Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Cik., 3, 63.2 anyedyuṣkaṃ doṣo ruddhvā medovahāḥ sirāḥ //
Ca, Cik., 3, 131.1 srotāṃsi ruddhvā samprāptāḥ kevalaṃ dehamulbaṇāḥ /
Mahābhārata
MBh, 5, 55, 11.1 yathāgnidhūmo divam eti ruddhvā varṇān bibhrat taijasaṃ taccharīram /
MBh, 5, 103, 2.1 pakṣavātena mahatā ruddhvā tribhuvanaṃ khagaḥ /
MBh, 6, BhaGī 4, 29.2 prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ //
MBh, 7, 12, 28.1 sa diśaḥ sarvato ruddhvā saṃvṛtya kham ajihmagaiḥ /
MBh, 8, 15, 31.2 vāyavyāstreṇa sa kṣipraṃ ruddhvā pāṇḍyānilo 'nadat //
MBh, 8, 40, 1.3 vaikartanaḥ svayaṃ ruddhvā vārayāmāsa sāyakaiḥ //
MBh, 12, 278, 9.2 ruddhvā dhanapatiṃ devaṃ yogena hṛtavān vasu //
MBh, 12, 278, 12.2 yogātmakenośanasā ruddhvā mama hṛtaṃ vasu /
MBh, 12, 278, 30.2 iti srotāṃsi sarvāṇi ruddhvā tridaśapuṃgavaḥ //
Rāmāyaṇa
Rām, Ki, 11, 30.1 kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi /
Rām, Su, 63, 12.2 rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā //
Rām, Yu, 11, 11.2 ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā //
Rām, Utt, 32, 18.2 narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 52.1 bhuktam āmāśaye ruddhvā sā vipācya nayaty adhaḥ /
AHS, Nidānasthāna, 5, 6.1 mukhāni srotasāṃ ruddhvā tathaivātivivṛtya vā /
AHS, Nidānasthāna, 9, 20.1 mūtrasaṃdhāriṇaḥ kuryād ruddhvā vaster mukhaṃ marut /
AHS, Nidānasthāna, 12, 2.1 ūrdhvādho dhātavo ruddhvā vāhinīrambuvāhinīḥ /
AHS, Nidānasthāna, 12, 29.2 varcaḥpittakaphān ruddhvā karoti kupito 'nilaḥ //
AHS, Nidānasthāna, 12, 37.2 ruddhvāmbumārgān anilaḥ kaphaśca jalamūrchitaḥ //
AHS, Nidānasthāna, 13, 14.1 srotāṃsyapakvaivāpūrya kuryād ruddhvā ca pūrvavat /
AHS, Utt., 19, 20.1 kaphaḥ pravṛddho nāsāyāṃ ruddhvā srotāṃsyapīnasam /
Matsyapurāṇa
MPur, 48, 54.2 nirbhartsya cainaṃ ruddhvā ca bāhubhyāṃ sampragṛhya ca //
MPur, 138, 26.2 taddakṣiṇadvāramareḥ purasya ruddhvāvatasthau bhagavāṃstrinetraḥ //
Suśrutasaṃhitā
Su, Utt., 17, 63.2 vidhyato yo 'nyapārśve 'kṣṇastaṃ ruddhvā nāsikāpuṭam //
Garuḍapurāṇa
GarPur, 1, 152, 6.2 mukhāni srotasāṃ ruddhvā tathaivātivisṛjya vā //
GarPur, 1, 161, 2.2 ūrdhvādho vāyavo ruddhvā vyākulāvipravāhiṇī //
Rasamañjarī
RMañj, 2, 12.1 ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān /
RMañj, 2, 29.1 ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet /
RMañj, 3, 26.1 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /
RMañj, 3, 45.1 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RMañj, 5, 19.1 ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ /
RMañj, 5, 64.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /
RMañj, 6, 38.1 piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet /
RMañj, 6, 43.2 ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet //
RMañj, 6, 179.2 vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet //
RMañj, 6, 215.2 dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet //
RMañj, 6, 278.2 śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt //
RMañj, 6, 308.2 ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet //
RMañj, 6, 321.1 gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu /
RMañj, 6, 334.1 ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet /
RMañj, 7, 6.2 ruddhvā laghupuṭe pacyād uddhṛtya madhusarpiṣā //
RMañj, 7, 15.2 ruddhvātha pūrvavatpācyamenaṃ pakṣātsamuddharet //
Rasaprakāśasudhākara
RPSudh, 1, 109.1 bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet /
RPSudh, 2, 86.2 pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ //
RPSudh, 6, 35.2 vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ //
RPSudh, 8, 2.2 ruddhvātha bhāṇḍe vipacecca cullyāṃ yāmadvayaṃ śītagataṃ samuddharet //
RPSudh, 10, 33.2 dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet //
Rasaratnasamuccaya
RRS, 2, 116.2 kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ /
RRS, 3, 79.1 upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /
RRS, 3, 98.2 koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //
RRS, 5, 54.2 tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet //
RRS, 5, 111.2 tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //
RRS, 5, 116.1 ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ /
RRS, 5, 117.1 piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ /
RRS, 5, 128.1 ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet /
RRS, 5, 181.2 jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet //
RRS, 5, 211.3 ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt //
RRS, 8, 97.1 kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ /
RRS, 9, 48.1 tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /
RRS, 9, 59.2 samyak toyamṛdā ruddhvā samyagatrocyamānayā //
RRS, 10, 36.2 tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //
RRS, 11, 118.3 ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet //
RRS, 12, 34.1 pattreṇa taṃ dinapateśca pidhāya ruddhvā saṃdhiṃ tayorguḍasudhākhaṭikāśivābhiḥ /
RRS, 13, 29.2 ruddhvā mūṣodare koṣṭhyāṃ dhamedākāśadarśanam //
RRS, 14, 16.1 piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet /
RRS, 14, 21.2 ruddhvā tadveṣṭayedvastre mṛttikāṃ lepayedbahiḥ //
RRS, 14, 24.2 varāṭānmṛṇmaye bhāṇḍe ruddhvā gajapuṭe pacet //
RRS, 15, 15.2 ruddhvāsyaṃ tadadho vahniṃ jvālayetsārdhavāsaram //
