Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Śvetāśvataropaniṣad
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasikasaṃjīvanī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Arthaśāstra
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
ArthaŚ, 1, 20, 15.1 devīgṛhe līno hi bhrātā bhadrasenaṃ jaghāna mātuḥ śayyāntargataśca putraḥ kārūṣam //
Aṣṭasāhasrikā
ASāh, 12, 10.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 10.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 10.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti anālayalīnāni subhūte tāni cittāni /
ASāh, 12, 10.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti anālayalīnāni subhūte tāni cittāni /
ASāh, 12, 10.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti anālayalīnāni subhūte tāni cittāni /
ASāh, 12, 10.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 10.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti //
Carakasaṃhitā
Ca, Śār., 2, 35.1 bhūtāni catvāri tu karmajāni yānyātmalīnāni viśanti garbham /
Mahābhārata
MBh, 1, 101, 5.2 nidhāya ca bhayāllīnāstatraivānvāgate bale //
MBh, 1, 101, 6.1 teṣu līneṣvatho śīghraṃ tatastad rakṣiṇāṃ balam /
MBh, 7, 159, 41.2 kumbheṣu līnāḥ suṣupur gajānāṃ kuceṣu lagnā iva kāminīnām //
MBh, 12, 136, 82.1 līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam /
MBh, 12, 136, 83.1 līnastu tasya gātreṣu palito deśakālavit /
MBh, 12, 141, 21.1 pakṣiṇo vātavegena hatā līnāstadābhavan /
MBh, 12, 335, 12.1 dharaṇyām atha līnāyām apsu caikārṇave purā /
MBh, 12, 335, 12.2 jyotirbhūte jale cāpi līne jyotiṣi cānile //
MBh, 14, 19, 1.2 yaḥ syād ekāyane līnastūṣṇīṃ kiṃcid acintayan /
MBh, 14, 22, 20.1 atha vāsmāsu līneṣu tiṣṭhatsu viṣayeṣu ca /
MBh, 14, 43, 35.2 sadā paśyāmyahaṃ līnaṃ vijānāmi śṛṇomi ca //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 18.1 atīndriyaṃ guṇātītaṃ mano līnaṃ yadā bhavet /
Rāmāyaṇa
Rām, Ay, 53, 6.1 līnapuṣkarapattrāś ca narendra kaluṣodakāḥ /
Rām, Ay, 53, 6.2 saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ //
Rām, Ay, 106, 4.2 līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva //
Rām, Ār, 59, 15.2 vitrāsayitukāmā vā līnā syāt kānane kvacit /
Rām, Su, 16, 21.1 taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ /
Rām, Su, 30, 1.1 tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā /
Rām, Yu, 24, 5.2 līnayā gahane śūnye bhayam utsṛjya rāvaṇāt /
Rām, Utt, 31, 27.2 līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā //
Śvetāśvataropaniṣad
ŚvetU, 1, 7.2 atrāntaraṃ brahmavido viditvā līnā brahmaṇi tatparā yonimuktāḥ //
Amaruśataka
AmaruŚ, 1, 36.2 mā mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 28.1 garīyaso bhavel līnād āmād eva vilambikā /
AHS, Sū., 13, 28.2 līnān dhātuṣv anutkliṣṭān phalād āmād rasān iva //
AHS, Sū., 17, 29.1 snehaklinnāḥ koṣṭhagā dhātugā vā srotolīnā ye ca śākhāsthisaṃsthāḥ /
AHS, Nidānasthāna, 2, 67.1 līnatvāt kārśyavaivarṇyajāḍyādīn ādadhāti saḥ /
AHS, Cikitsitasthāna, 1, 12.2 līnapittānilasvedaśakṛnmūtrānulomanam //
AHS, Cikitsitasthāna, 4, 2.2 sulīno 'pi vilīno 'sya koṣṭhaṃ prāptaḥ sunirharaḥ //
AHS, Cikitsitasthāna, 4, 10.1 aśāntau kṛtasaṃśuddher dhūmair līnaṃ malaṃ haret /
