Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Zoology, hunting

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9076
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaivamagadādyaiśca pūrvoktair bṛṃhaṇīyakaiḥ / (1.1) Par.?
hṛṣṭān puṣṭān samālakṣya nūtanacchadaśobhitān // (1.2) Par.?
nīlendramaṇisaṃkāśapakṣatibhyāṃ virājitān / (2.1) Par.?
muktājālairivorusthapakṣarājibhirañjitān // (2.2) Par.?
nirmuktoragasaṃkāśān paṭṭapāśopayojitān / (3.1) Par.?
grīvikāratnapadikāmañjarīpiñjarīkṛtān // (3.2) Par.?
kiṅkiṇīrāvamukharān kṛtvā tu sudine punaḥ / (4.1) Par.?
pūrvoktavidhinā raktān vidhāyāhvāyayet punaḥ // (4.2) Par.?
pūrvasaṃskārabodhāya rajjuyantritapatriṣu / (5.1) Par.?
paripātaṃ śikṣayīta pakṣarakṣāviśāradaḥ // (5.2) Par.?
ye śyenā nīḍanilayā labdhāḥ prāgbandhapoṣitāḥ / (6.1) Par.?
tān anabhyastasaṃskārān patatriparipātane // (6.2) Par.?
bahudhā śikṣayet prājñaḥ pāṭavakramavardhanaiḥ / (7.1) Par.?
suśiṣyā iva te śyenāḥ śikṣāṃ gṛhṇanti satvaram // (7.2) Par.?
samyak suśikṣitānāṃ tu śyenānāṃ marutāmiva / (8.1) Par.?
nākāryaṃ vidyate kiṃcit nāsādhyaṃ yogyavastuṣu // (8.2) Par.?
saṃdhārayeyustān hastairyuvāno mṛṣṭakuṇḍalāḥ / (9.1) Par.?
suveśāścāruvasanāḥ śikṣitā bahudhānvaham // (9.2) Par.?
śikṣāvaiśadyamālakṣya tadaiṣāṃ svayamīśvaraḥ / (10.1) Par.?
draṣṭuṃ vinodaṃ nirgacchet ākheṭoditavāsare // (10.2) Par.?
yāminyāḥ prathamādeva yāmādudayaśālibhiḥ / (11.1) Par.?
prātareva śaranmeghairyāyādruddhe divākare // (11.2) Par.?
dūrasaṃcāritānekaseno ruddhānyasaṃcaraḥ / (12.1) Par.?
svayaṃ viralavikhyātavīrāptaprāyasaṃvṛtaḥ // (12.2) Par.?
kavikārajjuvinyastasamastagatipāṭavaiḥ / (13.1) Par.?
surajadhvānavinyāsacaraṇanyāsaśālibhiḥ // (13.2) Par.?
vāhyamānaḥ svayaṃ svaśvaiḥ śyenavāhaiśca saṃyutaḥ / (14.1) Par.?
pracchāye bhūdharendrāṇāṃ yathākālam atandritaḥ // (14.2) Par.?
athavā yāmaśeṣe tu vāsare mṛgayāmiyāt / (15.1) Par.?
śaratkāle pṛṣṭhato'rkaṃ kṛtvā dūre tu no hitam // (15.2) Par.?
upatyakāyāṃ mṛgayāṃ yadyupeyāstadābhitaḥ / (16.1) Par.?
pracārayet padātīṃśca giridroṇyantarādiṣu // (16.2) Par.?
tatrasthāste ca paśyeran pakṣiṇāmapi sarvataḥ / (17.1) Par.?
uḍḍīyānyatra patanaṃ nilīyānantarāḥ sthalīḥ // (17.2) Par.?
samāyāṃ bhuvi vistāro mārgaṇe sādināṃ bhavet / (18.1) Par.?
viṣamāyāṃ tu pattīnāṃ girikūṭe śunāṃ punaḥ // (18.2) Par.?
madhye śyenadharo netā pārśvayordvau ca sainikau / (19.1) Par.?
ekaviṃśatyaśvavārair maṇḍalaṃ parikīrtitam // (19.2) Par.?
netṛdattekṣaṇaḥ savyo vyāmamātrāvakāśataḥ / (20.1) Par.?
pārśvayoḥ samabhāgena maṇḍalasthaścarejjanaḥ // (20.2) Par.?
ā pūrvād aiśvarīm āśām adhimoktum athārhati / (21.1) Par.?