RRS, 16, 1.1 rūkṣaiḥ kodravajīrṇamudgacaṇakaiḥ kruddho'nilo'dho vahan ruddhvā vartma malaṃ viśoṣya kurute viṇmūtrasaṃgaṃ tataḥ /
RRS, 16, 30.2 varāṭānāṃ prayatnena ruddhvā bhāṇḍe puṭe pacet //
RRS, 16, 117.1 śuddhau sūtabalī carācararajaḥ karṣāṃśataḥ kajjalīm kṛtvā gopayasā vimardya divasaṃ ruddhvā ca mūṣodare /
RRS, 16, 144.1 drāvair dinatrayaṃ mardyaṃ ruddhvā bhāṇḍe pacellaghu /
RRS, 17, 20.1 kṣīraiḥ piṣṭvā mukhaṃ ruddhvā varāṭāṃścāndhrayetpuṭet /
Rasaratnākara
RRĀ, R.kh., 2, 35.1 ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet /
RRĀ, R.kh., 3, 23.1 taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet /
RRĀ, R.kh., 3, 25.2 tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt //
RRĀ, R.kh., 3, 28.1 ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ /
RRĀ, R.kh., 3, 28.2 mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet //
RRĀ, R.kh., 4, 6.1 ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet /
RRĀ, R.kh., 4, 19.1 taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet /
RRĀ, R.kh., 4, 23.2 ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet //
RRĀ, R.kh., 5, 32.2 ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet //
RRĀ, R.kh., 5, 47.2 ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ //
RRĀ, R.kh., 5, 48.1 kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet /
RRĀ, R.kh., 6, 16.1 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RRĀ, R.kh., 6, 36.2 yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet //
RRĀ, R.kh., 7, 5.1 tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /
RRĀ, R.kh., 8, 14.2 piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet //
RRĀ, R.kh., 8, 21.2 ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham //
RRĀ, R.kh., 8, 27.2 liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet //
RRĀ, R.kh., 8, 29.2 amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet //
RRĀ, R.kh., 8, 35.2 ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ //
RRĀ, R.kh., 8, 36.2 liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet //
RRĀ, R.kh., 8, 40.2 ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ //
RRĀ, R.kh., 8, 56.1 tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet /
RRĀ, R.kh., 8, 59.2 ācchādya dhustūrapatre ruddhvā gajapuṭe pacet //
RRĀ, R.kh., 8, 63.1 tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /
RRĀ, R.kh., 8, 79.2 jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet //
RRĀ, R.kh., 8, 95.1 pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet /
RRĀ, R.kh., 8, 98.2 ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet //
RRĀ, R.kh., 8, 99.2 tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet //
RRĀ, R.kh., 9, 14.1 ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ /
RRĀ, R.kh., 9, 15.1 piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ /
RRĀ, R.kh., 9, 19.2 ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet //
RRĀ, R.kh., 9, 25.1 ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet /
RRĀ, R.kh., 9, 28.1 ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet /
RRĀ, R.kh., 9, 32.1 amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet /
RRĀ, R.kh., 9, 36.1 tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /
RRĀ, R.kh., 9, 43.2 ruddhvā dabhāyaṃ tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam //
RRĀ, R.kh., 9, 45.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet //
RRĀ, R.kh., 9, 62.1 ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā /
RRĀ, Ras.kh., 2, 14.2 ruddhvā taṃ tridinaṃ pacyād vālukāyantragaṃ punaḥ //
RRĀ, Ras.kh., 2, 62.1 tataś ca ṭaṅkaṇaṃ kācaṃ dattvā ruddhvā dhamed dṛḍham /
RRĀ, Ras.kh., 2, 69.2 ruddhvā pacyāl laghutvena śākakāṣṭhair dināvadhi //
RRĀ, Ras.kh., 2, 77.2 marditaṃ taddinaṃ ruddhvā dhmāto baddho bhavedrasaḥ //
RRĀ, Ras.kh., 2, 84.1 uddhṛtya gandhakaṃ tulyaṃ dattvā ruddhvā dhamed drutam /
RRĀ, Ras.kh., 2, 112.1 vajrakande'thavā ruddhvā tanmajjābhirmṛdā punaḥ /
RRĀ, Ras.kh., 2, 112.2 taṃ kandaṃ vajramūṣāyāṃ ruddhvā laghupuṭe pacet //
RRĀ, Ras.kh., 2, 123.2 tadgolaṃ garbhayantre tu ruddhvā pacyād dinatrayam //
RRĀ, Ras.kh., 3, 6.1 punaḥ praliptamūṣāyāṃ kṣiptvā ruddhvā puṭet tataḥ /
RRĀ, Ras.kh., 3, 13.1 taṃ ruddhvā vajramūṣāyāṃ pacedyāmaṃ tu bhūdhare /
RRĀ, Ras.kh., 3, 13.2 liptvā ruddhvā punaḥ pācyamityevaṃ pakṣamātrakam //
RRĀ, Ras.kh., 3, 33.1 ruddhvā gajapuṭe pacyāt samuddhṛtyātha lepayet /
RRĀ, Ras.kh., 3, 33.2 ruddhvā mūṣāyāṃ dhamedgāḍhaṃ guṭikā vajrakhecarī //
RRĀ, Ras.kh., 3, 63.2 lohasampuṭagaṃ ruddhvā saṃdhiṃ mṛllavaṇair dṛḍham //
RRĀ, Ras.kh., 3, 67.2 tat tāmrasampuṭe ruddhvā lavaṇena mṛdā dṛḍham //
RRĀ, Ras.kh., 3, 71.2 vajramūṣāgataṃ ruddhvā dhmāte khoṭo bhavedrasaḥ //
RRĀ, Ras.kh., 3, 77.2 ruddhvā saṃdhiṃ dhamedgāḍhaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, Ras.kh., 3, 85.2 kṣiptvā ruddhvā puṭe pacyādgajākhye yāmamātrakam //
RRĀ, Ras.kh., 3, 86.1 tataḥ praliptamūṣāyāṃ kṣiptvā ruddhvā dhameddhaṭhāt /
RRĀ, Ras.kh., 3, 100.2 mṛṇmūṣāyāṃ tu tāṃ ruddhvā āraṇyotpalakaiḥ puṭet //
RRĀ, Ras.kh., 3, 102.2 ekaikāṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, Ras.kh., 3, 112.1 ruddhvā samyakpuṭe pacyātsamuddhṛtyātha mardayet /
RRĀ, Ras.kh., 3, 125.1 ruddhvātha bhūdhare pacyādahorātrātsamuddharet /
