktekṣaṇā bhṛśam /
MBh, 8, 6, 13.2 nītimantas tathā yuktā dakṣā raktāś ca te hatāḥ //
MBh, 8, 11, 34.1 krodharaktekṣaṇau tau tu krodhāt prasphuritādharau /
MBh, 8, 23, 20.1 krodharakte mahānetre parivartya mahābhujaḥ /
MBh, 9, 54, 19.2 sṛkkiṇī saṃlihan rājan krodharaktekṣaṇaḥ śvasan //
MBh, 12, 29, 131.1 pṛthuṃ vainyaṃ prajā dṛṣṭvā raktāḥ smeti yad abruvan /
MBh, 12, 59, 19.2 raktāśca nābhyajānanta kāryākāryaṃ yudhiṣṭhira //
MBh, 12, 92, 2.2 raktāni vā śodhayituṃ yathā nāsti tathaiva saḥ //
MBh, 12, 101, 7.2 nānārañjanaraktāḥ syuḥ patākāḥ ketavaśca te //
MBh, 12, 162, 21.3 na virajyanti mitrebhyo vāso raktam ivāvikam //
MBh, 12, 271, 17.1 karmaṇā svena raktāni viraktāni ca dānava /
MBh, 12, 292, 30.1 kriyākriyā pathe raktastriguṇastriguṇātigaḥ /
MBh, 12, 308, 69.2 alābhaś cāpy araktasya so 'tra doṣo viṣopamaḥ //
MBh, 14, 19, 2.1 sarvamitraḥ sarvasahaḥ samarakto jitendriyaḥ /
MBh, 14, 57, 49.1 te dhūmaraktanayanā vahnitejo'bhitāpitāḥ /
Manusmṛti
ManuS, 4, 64.2 nāsphoṭayen na ca kṣveḍen na ca rakto virāvayet //
ManuS, 10, 87.2 api cet syur araktāni phalamūle tathauṣadhīḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 6, 1.1 rāgād yadi bhavet pūrvaṃ rakto rāgatiraskṛtaḥ /
MMadhKār, 6, 1.2 taṃ pratītya bhaved rāgo rakte rāgo bhavet sati //
MMadhKār, 6, 2.1 rakte 'sati punā rāgaḥ kuta eva bhaviṣyati /
MMadhKār, 6, 2.2 sati vāsati vā rāge rakte 'pyeṣa samaḥ kramaḥ //
MMadhKār, 6, 3.1 sahaiva punar udbhūtir na yuktā rāgaraktayoḥ /
MMadhKār, 6, 3.2 bhavetāṃ rāgaraktau hi nirapekṣau parasparam //
MMadhKār, 6, 6.1 pṛthaktve sahabhāvaśca yadi kiṃ rāgaraktayoḥ /
MMadhKār, 6, 7.1 siddhaḥ pṛthakpṛthagbhāvo yadi vā rāgaraktayoḥ /
MMadhKār, 6, 10.1 evaṃ raktena rāgasya siddhir na saha nāsaha /
Rāmāyaṇa
Rām, Ay, 104, 11.2 paurajānapadāṃś cāpi raktān rañjayituṃ tathā //
Rām, Utt, 8, 15.1 tathaiva raṇaraktastu muṣṭinā vāsavānujam /
Rām, Utt, 36, 10.1 tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ /
Saundarānanda
SaundĀ, 7, 39.1 rakto girermūrdhani menakāyāṃ kāmātmakatvācca sa tālajaṅghaḥ /
SaundĀ, 9, 35.1 ahaṃ mametyeva ca raktacetasāṃ śarīrasaṃjñā tava yaḥ kalau grahaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 6.1 iyam api bhṛśaṃ raktā prītyāham anayāhṛtaḥ /
BKŚS, 12, 46.1 cakṣūraktena bhavatā sāvitrī svayam arthitā /
BKŚS, 19, 132.1 iti yakṣīkathāraktā mahādhvānaṃ mahābhayam /
BKŚS, 20, 49.1 tato viraktabhāryeṇa bhāryāraktena cāmunā /
BKŚS, 21, 160.2 raktadāraparityāgam ācaranti na sādhavaḥ //
BKŚS, 22, 190.1 tatas tanmadhurālāparaktapaurapuraḥsarā /
Daśakumāracarita
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 27.1 ekadā ca rahasi raktaṃ tamupalakṣya mūḍhaḥ khalu loko yatsaha dharmeṇārthakāmāvapi gaṇayatīti kiṃcid asmayata //