śyainiko yena no lakṣyakṛtodvego bhaveddvayoḥ // (21.2) Par.?
śyenā yasyātha bahavastathaiva hayasādinaḥ / (22.1) Par.?
saṃcārayet sa parito maṇḍalāni pṛthak pṛthak // (22.2) Par.?
īśamaṇḍalamadhyasthaḥ sainiko hi vinājñayā / (23.1) Par.?
moktuṃ nārhati nediṣṭhe lakṣye 'pyaskhalitasthitiḥ // (23.2) Par.?
maṇḍale baharī tvekā kuhyapyekā trivājikā / (24.1) Par.?
vāsādyāḥ pañcaṣāḥ śastāḥ kramo moke puroditaḥ // (24.2) Par.?
krośārddhāddhārayet svīyān maṇḍalānmaṇḍalaṃ pṛthak / (25.1) Par.?
yathā bhavenna kuhyādervāsādermiśraṇādbhayam // (25.2) Par.?
vanyānāṃ tu śaśādīnāṃ trāsanāya puraiva hi / (26.1) Par.?
vikoṣāścāsayaḥ kāryā dhāryā vā śaktayo'bhitaḥ // (26.2) Par.?
bahavaḥ patriṇo dhāryā vinītaiḥ kālavedibhiḥ / (27.1) Par.?
śyainikasya prabhavataḥ paritaḥ paricārakaiḥ // (27.2) Par.?
mārgaṇe mandasañcāro maṇḍalasya sadeṣyate / (28.1) Par.?
nipātānantarānveṣe sutarāṃ manda iṣyate // (28.2) Par.?
sādināmagragā ye ca vetriṇaste'pi dhūtikāḥ / (29.1) Par.?
ṭonādīn muṣṭimokena kṣiperan varttikādiṣu // (29.2) Par.?
śaighryād alakṣyayātayas te'pi tiryaṅnipātiṣu / (30.1) Par.?
cīcīkucīravonneyagrahaṇād rasapuṣṭidā // (30.2) Par.?
tadrasākṣiptahṛdayastāneva yadi ceśvaraḥ / (31.1) Par.?
prakrīḍayettadā tajjñairbhāvyaṃ vetribhirādarāt // (31.2) Par.?
vetraprahārānabhitaḥ kurvadbhirmandacāriṇaḥ / (32.1) Par.?
utthāpayeyurlāvādīn ḍhokayeyuśca tadgatīḥ // (32.2) Par.?
yatraikavāraṃ patitaḥ pakṣī kuryānna cotplutim / (33.1) Par.?
sarajjunā śunā tatra mārgayitvā visarjayet // (33.2) Par.?
sāvadhānena devena bhāvyamutpatate hyasau / (34.1) Par.?
ityādi madhurālāpairbodhayeyustatheśvaram // (34.2) Par.?
kuhyā mokaḥ sārase'tha krauñce raudrarasāvahaḥ / (35.1) Par.?
sapakṣayoḥ parvatayoriva yatrānudhāvanam // (35.2) Par.?
nipatya nakharākṣepakrūrakreṅkārakūjitam / (36.1) Par.?
parāvṛttyogracañcvā ca prahāro raudrasaṃgaraḥ // (36.2) Par.?
atidūragatānāṃ tu kaṅkadātyūhapakṣiṇām / (37.1) Par.?
lakṣye moko baharyā hi janayatyadbhutaṃ rasam // (37.2) Par.?
yatra vegānilasvānabhīṣitāḥ khātpatanti ca / (38.1) Par.?
chinnapakṣanagākārāḥ khagāstasmāt kimadbhutam // (38.2) Par.?
hāriṇaṃ śiśumādāya sāntrāṇyaṅgāni bhakṣayan / (39.1) Par.?
anivāryo hi bībhatsaṃ carakho janayatyalam // (39.2) Par.?
ṭonādīnāṃ pakṣavegāt nilīnāḥ kecukādayaḥ / (40.1) Par.?
nirudyamāḥ kuñjamadhye darśayanti bhayānakam // (40.2) Par.?
atilīno bharadvājaḥ punaruccāvacaṃ bahu / (41.1) Par.?
pralapaṃllakṣyatāmeṣyan svairaṃ hāsarasāyate // (41.2) Par.?
bhayārteṣu pralīneṣu vācā lakṣyeṣu teṣvatha / (42.1) Par.?
gulikāstraprayogo hi kartavyaḥ kautukārthinā // (42.2) Par.?
dūrāllakṣyeṣu nipatan sthāne grahaṇamācaran / (43.1) Par.?
parāsukaraṇe dakṣo vājī vīrarasāyate // (43.2) Par.?