RRĀ, Ras.kh., 3, 127.1 bhasmasūtasamaṃ gandhaṃ dattvā ruddhvā dhamed dṛḍham /
RRĀ, Ras.kh., 3, 140.2 pādamātraṃ prayatnena ruddhvā saṃdhiṃ viśoṣayet //
RRĀ, Ras.kh., 3, 142.1 ruddhvātha bhūdhare pacyād dinaṃ laghupuṭaiḥ puṭet /
RRĀ, Ras.kh., 3, 142.2 samuddhṛtya punastadvanmardyaṃ ruddhvā dinatrayam //
RRĀ, Ras.kh., 3, 149.2 mardyaṃ ruddhvā dhamedgāḍhaṃ jāyate guṭikā śubhā //
RRĀ, Ras.kh., 3, 157.1 ruddhvātha pūrvavatpacyātpunardeyaśca pāradaḥ /
RRĀ, Ras.kh., 3, 170.2 tīkṣṇaṃ sauvīracūrṇaṃ ca tulyaṃ ruddhvā dhamed dṛḍham //
RRĀ, Ras.kh., 3, 172.1 dinaikaṃ taptakhalve tu taṃ ruddhvā bhūdhare pacet /
RRĀ, Ras.kh., 3, 182.1 snigdhabhāṇḍe tu tāṃ ruddhvā dhānyarāśau niveśayet /
RRĀ, Ras.kh., 4, 46.2 ekīkṛtya kṣipedbhāṇḍe taṃ ruddhvā dhānyarāśigam //
RRĀ, Ras.kh., 4, 89.1 ruddhvā kṣipeddhānyarāśau māsāduddhṛtya bhakṣayet /
RRĀ, Ras.kh., 5, 13.1 bhāṇḍe ruddhvā kṣipenmāsaṃ dhānyarāśāv athoddharet /
RRĀ, Ras.kh., 6, 3.1 tadruddhvā kācakūpyantarvālukāyāṃ tryahaṃ pacet /
RRĀ, Ras.kh., 6, 4.1 dinaikaṃ mardayetkhalve ruddhvāntarbhūdhare puṭet /
RRĀ, Ras.kh., 6, 18.2 dinaikaṃ pūrvajair drāvaistadvadruddhvā puṭe pacet //
RRĀ, Ras.kh., 6, 35.1 mardyaṃ ruddhvā dinaṃ pacyādbhūdhare taṃ samuddharet /
RRĀ, Ras.kh., 7, 3.2 viṣeṇa tanmukhaṃ ruddhvā sthūlavārāhamāṃsake //
RRĀ, Ras.kh., 8, 73.2 kṣiptvā tasminmukhaṃ ruddhvā limpenmṛdgomayena ca //
RRĀ, V.kh., 2, 27.2 ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet //
RRĀ, V.kh., 2, 37.1 golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet /
RRĀ, V.kh., 2, 40.2 pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet //
RRĀ, V.kh., 3, 29.1 tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham /
RRĀ, V.kh., 3, 30.2 tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā //
RRĀ, V.kh., 3, 33.2 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 3, 37.2 ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam //
RRĀ, V.kh., 3, 47.2 mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet /
RRĀ, V.kh., 3, 62.1 maṇḍūkasaṃpuṭe ruddhvā samyaggajapuṭe pacet /
RRĀ, V.kh., 3, 70.1 kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān /
RRĀ, V.kh., 3, 109.2 peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 3, 110.2 amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat /
RRĀ, V.kh., 3, 112.2 ruddhvā gajapuṭe pacyāt kaṣāyaistraiphalaiḥ punaḥ //
RRĀ, V.kh., 3, 113.2 piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ //
RRĀ, V.kh., 3, 117.2 pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 3, 119.1 amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 3, 120.1 jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ /
RRĀ, V.kh., 3, 122.2 liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet //
RRĀ, V.kh., 3, 124.1 ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet /
RRĀ, V.kh., 3, 126.1 ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet /
RRĀ, V.kh., 3, 127.1 yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 4, 9.1 tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet /
RRĀ, V.kh., 4, 34.1 mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet /
RRĀ, V.kh., 4, 43.1 taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ /
RRĀ, V.kh., 4, 44.2 vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 4, 50.1 kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet /
RRĀ, V.kh., 4, 51.1 ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet /
RRĀ, V.kh., 4, 52.2 ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet //
RRĀ, V.kh., 4, 64.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /
RRĀ, V.kh., 4, 65.1 śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt /
RRĀ, V.kh., 4, 66.2 ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte //
RRĀ, V.kh., 4, 74.1 ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 4, 76.2 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 83.2 prathamaṃ samakalkena ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 4, 85.1 rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet /
RRĀ, V.kh., 4, 86.2 ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam //
RRĀ, V.kh., 4, 86.2 ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam //
RRĀ, V.kh., 4, 88.1 liptvā ruddhvā puṭe pacyātpunastenaiva mardayet /
RRĀ, V.kh., 4, 89.2 ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 92.2 tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā /
RRĀ, V.kh., 4, 95.1 śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt /
RRĀ, V.kh., 4, 95.2 patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat //
RRĀ, V.kh., 4, 105.2 mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet //
RRĀ, V.kh., 4, 112.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat /
RRĀ, V.kh., 4, 113.2 tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 4, 115.2 ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 122.1 ruddhvā dhmātaṃ ca taccūrṇya siddhacūrṇena pūrvavat /
RRĀ, V.kh., 4, 123.1 ruddhvā dhmātaṃ punaścūrṇya siddhacūrṇena pūrvavat /
RRĀ, V.kh., 4, 124.2 tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet //
RRĀ, V.kh., 4, 125.2 pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet //
RRĀ, V.kh., 4, 132.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /
RRĀ, V.kh., 4, 133.1 śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt /
RRĀ, V.kh., 4, 134.2 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 142.1 ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 4, 148.2 prathamaṃ samakalkena ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 4, 150.1 rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet /
RRĀ, V.kh., 4, 151.2 ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam //
RRĀ, V.kh., 4, 151.2 ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam //
RRĀ, V.kh., 4, 154.1 ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet /
RRĀ, V.kh., 4, 154.2 madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt //
RRĀ, V.kh., 4, 158.1 ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā /
RRĀ, V.kh., 4, 162.1 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte /
RRĀ, V.kh., 5, 5.2 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //
RRĀ, V.kh., 5, 16.2 pūrvāktasitasvarṇasya ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 5, 23.2 yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet //
RRĀ, V.kh., 5, 26.2 pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ //
RRĀ, V.kh., 5, 37.2 tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 6, 7.2 vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 6, 15.2 lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat //
RRĀ, V.kh., 6, 39.2 athavā kācakīlena ruddhvā mṛllavaṇena ca //
RRĀ, V.kh., 6, 44.1 sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā /
RRĀ, V.kh., 6, 50.1 śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ /
RRĀ, V.kh., 6, 51.2 ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte //
RRĀ, V.kh., 6, 59.2 tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, V.kh., 6, 64.1 samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 6, 66.2 āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet //
RRĀ, V.kh., 6, 68.2 liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet //
RRĀ, V.kh., 6, 73.1 marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca /
RRĀ, V.kh., 6, 79.1 śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet /
RRĀ, V.kh., 6, 88.1 ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ /
RRĀ, V.kh., 6, 98.2 ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet //
RRĀ, V.kh., 6, 99.1 ruddhvā gajapuṭe pacyādevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 6, 101.1 tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam /
RRĀ, V.kh., 6, 112.2 arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam //
RRĀ, V.kh., 6, 120.1 nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet /
RRĀ, V.kh., 6, 121.1 kārpāsapatrakalkena liptvā ruddhvā puṭe pacet /
RRĀ, V.kh., 6, 123.1 kārpāsapatrakalkena ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 7, 18.2 ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ //
RRĀ, V.kh., 7, 21.1 ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat /
RRĀ, V.kh., 7, 36.1 mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet /
RRĀ, V.kh., 7, 45.1 ruddhvātha bhūdhare pacyātpuṭaikena samuddharet /
RRĀ, V.kh., 7, 52.1 ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa /
RRĀ, V.kh., 7, 52.2 mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt //
RRĀ, V.kh., 7, 53.2 liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam //
RRĀ, V.kh., 7, 62.1 ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam /
RRĀ, V.kh., 7, 62.2 āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet //
RRĀ, V.kh., 7, 63.2 ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam //
RRĀ, V.kh., 7, 67.1 ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet /
RRĀ, V.kh., 7, 67.2 samena pūrvakalkena ruddhvā tadvatpuṭe pacet //
RRĀ, V.kh., 7, 69.2 samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 7, 80.2 samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet //
RRĀ, V.kh., 7, 83.2 tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham //
RRĀ, V.kh., 7, 91.3 kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham //
RRĀ, V.kh., 7, 94.1 ruddhvātha bhūdhare pacyāddinānte tu samuddharet /
RRĀ, V.kh., 7, 98.2 mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 7, 103.1 mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 7, 106.1 mardayet kanyakādrāvaistadruddhvā bhūdhare pacet /
RRĀ, V.kh., 7, 107.2 tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā //
RRĀ, V.kh., 7, 122.1 dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ /
RRĀ, V.kh., 7, 124.1 hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham /
RRĀ, V.kh., 7, 125.1 mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet /
RRĀ, V.kh., 8, 3.1 tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe /
RRĀ, V.kh., 8, 50.2 tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate //
RRĀ, V.kh., 8, 52.2 ruddhvātha bhūdhare pacyādahorātrātsamuddharet //
RRĀ, V.kh., 8, 53.2 taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 8, 60.2 mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 8, 69.1 ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /
RRĀ, V.kh., 8, 73.1 liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet /
RRĀ, V.kh., 8, 73.2 pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet //
RRĀ, V.kh., 8, 82.1 śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet /
RRĀ, V.kh., 8, 84.1 vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet /
RRĀ, V.kh., 8, 85.2 ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 116.1 śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham /
RRĀ, V.kh., 9, 17.2 cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, V.kh., 9, 30.2 dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 31.1 pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet /
RRĀ, V.kh., 9, 38.1 cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ /
RRĀ, V.kh., 9, 50.1 ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam /
RRĀ, V.kh., 9, 62.1 śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ /
RRĀ, V.kh., 9, 70.2 tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā //
RRĀ, V.kh., 9, 72.1 tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 9, 75.1 ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet /
RRĀ, V.kh., 9, 76.1 pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat /
RRĀ, V.kh., 9, 77.1 tatastenaiva kalkena liptvā ruddhvātha śoṣayet /
RRĀ, V.kh., 9, 81.2 ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet //
RRĀ, V.kh., 9, 83.2 devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet //
RRĀ, V.kh., 9, 88.1 ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet /
RRĀ, V.kh., 9, 89.2 ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet //
RRĀ, V.kh., 9, 94.2 ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet //
RRĀ, V.kh., 9, 95.2 amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet //
RRĀ, V.kh., 9, 97.0 liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 9, 98.2 caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 9, 99.1 mardayedamlavargeṇa tadvadruddhvā puṭe pacet /
RRĀ, V.kh., 9, 102.1 vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet /
RRĀ, V.kh., 9, 110.2 yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 10, 8.1 samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet /
RRĀ, V.kh., 10, 11.1 etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet /
RRĀ, V.kh., 10, 14.2 ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ //
RRĀ, V.kh., 10, 28.2 mardayedamlayogena ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 10, 54.2 tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe //
RRĀ, V.kh., 10, 54.2 tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe //
RRĀ, V.kh., 11, 18.1 sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet /
RRĀ, V.kh., 11, 18.1 sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet /
RRĀ, V.kh., 12, 4.1 kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet /
RRĀ, V.kh., 12, 20.2 vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet //
RRĀ, V.kh., 12, 39.1 ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam /
RRĀ, V.kh., 13, 28.3 ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham //
RRĀ, V.kh., 13, 54.2 ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati //
RRĀ, V.kh., 13, 96.2 ruddhvā dhmāte milatyeva tārakarmaṇi jārayet //
RRĀ, V.kh., 14, 48.1 taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā /
RRĀ, V.kh., 14, 48.2 sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham //
RRĀ, V.kh., 14, 58.1 mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet /
RRĀ, V.kh., 14, 58.2 tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 14, 65.2 mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, V.kh., 14, 77.2 mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan //
RRĀ, V.kh., 14, 78.2 ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet //
RRĀ, V.kh., 14, 82.2 mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, V.kh., 14, 83.2 ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam //
RRĀ, V.kh., 15, 16.2 ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam //
RRĀ, V.kh., 15, 47.1 ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite /
RRĀ, V.kh., 15, 111.1 saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet /
RRĀ, V.kh., 16, 16.2 tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet //
RRĀ, V.kh., 16, 22.2 ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat //
RRĀ, V.kh., 16, 38.1 tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet /
RRĀ, V.kh., 16, 40.1 tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ /
RRĀ, V.kh., 16, 46.2 ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ //
RRĀ, V.kh., 16, 58.1 vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā /
RRĀ, V.kh., 16, 67.2 vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā //
RRĀ, V.kh., 16, 69.2 pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai //
RRĀ, V.kh., 16, 78.2 ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //
RRĀ, V.kh., 16, 79.2 ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam //
RRĀ, V.kh., 16, 87.2 mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet //
RRĀ, V.kh., 16, 88.1 punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet /
RRĀ, V.kh., 16, 102.1 tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /
RRĀ, V.kh., 16, 111.1 ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet /
RRĀ, V.kh., 16, 111.2 pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ //
RRĀ, V.kh., 16, 116.2 ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet //
RRĀ, V.kh., 17, 18.0 śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet //
RRĀ, V.kh., 17, 21.1 ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ /
RRĀ, V.kh., 17, 27.1 narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā /
RRĀ, V.kh., 17, 29.2 dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 17, 58.2 ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet //
RRĀ, V.kh., 17, 67.2 saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet //
RRĀ, V.kh., 18, 12.1 drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi /
RRĀ, V.kh., 18, 136.2 ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ //
RRĀ, V.kh., 18, 138.1 tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /
RRĀ, V.kh., 18, 176.2 śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 19, 53.1 kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā /
RRĀ, V.kh., 19, 90.1 pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet /
RRĀ, V.kh., 19, 95.1 vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham /
RRĀ, V.kh., 19, 110.2 kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ //
RRĀ, V.kh., 20, 9.1 tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet /
RRĀ, V.kh., 20, 10.2 tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet //
RRĀ, V.kh., 20, 13.1 ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu /
RRĀ, V.kh., 20, 15.3 tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //
RRĀ, V.kh., 20, 17.2 tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //
RRĀ, V.kh., 20, 20.1 taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet /
RRĀ, V.kh., 20, 34.3 vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat //
RRĀ, V.kh., 20, 38.1 ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman /
RRĀ, V.kh., 20, 55.1 kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet /
RRĀ, V.kh., 20, 64.2 ruddhvā gajapuṭe pacyātpunarutthāpya lepayet //
RRĀ, V.kh., 20, 76.2 tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam //
RRĀ, V.kh., 20, 76.2 tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam //
RRĀ, V.kh., 20, 83.2 mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā //
RRĀ, V.kh., 20, 88.1 tena tārasya patrāṇi liptvā ruddhvā puṭe pacet /
RRĀ, V.kh., 20, 90.2 ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet //
RRĀ, V.kh., 20, 97.2 ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham //
RRĀ, V.kh., 20, 100.2 haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet //
Rasendracintāmaṇi
RCint, 4, 23.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RCint, 6, 28.1 amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet /
RCint, 6, 65.2 ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam /
RCint, 6, 66.2 dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet /
RCint, 8, 15.2 ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā //
RCint, 8, 50.1 ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet /
Rasendracūḍāmaṇi
RCūM, 4, 45.1 śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam /
RCūM, 4, 113.1 kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ /
RCūM, 4, 114.1 rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ /
RCūM, 5, 25.1 tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /
RCūM, 5, 45.1 kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake /
RCūM, 5, 55.2 samyak toyamṛdā ruddhvā samyaggartoccamānayā //
RCūM, 5, 131.2 tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //
RCūM, 10, 107.2 liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ //
RCūM, 11, 59.2 koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //
RCūM, 13, 24.2 śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ //
RCūM, 14, 19.1 sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake /
RCūM, 14, 103.1 tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare /
RCūM, 14, 213.2 ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ //
RCūM, 15, 67.1 trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /
Rasendrasārasaṃgraha
RSS, 1, 58.3 ruddhvā tadbhūdhare yantre dinaikaṃ mārayetpuṭe //
RSS, 1, 130.1 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /
RSS, 1, 137.2 ruddhvā mūṣāpuṭe pācyaṃ uddhṛtya golake punaḥ //
RSS, 1, 138.1 kṣiptvā ruddhvā pacedevaṃ yāvattadbhasmatāṃ vrajet /
RSS, 1, 162.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RSS, 1, 266.1 ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ /
RSS, 1, 345.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /
Tantrāloka
TĀ, 5, 92.2 bhāvābhāvagatī ruddhvā bhāvābhāvāvarodhadṛk //
Ānandakanda
ĀK, 1, 4, 84.1 tadūrdhvaṃ bhūlatākalkaṃ kṣiptvā ruddhvā viśoṣayet /
ĀK, 1, 4, 110.2 tadabhraṃ saṃpuṭe ruddhvā kapotākhyapuṭe pacet //
ĀK, 1, 4, 116.2 ruddhvā pacetkapotākhye puṭe caivaṃ tu saptadhā //
ĀK, 1, 4, 183.1 kacaṃ ca ṭaṅkaṇaṃ kṣiptvā ruddhvā tīvrāgninā dhamet /
ĀK, 1, 4, 285.2 tatkṣipetsaṃpuṭe ruddhvā puṭellaghupuṭe punaḥ //
ĀK, 1, 4, 288.1 cūrṇayelliptamūṣāyāṃ kṣiptvā ruddhvā dhameddṛḍham /
ĀK, 1, 4, 289.1 tad ruddhvā saṃpuṭe pacyātpuṭe taccūrṇayetpunaḥ /
ĀK, 1, 4, 316.2 tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet //
ĀK, 1, 4, 350.1 mardayitvāmlavargeṇa ruddhvā pañcapuṭaiḥ pacet /
ĀK, 1, 4, 421.2 ruddhvā svedyaṃ dinaikaṃ tu karīṣāgnau dravatyalam //