AHS, Cikitsitasthāna, 14, 91.2 pibed vā nīlinīsarpir mātrayā dvipalīnayā //
AHS, Cikitsitasthāna, 15, 80.1 tenāsya doṣasaṃghātaḥ sthiro līno vimārgagaḥ /
AHS, Utt., 12, 26.1 vilīnalīnā yacchanti vyaktam atrāhni darśanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 254.1 māṃ devakulakoṇeṣu līnaṃ kālapaṭaccaram /
Daśakumāracarita
DKCar, 2, 8, 216.0 mayāpi sasmitaṃ mañjuvādinīrāgalīnadṛṣṭilīḍhadhairyeṇa evamastu iti labdhabhaikṣaḥ nālījaṅghamākārya nirgamya tataśca taṃ cānuyāntaṃ śanairapṛccham kvāsāvalpāyuḥ prathitaḥ pracaṇḍavarmā iti //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 5, 26.2 etasmin madayati kokilān akāle līnāliḥ surakariṇāṃ kapolakāṣaḥ //
Kir, 7, 29.1 klānto 'pi tridaśavadhūjanaḥ purastāl līnāhiśvasitavilolapallavānām /
Kumārasaṃbhava
KumSaṃ, 1, 12.1 divākarād rakṣati yo guhāsu līnaṃ divā bhītam ivāndhakāram /
Kūrmapurāṇa
KūPur, 1, 11, 51.2 anantaprakṛtau līnaṃ devyāstat paramaṃ padam //
KūPur, 1, 32, 18.2 līnāstatraiva te viprāḥ kṣaṇādantaradhīyata //
KūPur, 2, 8, 15.1 yā sā śaktiḥ prakṛtau līnarūpā vedeṣūktā kāraṇaṃ brahmayoniḥ /
KūPur, 2, 11, 63.1 avyaktaṃ prakṛtau līnaṃ paraṃ jyotiranuttamam /
Liṅgapurāṇa
LiPur, 1, 41, 5.1 mahānapi tathā vyaktaṃ prāpya līno 'bhavaddvija /
LiPur, 1, 86, 126.2 na ghrāti na śṛṇotyeva līnaḥ svātmani yaḥ svayam //
LiPur, 1, 92, 19.1 viṭapanicayalīnaṃ nīlakaṇṭhābhirāmaṃ madamuditavihaṅgaṃ prāptanādābhirāmam /
LiPur, 1, 96, 64.1 tadā tejāṃsi sarvāṇi tasmin līnāni śāṅkare /
LiPur, 1, 96, 112.1 eka eva tadā viṣṇuḥ śivalīno na cānyathā /
Matsyapurāṇa
MPur, 43, 34.1 cūrṇīkṛtamahāvīcilīnamīnamahātimim /
MPur, 120, 17.1 jalārdravasanaṃ sūkṣmamaṅgalīnaṃ śucismitā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 6.0 evam ihāpi yad etat pāśupatayogādhikaraṇaṃ liṅgam ity āśramaprativibhāgakaraṃ bhasmasnānaśayanānusnānanirmālyaikavāsādiniṣpannaṃ svaśarīralīnaṃ pāśupatam iti laukikādijñānajanakaṃ tat //
Suśrutasaṃhitā
Su, Sū., 21, 30.1 nātyarthaṃ kupitaś cāpi līno mārgeṣu tiṣṭhati /
Su, Sū., 46, 513.1 svalpaṃ yadā doṣavibaddham āmaṃ līnaṃ na tejaḥpatham āvṛṇoti /
Su, Śār., 10, 57.4 śukraśoṇitaṃ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṃ taṃ kadācid yadṛcchayopaśāntaṃ naigameṣāpahṛtamiti bhāṣante tam eva kadācit pralīyamānaṃ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ //
Su, Cik., 32, 21.1 snehaklinnā dhātusaṃsthāśca doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ /
Su, Utt., 39, 65.1 dhātvantarastho līnatvānna saukṣmyādupalabhyate /
Su, Utt., 65, 6.1 vyaktā noktāstu ye hyarthā līnā ye cāpyanirmalāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 48.2, 1.4 tatra līnam ātmānaṃ manyate mukto 'ham iti tamobheda eṣaḥ /
SKBh zu SāṃKār, 61.2, 3.4 svabhāvo 'pyatraiva līnaḥ /
Sūryaśataka
SūryaŚ, 1, 2.1 bhaktiprahvāya dātuṃ mukulapuṭakuṭīkoṭarakroḍalīnāṃ lakṣmīm ākraṣṭukāmā iva kamalavanodghāṭanaṃ kurvate ye /
Tantrākhyāyikā
TAkhy, 1, 26.1 pratinivartitum aśakto 'ntarlīnārdhakāyo vihasyābravīt //
TAkhy, 1, 242.1 śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca //
TAkhy, 1, 426.1 asāv antarlīnam avahasya tām āha //
TAkhy, 1, 615.1 antarlīnam avahasyābravīt avaśyam etad evam yatkāraṇam //