DKCar, 2, 4, 170.0 ānīya ca svabhavanamāyasanigaḍasaṃditacaraṇayugalam avanamitamalinavadanam aśrubahularaktacakṣuṣam ekānte janayitroradarśayam //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 231.1 tatra kaścitkulaputraḥ kalāsu gaṇikāsu cātiraktaḥ mitrārthaṃ svabhujamātranirvyūḍhānekakalahaḥ kalahakaṇṭaka iti karkaśairabhikhyāpitākhyaḥ pratyavātsīt //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 8, 148.0 atiraktaśca bhuktavānimāṃ madhumattām //
Divyāvadāna
Divyāv, 1, 12.0 katameṣāṃ trayāṇām mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaḥ pratyupasthito bhavati //
Divyāv, 1, 17.0 katame pañca raktaṃ puruṣaṃ jānāti viraktaṃ jānāti //
Divyāv, 8, 102.0 katame pañca raktaṃ puruṣaṃ jānāti kālaṃ jānāti ṛtuṃ jānāti garbhamavakrāntaṃ jānāti yasyāḥ sakāśādgarbho 'vakrāmati taṃ jānāti dārakaṃ jānāti dārikāṃ jānāti //
Divyāv, 20, 50.1 alaṃ me īdṛśaiḥ sattvair adhārmikair adharmarāgaraktair mithyādṛṣṭakair viṣamalobhābhibhūtair amātṛjñair aśrāmaṇyair abrāhmaṇyair akule jyeṣṭhāpacāyakaiḥ //
Kirātārjunīya
Kir, 4, 33.1 kṛtāvadhānaṃ jitabarhiṇadhvanau suraktagopījanagītaniḥsvane /
Kir, 9, 74.1 anyonyaraktamanasām atha bibhratīnāṃ cetobhuvo harisakhāpsarasāṃ nideśam /
Kumārasaṃbhava
KumSaṃ, 1, 6.1 padaṃ tuṣārasrutidhautaraktaṃ yasminn adṛṣṭvāpi hatadvipānām /
KumSaṃ, 8, 65.1 raktabhāvam apahāya candramā jāta eṣa pariśuddhamaṇḍalaḥ /
Kāmasūtra
KāSū, 6, 3, 10.3 raktād arthasya cādānam ante mokṣaśca vaiśikam //
KāSū, 6, 5, 10.1 lubdho 'pi hi raktastyajati na tu tyāgī nirbandhād rajyata iti vātsyāyanaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 140.2 priyaprayāṇaṃ rundhatyā prayuktam iha raktayā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 146.2 priyaprayāṇaṃ sācivyaṃ kurvaty evātiraktayā //
Liṅgapurāṇa
LiPur, 1, 71, 158.1 raktāya raktanetrāya raktāṃbaradharāya te /
LiPur, 1, 71, 158.2 raktānāṃ bhavapādābje rudralokapradāyine //
LiPur, 1, 72, 93.1 sadukūlā śive raktā lambitā bhāti mālikā /
LiPur, 1, 86, 125.1 madraktaścābhyaseddhyānaṃ gurusaṃparkajaṃ dhruvam /
Matsyapurāṇa
MPur, 139, 31.1 kṣatādharoṣṭhā drutadoṣaraktā lalanti daityā dayitāsu raktāḥ /
MPur, 139, 31.1 kṣatādharoṣṭhā drutadoṣaraktā lalanti daityā dayitāsu raktāḥ /
MPur, 139, 31.2 tantrīpralāpāstripureṣu raktāḥ strīṇāṃ pralāpeṣu punarviraktāḥ //
MPur, 154, 80.1 ratistvaṃ raktacittānāṃ prītistvaṃ hṛṣṭadarśinām /
MPur, 154, 236.1 sasmāra dakṣaduhitāraṃ dayitāṃ raktamānasaḥ /
MPur, 154, 500.1 suraktahṛdayo devyā makarāṅkapuraḥsaraḥ /
Meghadūta
Megh, Uttarameghaḥ, 10.1 akṣayyāntarbhavananidhayaḥ pratyahaṃ raktakaṇṭhair udgāyadbhir dhanapatiyaśaḥ kiṃnarair yatra sārdham /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 25.1 rāgād yasyāṃ striyāṃ rakto bhavati tām abhīkṣṇaṃ smarati //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.16 viṣayaraktaviraktavat kriyāyoge /
Viṣṇusmṛti
ViSmṛ, 66, 3.1 na vāso nīlīraktam //
ViSmṛ, 90, 21.1 dakṣiṇapārśve mahārajanaraktena samagreṇa vāsasā ghṛtatulām aṣṭādhikāṃ dattvā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 14.1 naikasyāṃ striyāṃ caitro rakta ity anyāsu strīṣu viraktaḥ kiṃtu tatra rāgo labdhavṛttir anyatra tu bhaviṣyadvṛttir iti //