ĀK, 1, 4, 443.1 ruddhvā puṭedgajapuṭe svāṅgaśītaṃ taduddharet /
ĀK, 1, 4, 494.2 nikṣiped vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //
ĀK, 1, 9, 131.1 ruddhvā taṃ saṃpuṭe pacyātkukkuṭākhye puṭe pacet /
ĀK, 1, 9, 136.2 ruddhvā taṃ saṃpuṭe pacyādanyair viṃśatigomayaiḥ //
ĀK, 1, 9, 142.2 ruddhvā taṃ kukkuṭapuṭe pacedādāya taṃ rasam //
ĀK, 1, 9, 149.1 mardayetsaṃpuṭe ruddhvā pacetkaukkuṭike puṭe /
ĀK, 1, 9, 164.2 ruddhvā kukkuṭake paścāttamādāyātha bhāvayet //
ĀK, 1, 9, 169.2 triphalābhṛṅgajarasai ruddhvā saṃpuṭake pacet //
ĀK, 1, 13, 20.2 tadūrdhvaṃ śrāvakaṃ ruddhvā tatsthāpyaṃ gartakāntare //
ĀK, 1, 16, 95.1 garalaṃ kṛṣṇajīraṃ ca piṣṭvā ruddhvā ca tanmukham /
ĀK, 1, 23, 51.1 tadrasaṃ liptamūṣāyāṃ kṣiptvā ruddhvā ca bhūdhare /
ĀK, 1, 23, 62.1 mūṣāyāṃ nikṣiped ruddhvā pacedbhūdharayantrake /
ĀK, 1, 23, 71.1 rasaṃ kṣiptvā mukhaṃ ruddhvā tanmajjakalkataḥ sudhīḥ /
ĀK, 1, 23, 100.2 mūṣāmadhye tato mūṣāvaktraṃ ruddhvā vinikṣipet //
ĀK, 1, 23, 113.1 tasminpūrvarasaṃ kṣiptvā ruddhvātha tridinaṃ pacet /
ĀK, 1, 23, 184.2 sarvatulyaṃ kṣipet sandhiṃ ruddhvāmlalavaṇaiḥ sudhīḥ //
ĀK, 1, 23, 195.1 taṃ piṇḍaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā pacet /
ĀK, 1, 23, 199.1 ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkaṃ puṭellaghu /
ĀK, 1, 23, 217.1 ruddhvā dvādaśayāmāntaṃ vālukāyantrake pacet /
ĀK, 1, 23, 229.2 taṃ ruddhvā cānyamūṣāyāṃ dhmāte sampuṭamāharet //
ĀK, 1, 23, 233.2 ruddhvā tāṃ vālukāyantre cullyāṃ dīpāgninā pacet //
ĀK, 1, 25, 43.1 śarāvasaṃpuṭe ruddhvā pacet kroḍapuṭena tām /
ĀK, 1, 25, 112.2 kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ //
ĀK, 1, 26, 25.1 tatra ruddhvā mṛdā samyagvadane ghaṭayoradhaḥ /
ĀK, 1, 26, 45.1 kṣiptvā paṭṭādikaṃ ruddhvā pākaḥ syādgarbhayantrakam /
ĀK, 1, 26, 55.2 samyaktoyamṛdā ruddhvā samyagatrocyamānayā //
ĀK, 1, 26, 102.1 tatrauṣadhaṃ vinikṣipya ruddhvā tadbhāṇḍakānanam /
ĀK, 1, 26, 206.1 tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca /
ĀK, 1, 26, 223.1 ruddhvā garuṇḍapacanaṃ puṭaṃ taditi kathyate /
ĀK, 2, 1, 17.2 ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari //
ĀK, 2, 1, 18.1 lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam /
ĀK, 2, 1, 119.1 ruddhvā dhmāte patet sattvaṃ śukatuṇḍanibhaṃ śubham /
ĀK, 2, 1, 155.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet //
ĀK, 2, 1, 166.1 ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ /
ĀK, 2, 1, 173.1 ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet /
ĀK, 2, 1, 173.1 ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet /
ĀK, 2, 1, 177.1 yāmaṃ mardyaṃ tu tadgolaṃ ruddhvā gajapuṭe pacet /
ĀK, 2, 1, 251.2 mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet //
ĀK, 2, 2, 23.2 piṣṭvā lepyaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet //
ĀK, 2, 2, 24.2 pacedgajapuṭe ruddhvā pūrvavannāgasaṃyutam //
ĀK, 2, 2, 29.2 amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet //
ĀK, 2, 2, 36.1 sarvaṃ ca cūrṇitaṃ dadyād ruddhvā mūṣāṃ dhameddṛḍham /
ĀK, 2, 2, 44.1 liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet /
ĀK, 2, 3, 18.1 ruddhvā gajapuṭe paktvā pūrvoktaiḥ pācayetpunaḥ /
ĀK, 2, 3, 19.2 liptvā tārasya patrāṇi ruddhvā saptapuṭaiḥ pacet //
ĀK, 2, 3, 21.1 ruddhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca /
ĀK, 2, 3, 27.2 ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanotpalaiḥ //
ĀK, 2, 4, 25.2 tāmrasya lepayet piṣṭiṃ ruddhvā gajapuṭe pacet //
ĀK, 2, 4, 29.1 ācchādya dhūrtapatraistu ruddhvā gajapuṭe pacet /
ĀK, 2, 4, 32.1 tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet /
ĀK, 2, 4, 48.2 tadgolaṃ sūraṇasyāntaḥ ruddhvā sarvatra lepayet //
ĀK, 2, 5, 29.2 ruddhvā gajapuṭe pācyaṃ kaṣāyaistraiphalaiḥ punaḥ //
ĀK, 2, 5, 30.2 piṣṭvālipya puṭe ruddhvā tallohe pācayetpunaḥ //
ĀK, 2, 5, 36.2 ruddhvā gajapuṭairevaṃ mṛtaṃ yogeṣu yojayet //
ĀK, 2, 5, 38.1 tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /
ĀK, 2, 5, 54.2 ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet //
ĀK, 2, 5, 58.2 amlena marditaṃ ruddhvā gajākhyaikapuṭe pacet //
ĀK, 2, 5, 73.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet //
ĀK, 2, 6, 10.2 pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet //
ĀK, 2, 6, 12.2 ruddhvā laghupuṭaiḥ pakvaṃ mṛtaṃ syātpūrvasaṃkhyayā //
ĀK, 2, 6, 13.2 tatastilakharīmadhye kṣiptvā ruddhvā puṭaiḥ pacet //
ĀK, 2, 6, 27.1 jambīrair āranālair vā piṣṭvā ruddhvā puṭe pacet /
ĀK, 2, 7, 25.2 ruddhvā puṭedgajapuṭe śuddhimāyāti nānyathā //
ĀK, 2, 7, 34.1 piṣṭvā dhānyābhrakaṃ ślakṣṇaṃ ruddhvā gajapuṭe pacet /
ĀK, 2, 7, 62.1 ruddhvā haṭhāgnau dhamayetkhadirāṅgārayogataḥ /
ĀK, 2, 7, 70.1 arkakṣīrairdinaṃ mardya ruddhvā gajapuṭe pacet /
ĀK, 2, 7, 79.2 ruddhvātha bhūdhare yantre kṣiptvā laghupuṭaṃ vidhet //
ĀK, 2, 7, 85.2 tatastatsampuṭe ruddhvā bhūdhare tu puṭaṃ laghu //
ĀK, 2, 8, 79.1 ruddhvā mūṣāṃ dhamedgāḍhaṃ hayamūtre vinikṣipet /
ĀK, 2, 8, 88.2 golake nikṣiped ruddhvā mūṣāṃ tīvrānale dhamet //
ĀK, 2, 8, 93.2 tadgolake kṣiped vajraṃ ruddhvā caitāndhameddṛḍham //
ĀK, 2, 8, 95.1 taṃ vajraṃ pūrvavadgole kṛtvā ruddhvā dhamettathā /
ĀK, 2, 8, 98.1 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /
ĀK, 2, 8, 102.1 ruddhvā dhmātaḥ punaḥ secyamevaṃ kuryāt trisaptadhā /
ĀK, 2, 8, 115.1 mātuluṅgagataṃ vajraṃ ruddhvā limpenmṛdā bahiḥ /