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 1, 5.2 līnam āsīd yathā yatra layam eṣyati yatra ca //
ViPur, 6, 4, 48.1 vyakte ca prakṛtau līne prakṛtyāṃ puruṣe tathā /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 1, 24.1, 1.8 yathā vā prakṛtilīnasyottarā bandhakoṭiḥ saṃbhāvyate naivam īśvarasya /
Śatakatraya
ŚTr, 3, 36.1 bhogā meghavitānamadhyavilasatsaudāminīcañcalā āyur vāyuvighaṭṭitābjapaṭalīlīnāmbuvad bhaṅguram /
ŚTr, 3, 108.2 yuṣmatsaṅgavaśopajātasukṛtasphārasphurannirmalajñānāpāstasamastamohamahimā līne parabrahmaṇi //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 18.2 ānandasamplave līno nāpaśyam ubhayaṃ mune //
BhāgPur, 1, 15, 31.2 līnaprakṛtinairguṇyādaliṅgatvādasambhavaḥ //
BhāgPur, 3, 10, 7.2 anena lokān prāglīnān kalpitāsmīty acintayat //
BhāgPur, 3, 27, 14.2 līneṣv asati yas tatra vinidro nirahaṃkriyaḥ //
Bhāratamañjarī
BhāMañj, 6, 127.2 dehe jagannivāsasya līnaṃ viśvamadṛśyata //
BhāMañj, 11, 94.2 papāta mūrchito mohāllīnaśokānalaḥ kṣaṇam //
BhāMañj, 13, 1188.1 līne tataḥ pare dhāmni śuke tanayavatsalaḥ /
Garuḍapurāṇa
GarPur, 1, 145, 27.2 ānande tu pade līno vimale muktakilbiṣe //
GarPur, 1, 147, 54.1 līnatvāt kārśyavaivarṇyajāḍyādīnāṃ dadhāti saḥ /
Gītagovinda
GītGov, 2, 1.2 kvacit api latākuñje guñjanmadhuvratamaṇḍalī mukharaśikhare līnā dīnā api uvāca rahaḥ sakhīm //
GītGov, 4, 3.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 5.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 7.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 9.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 11.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 13.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 15.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 17.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
Kathāsaritsāgara
KSS, 3, 4, 103.2 astādrikaṃdarālīne lajjayevāṃśumālini //
Mātṛkābhedatantra
MBhT, 3, 34.1 toye toyaṃ yathā līnaṃ yathā tejasi tejasam /
MBhT, 14, 20.2 paramātmani līne ca tathaiva parameśvari //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 7.2 śaktirūpeṇa kāryāṇi tallīnāni mahākṣaye vikṛtau vyaktim āyānti iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
Rasahṛdayatantra
RHT, 1, 14.1 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
RHT, 19, 49.1 parame brahmaṇi līnaḥ praśāntacittaḥ samatvamāpannaḥ /
Rasaratnasamuccaya
RRS, 1, 42.1 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
RRS, 1, 90.1 sa raso bhūtale līnas tattaddeśanivāsinaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 11.0 mukulapuṭakuṭīkoṭarakroḍalīnām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 13.0 tasya yaḥ puṭaḥ sa eva kuṭī śāleva mukulapuṭakuṭī tasyāḥ koṭaramabhyantaraṃ tasya kroḍo'vanamrapradeśastatra līnāṃ saṃśliṣṭām //
Tantrasāra
TantraS, 5, 20.0 ittham anātmani ātmabhāve līne svātmanaḥ sarvamayatvāt ātmani anātmabhāvo vilīyate iti ato ghūrṇiḥ mahāvyāptyudayāt //
TantraS, 5, 28.2 prāṇādayo vyānanapaścimās tallīnaś ca jāgratprabhṛtiprapañcaḥ //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
Tantrāloka
TĀ, 3, 191.2 bhogyaṃ bhoktari līnaṃ ced bhoktā tadvastutaḥ sphuṭaḥ //
TĀ, 4, 138.2 yato jātaṃ jagallīnaṃ yatra ca svakalīlayā //