ūrddhvākrāntiḥ samākrāntirnīcākrāntiriti tridhā / (44.1) Par.?
varajagrahaṇe proktā vājānāṃ rasabhūmayaḥ // (44.2) Par.?
chāyākāraḥ nilīyādho haṭhāllakṣye tathorddhvage / (45.1) Par.?
utplutya śaravatpātamūrddhvākrāntī rasāvahā // (45.2) Par.?
samamevānusaraṇāt lakṣyālakṣyeṇa vā punaḥ / (46.1) Par.?
daṇḍavat patanaṃ lakṣye samākrāntiḥ samā matā // (46.2) Par.?
nīcānusāriṇi bhayādupariṣṭācca vajravat / (47.1) Par.?
saṃrambhāt patanaṃ lakṣye nīcākrāntiḥ suduṣkarā // (47.2) Par.?
evaṃ lakṣyānusaraṇāt bahuśaḥ paridhāvanāt / (48.1) Par.?
ativiśrambhaṇāt vājā gatāḥ śraiṣṭhyaṃ patatriṣu // (48.2) Par.?
utplutyotplutya patanaiḥ parigṛhyāvapātanaiḥ / (49.1) Par.?
mallā iva vidagdhānāṃ haranti prasabhaṃ manaḥ // (49.2) Par.?
dvandvasaṃcāriṇām ekanigrahe 'nyasya kūjitam / (50.1) Par.?
yatrābhitastatra rasaḥ karuṇastaruṇāyate // (50.2) Par.?
śṛṅgāraḥ puṣkalastatra dṛśyate nāyake dvidhā / (51.1) Par.?
lakṣyaprāptau bhogarūpastadaprāptau tathetaraḥ // (51.2) Par.?
yathāvakāśaromāñcaharṣāśrustambhagadgadaiḥ / (52.1) Par.?
cintāpralāpavaivarṇyabhāvaiḥ sattvaṃ vyanakti ca // (52.2) Par.?
strīsambhogādapi raso mṛgavyāyāṃ viśiṣyate / (53.1) Par.?
yena trasyatkuraṅgākṣyāḥ patiṃ sā vaśayatyalam // (53.2) Par.?
kaṇṭhalagnāṃ priyāṃ hitvā haimanīṣu niśāsvapi / (54.1) Par.?
nābhisāraṃ narāḥ kuryuryadi neṣṭā ca sā bhavet // (54.2) Par.?
atha vāsādimoko'pi śritāpaśritakādibhiḥ / (55.1) Par.?
rabhasā vihitāśleṣaḥ śṛṅgāram anusajati // (55.2) Par.?
tanūruhāṇi grahaṇe khātpatanti patatriṇām / (56.1) Par.?
janayanti prasannendramuktapuṣpotkarabhramam // (56.2) Par.?
ye vimuktā nije lakṣye dūre dūre skhalanti na / (57.1) Par.?
te sādhuvādapātrāṇi śikārā netare punaḥ // (57.2) Par.?
śīghratā pratisandhānaṃ śikārāṇāṃ dviśastriśaḥ / (58.1) Par.?
grahaṇe tittirādīnāṃ tat kena pratidiśyatām // (58.2) Par.?
jālapādeṣvapi tathā sarasīṣu saraḥsu ca / (59.1) Par.?
pūrvacārairanugataḥ kuhyādīn parimocayet // (59.2) Par.?
tatra sambhūya mokṣo'pi viśrambhaṃ ye gatā mithaḥ / (60.1) Par.?
teṣāṃ praśasyate dikṣu kavīnāṃ viplavāya tu // (60.2) Par.?
dundubhyāstāḍanaṃ kāryaṃ vārityāgāya patriṇām / (61.1) Par.?
yathā sukhena gṛhṇīyuḥ śyenāḥ svasthānavicyutān // (61.2) Par.?
ye nāṭyabandhakuśalairvitataprapañcaiḥ saṃdarśitāḥ kila rasāḥ samayaṃ vibhajya / (62.1) Par.?
ekatra te samakameva rasā anūnā dṛśyanta eva kṛtibhirmṛgayāvihāre // (62.2) Par.?
iti śrīrudradevaviracite śyainike śāstre śyenapāteti kartavyatā paricchedaḥ ṣaṣṭhaḥ // (63.1) Par.?
Duration=0.24499607086182 secs.