ĀK, 2, 8, 130.1 maṇḍūkaṃ sampuṭe ruddhvā samyaggajapuṭe pacet /
ĀK, 2, 8, 183.2 ruddhvā mūṣāṃ puṭe paktvā punaruddhṛtya golake //
ĀK, 2, 8, 184.1 kṣiptvā ruddhvā puṭedevaṃ saptadhā bhasmatāṃ vrajet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 22.1 dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ /
ŚdhSaṃh, 2, 11, 22.2 samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet //
ŚdhSaṃh, 2, 11, 69.3 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet //
ŚdhSaṃh, 2, 11, 82.2 ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //
ŚdhSaṃh, 2, 11, 87.2 puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā //
ŚdhSaṃh, 2, 12, 42.2 ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet //
ŚdhSaṃh, 2, 12, 46.2 aṅgulyardhapramāṇena tato ruddhvā ca tanmukham //
ŚdhSaṃh, 2, 12, 150.2 piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet //
ŚdhSaṃh, 2, 12, 216.1 dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet /
ŚdhSaṃh, 2, 12, 231.2 vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 9.3 ruddhvā gajapuṭe paktvā śuddhimāyānti niścitam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 22.5 tat piṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 13.4 ruddhvā mūṣāpuṭe paścātpaceduddhṛtya golakāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 13.5 kṣiptvā ruddhvā paceccaivaṃ saptadhā bhasmatāṃ nayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 9.0 ruddhvādho bhūdhare pacediti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 16.2 dinānte golakaṃ kṛtvā ruddhvā gajapuṭe pacet //
Bhāvaprakāśa
BhPr, 7, 3, 7.1 golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe /
BhPr, 7, 3, 49.1 dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ /
BhPr, 7, 3, 49.2 samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 52.3 ruddhvā purīṃ tena guptāṃ saptāṅgaṃ jahrur ojasā /
GokPurS, 9, 37.2 aśokasya purīṃ ruddhvā yuddhaṃ kṛtvā sudāruṇam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 snuhīkṣīreṇa sehuṇḍadugdhena sampiṣṭamākṣikaṃ svarṇamākṣikaṃ mūtrādau śuddhaṃ tālakasya prakāreṇa bhāgaikatārapatrāṇi vibhāgaṃ vilepayet punaḥ mūṣāsaṃpuṭena ruddhvā caturdaśapuṭaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 153.1, 4.0 punaḥ mṛdbhāṇḍe ruddhvā gajapuṭe pacet spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 217.2, 1.0 ṭaṅkaṇaṃ saubhāgyaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ mṛtaṃ śuddhaṃ tāmraṃ mṛtaṃ ruddhvā śarāvasaṃpuṭe vanopalaiḥ pacet //
Rasakāmadhenu
RKDh, 1, 1, 100.1 liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet /
RKDh, 1, 1, 116.3 tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha sampuṭe //
RKDh, 1, 1, 116.3 tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha sampuṭe //
RKDh, 1, 1, 135.1 tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 39.2, 5.0 tāmrapātrodare rasaṃ nikṣipya tadupari lavaṇapūrṇaṃ kṣārapūrṇaṃ vā bhāṇḍamekaṃ vinyaset tato mṛllavaṇena sandhiṃ ruddhvā pacet iti //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 64.3, 4.0 atra prathamaṃ samyag ācchādayed dvitīyaṃ samyak ruddhvā tṛtīyaṃ samyag ucyamānayā sambadhyate //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
RRSBoṬ zu RRS, 10, 57.2, 1.0 baddhvā mūṣāyāṃ ruddhvetyarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 97.2, 3.0 taiśca sārdhaṃ saha pāradaṃ bhāṇḍamadhye pidhānasaṃdhirodhanādiyatnena ruddhvā tadbhāṇḍaṃ bhūmimadhye nikhanyate yasmin karmaṇi tat svedanaṃ saṃprakīrtitam //
RRSṬīkā zu RRS, 9, 12.2, 5.0 tato laghulohakaṭorikayā nyubjayā taṃ pāradaṃ koṣṭhyāmācchādya mṛtkarpaṭādinā saṃdhiṃ ruddhvā tadghaṭakharparam aṅgāraiḥ karīṣādimiśraiḥ pūrṇaṃ kuryāt pūrṇaṃ tad ghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //
RRSṬīkā zu RRS, 9, 16.3, 7.2 ruddhvā tadā tayoḥ saṃdhimardhaṃ ca nālakaṃ dihet //
RRSṬīkā zu RRS, 9, 49.2, 4.0 tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
RRSṬīkā zu RRS, 9, 64.3, 6.0 atrocyamānayā toyamṛdākhyayā mṛdā saṃdhiṃ ruddhvā saṃśoṣyoparisthitasarvamallabhāgaṃ kaṇṭhaparyantaṃ jalena pūrayet //
RRSṬīkā zu RRS, 10, 38.2, 21.0 tatastaddvāraṃ ceṣṭikayā ruddhvā prāguktavitastimitaṃ dvāraṃ ca kokilaiḥ samāpūrya dhamet //
RRSṬīkā zu RRS, 10, 38.2, 22.0 kiṃ kṛtvā ruddhvā dhamettadāha prathamaṃ śikhitrān kokilān dhmānārham abhrakādidravaṃ cordhvadvāreṇa krameṇa nikṣipet //
Rasasaṃketakalikā
RSK, 1, 15.1 tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe /
RSK, 1, 28.1 ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet /
RSK, 2, 52.2 sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā //
RSK, 4, 13.2 ruddhvā cullyāṃ mandavahnau pacedyāmadvayaṃ tataḥ //
RSK, 4, 25.2 tacchuṣkaṃ cūrṇalipte'tha bhāṇḍe ruddhvā puṭe pacet //
RSK, 4, 32.1 piṣṭvā tena mukhaṃ ruddhvā śarāve bhūpuṭe pacet /
RSK, 4, 39.2 golaṃ kṛtvāndhamūṣāyāṃ ruddhvā gajapuṭe pacet //
Yogaratnākara
YRā, Dh., 75.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /
YRā, Dh., 109.2 jambīrairāranālair vā piṣṭvā ruddhvā puṭe pacet //
YRā, Dh., 136.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
YRā, Dh., 305.1 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /
YRā, Dh., 312.2 puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā /
YRā, Dh., 403.3 ruddhvā puṭed adhoyantre satvaṃ muñcati sarvathā //