TĀ, 5, 59.2 tadvanmuhurlīnasṛṣṭabhāvavrātasunirbharām //
TĀ, 5, 106.2 ādāvanātmanyātmatve līne labdhe nijātmani //
TĀ, 5, 113.2 atra viśvamidaṃ līnamatrāntaḥsthaṃ ca gamyate //
TĀ, 6, 101.1 tatrārkamaṇḍale līnaḥ śaśī sravati yanmadhu /
TĀ, 6, 106.1 āmāvāsyaṃ yadā tvardhaṃ līnaṃ prātipade dale /
TĀ, 6, 176.2 evaṃ tāttveśvare varge līne sṛṣṭau punaḥ pare //
TĀ, 6, 218.2 parā saikākṣarā devī yatra līnaṃ carācaram //
TĀ, 8, 277.1 bhagnāni mahāpralaye sṛṣṭau notpāditāni līnāni /
TĀ, 8, 381.2 mātuḥ sphūrjanmahājñānalīnatvānna vibhāvyate //
TĀ, 8, 393.1 nāḍyā brahmabile līnaḥ so 'vyaktadhvanirakṣaraḥ /
TĀ, 11, 86.2 tallīnatā tannirāsaḥ sarvaṃ caitatkramākramāt //
TĀ, 17, 40.1 iti pañcadaśaite syuḥ kramāllīnatvasaṃskṛtau /
TĀ, 17, 68.1 pluṣṭo līnasvabhāvo 'sau pāśastaṃ prati śambhuvat /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 8.2 tatra līnāni deveśi paramātmani sādhakaḥ //
Ānandakanda
ĀK, 1, 20, 42.1 vyomni līnaḥ kramāt tasmād ākāśād udbhavanti te /
Śyainikaśāstra
Śyainikaśāstra, 3, 48.2 sādhyate yā pṛthaklīnaiścaturdhā sā tu bhidyate //
Śyainikaśāstra, 3, 58.1 mṛgādyapekṣāmālambya līno yatraika eva vā /
Śyainikaśāstra, 6, 41.1 atilīno bharadvājaḥ punaruccāvacaṃ bahu /
Haribhaktivilāsa
HBhVil, 5, 64.3 pṛthivyādīni tattvāni tasmin līnāni bhāvayet //
HBhVil, 5, 383.3 mayā saha mahāsena līnaṃ tiṣṭhati sarvadā //
Haṃsadūta
Haṃsadūta, 1, 43.1 cirān mṛgyantīnāṃ paśuparamaṇīnāmapi kulair alabdhaṃ kālindīpulinavipine līnamabhitaḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 51.1 bāhyavāyur yathā līnas tathā madhyo na saṃśayaḥ /
Kokilasaṃdeśa
KokSam, 1, 8.2 kiṃcillīnāṃ kisalayapuṭe kokilāmākulātmā tvaṃ cāpaśyan bata virahiṇāṃ yena jānāsi tāpam //
KokSam, 1, 16.2 ādhatte yat kanakavalabhīnīḍalīnaiḥ kapotair adyāpyambhoruhabhavamakhālagnadhūmābhiśaṅkām //
KokSam, 2, 7.1 anyāmagre mama maṇigṛhe bhuktavānityavādīr mugdhe kānto dhṛtanakhapadā bhittilīnā kimeṣā /
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 12.0 sattvā līnā eva tiṣṭhantītyātmānaḥ taṭasthasvarūpataitallakṣaṇadvayam uktam //
MuA zu RHT, 1, 14.2, 2.0 te svātmanā ātmanā saha yogakartṛkā yogino yathā haramūrtau mahādevaśarīre līnāḥ santaḥ amṛtatvaṃ bhajante muktatvaṃ prāpnuvanti //
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
MuA zu RHT, 1, 20.2, 8.0 pṛcchati ca hasati ca roditi pramattavan mānavo'pi tallīna iti //
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 12.0 tasmāt kiṃ mlānā śayitā nu kiṃ manasi me līnā vilīnā nu kim iti paṭhiṣyāmaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 28.2 praviśya pātālatalaṃ jale līnāḥ sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 100.1 līnaṃ ca pātakaṃ yasmāt snānamātreṇa naśyati /
SkPur (Rkh), Revākhaṇḍa, 72, 31.2 kecinmahodadhau līnāḥ praviṣṭā vindhyakandare //
SkPur (Rkh), Revākhaṇḍa, 169, 36.2 līno māheśvare sthāne nārāyaṇapade pare //
SkPur (Rkh), Revākhaṇḍa, 186, 19.2 kanakaprasave līnā pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 198, 10.1 nidhāya ca tadā līnāstatraivāśramamaṇḍale /
SkPur (Rkh), Revākhaṇḍa, 198, 10.2 teṣu līneṣvatho śīghraṃ tatas tadrakṣiṇāṃ balam //
Yogaratnākara
YRā, Dh., 222.2 līno bhavetsarvasamṛddhidāyī virājate'sau nitarāṃ rasendraḥ //