Śatakatraya
ŚTr, 2, 45.2 saivāmṛtalatā raktā viraktā viṣavallarī //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 15.1 jugupsitaṃ dharmakṛte 'nuśāsataḥ svabhāvaraktasya mahān vyatikramaḥ /
BhāgPur, 3, 22, 12.2 api nirmuktasaṅgasya kāmaraktasya kiṃ punaḥ //
BhāgPur, 4, 6, 29.1 raktakaṇṭhakhagānīkasvaramaṇḍitaṣaṭpadam /
BhāgPur, 11, 17, 23.2 jaṭilo 'dhautadadvāso 'raktapīṭhaḥ kuśān dadhat //
Bhāratamañjarī
BhāMañj, 5, 29.2 na viddhāḥ pakṣmalairbāṇaistāvannāyānti raktatām //
BhāMañj, 12, 26.2 asminnarapate suptā raktakṣībā kathaṃ śivā //
Garuḍapurāṇa
GarPur, 1, 114, 8.2 śakyate prasaro boddhuṃ na hy araktasya cetasaḥ //
Kathāsaritsāgara
KSS, 2, 3, 16.1 mānoddhato vītalobho raktabhṛtyo mahābalaḥ /
Rasahṛdayatantra
RHT, 9, 1.1 iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /
RHT, 9, 13.2 dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca //
RHT, 16, 1.1 iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ /
Rasaprakāśasudhākara
RPSudh, 4, 32.3 raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet //
Rasaratnākara
RRĀ, Ras.kh., 8, 23.1 tatkṣīraṃ jāyate raktaṃ tatkṣīraṃ sādhakaḥ pibet /
Rasendracūḍāmaṇi
RCūM, 14, 37.3 rañjayanti ca raktāni dehalohobhayārthakṛt //
Āryāsaptaśatī
Āsapt, 2, 626.1 sā sarvathaiva raktā rāgaṃ guñjeva na tu mukhe vahati /
Śukasaptati
Śusa, 15, 3.1 raktāḥ pṛcchanti guṇān doṣān pṛcchanti ye viraktāḥ /
Śusa, 15, 5.1 mahilāraktāḥ puruṣāśchekā api na saṃbharanti ātmanām /
Śyainikaśāstra
Śyainikaśāstra, 1, 8.2 śrūyante cetihāsāśca tadraktabhraṃśasūcakāḥ //
Śyainikaśāstra, 2, 16.2 tena dharmmadrumasyāho phalaṃ raktā nitambinī //
Śyainikaśāstra, 2, 22.1 geyaṃ yadraktakaṇṭhasya tālasvarasamanvitaṃ /
Śyainikaśāstra, 4, 11.1 kṛtvā raktāparaktatvaṃ jñeyaṃ caiṣāṃ viceṣṭitaiḥ /
Śyainikaśāstra, 4, 13.1 tadā raktāstu vijñeyā viraktāstvanyathā tu te /
Śyainikaśāstra, 4, 13.2 raktān jñātvā rajjuyuktānāhvayedāmiṣādibhiḥ //
Śyainikaśāstra, 4, 36.2 cirādviśrambhamabhyeti surakto'pi virajyate //
Śyainikaśāstra, 4, 58.2 rañjanaṃ rakṣaṇaṃ śaśvat raktāraktaparīkṣaṇam //
Śyainikaśāstra, 4, 58.2 rañjanaṃ rakṣaṇaṃ śaśvat raktāraktaparīkṣaṇam //
Śyainikaśāstra, 6, 4.2 pūrvoktavidhinā raktān vidhāyāhvāyayet punaḥ //
Abhinavacintāmaṇi
ACint, 1, 12.1 ādau vikatthanārakto lubdho guruvivarjitaḥ /
Caurapañcaśikā
CauP, 1, 9.1 adyāpi tāṃ nidhuvane madhupānaraktām līlādharāṃ kṛśatanuṃ capalāyatākṣīm /
Mugdhāvabodhinī
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 3.2, 3.0 tathā no rakto na rañjanaṃ kurute avidyamānatvānniṣedhaḥ //
MuA zu RHT, 9, 1.2, 5.0 ityuktavidhānena rakto'pi rasendro bījena vinā karmakṛnna bhavati bījenaiva karmakārī syādityarthaḥ //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 17.1 vanānte ca striyo dṛṣṭvā raktā raktāmbarānvitāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 10, 3.1 sadāraktakambala mahādevadūta mṛtakam utthāpaya 2 pratimāṃ cālaya 2 parvatān kampaya 2 līlayā vilasaya 2 īṃ īṃ phaṭ svāhā /