Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Nirukta
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Śira'upaniṣad
Agnipurāṇa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 9, 4.0 gardabharathenāśvinā udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmāt sa sṛtajavo dugdhadohaḥ sarveṣām etarhi vāhanānām anāśiṣṭho retasas tv asya vīryaṃ nāharatāṃ tasmāt sa dviretā vājī //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
Atharvaprāyaścittāni
AVPr, 2, 8, 3.0 anyavatsāyā goḥ payasety āhur adugdhāyā vā śūdradugdhāyā vā //
AVPr, 2, 8, 3.0 anyavatsāyā goḥ payasety āhur adugdhāyā vā śūdradugdhāyā vā //
AVPr, 2, 8, 4.0 asarvaṃ vā etat payo yad anyavatsāyā goḥ śūdradugdhāyā vāsarvaṃ vā etad agnihotraṃ yan mṛtasyāgnihotram //
Atharvaveda (Śaunaka)
AVŚ, 7, 73, 5.2 madhor dugdhasyāśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ //
AVŚ, 8, 9, 1.2 vatsau virājaḥ salilād udaitāṃ tau tvā pṛcchāmi katareṇa dugdhā //
AVŚ, 10, 6, 31.2 yasya lokā ime trayaḥ payo dugdham upāsate /
AVŚ, 12, 5, 23.0 menir duhyamānā śīrṣaktir dugdhā //
AVŚ, 14, 2, 14.2 sā vaḥ prajāṃ janayad vakṣaṇābhyo bibhratī dugdham ṛṣabhasya retaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 23.1 tisṛṣu dugdhāsu vācaṃ visṛjate bahu dugdhīndrāya devebhyo havyam āpyāyatāṃ punaḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 14.1 tisṛṣu dugdhāsu vācaṃ visṛjate /
Gopathabrāhmaṇa
GB, 1, 3, 11, 9.0 kiṃdevatyaṃ dugdham //
GB, 1, 3, 12, 7.0 saumyaṃ dugdham //
GB, 2, 3, 9, 19.0 te vā ete dugdhe yātayāme ye ṛksāme //
Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 55, 11.0 atho khalv āhur yad dugdham amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 113, 12.0 yo vai dugdhād dugdham upaiti na sa āpyāyate //
JB, 1, 113, 12.0 yo vai dugdhād dugdham upaiti na sa āpyāyate //
JB, 1, 113, 13.0 atha yo 'dugdhād dugdham upaiti sa āpyāyate //
JB, 1, 113, 13.0 atha yo 'dugdhād dugdham upaiti sa āpyāyate //
JB, 1, 113, 14.0 dugdhād vā eṣa dugdham upaiti ya ete akṣare upaiti //
JB, 1, 113, 14.0 dugdhād vā eṣa dugdham upaiti ya ete akṣare upaiti //
JB, 1, 293, 10.0 abhi tvā śūra nonumo 'dugdhā iva dhenava īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣa iti stomyāḥ //
JB, 1, 364, 1.0 adugdhā anantā apārā iti //
Kaṭhopaniṣad
KaṭhUp, 1, 3.1 pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 32.0 tā yathā dhenavo 'dugdhā apakrāmanty evam asmād āśiṣo 'dugdhā apakrāmanti ya evaṃ na veda //
MS, 1, 4, 5, 32.0 tā yathā dhenavo 'dugdhā apakrāmanty evam asmād āśiṣo 'dugdhā apakrāmanti ya evaṃ na veda //
MS, 1, 8, 10, 4.0 saumyaṃ dugdham //
MS, 2, 13, 9, 4.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
MS, 3, 11, 9, 16.2 aśvibhyāṃ dugdhaṃ bhiṣajā sarasvatī sutāsutābhyām amṛtaḥ somā induḥ //
Nirukta
N, 1, 7, 3.0 sā te prati dugdhāṃ varaṃ janitre //
Pañcaviṃśabrāhmaṇa
PB, 4, 3, 11.0 ya āstutaṃ kurvate yathā dugdhām upasīded evaṃ tat //
PB, 4, 9, 17.0 dugdhānīva vai tarhi chandāṃsi yātayāmāny antagatāni tāny eva tad rasenāpyāyayanti //
PB, 9, 6, 7.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etacchrāyantīyam apaśyat tenātmānaṃ samaśrīṇāt prajayā paśubhir indriyeṇa //
PB, 9, 6, 8.0 dugdha iva eṣa riricāno yasya kalaśo dīryate yacchrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti prajayā paśubhir indriyeṇa //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
Taittirīyabrāhmaṇa
TB, 2, 1, 7, 1.4 saumyaṃ dugdham /
TB, 2, 1, 8, 2.5 maitraṃ dugdham /
TB, 3, 1, 4, 13.3 sa etad vāyave niṣṭyāyai gṛṣṭyai dugdhaṃ payo niravapat /
Taittirīyasaṃhitā
TS, 1, 7, 1, 7.1 te 'surā yajñadugdhāḥ parābhavan //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
Vaitānasūtra
VaitS, 6, 3, 19.1 dvitīye adhvaryavo 'ruṇaṃ dugdham aṃśum yas tastambha sahasā vi jmo antān asteva su prataraṃ lāyam asyan ity aikāhikāni //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 25.1 tisṛṣu dugdhāsu trir uccair vācaṃ visṛjate //
VārŚS, 2, 1, 8, 5.2 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
Āpastambaśrautasūtra
ĀpŚS, 19, 22, 16.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
ĀśvŚS, 4, 7, 4.9 madhor dugdhasyāśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
Ṛgveda
ṚV, 1, 54, 9.1 tubhyed ete bahulā adridugdhāś camūṣadaś camasā indrapānāḥ /
ṚV, 3, 36, 6.2 ataś cid indraḥ sadaso varīyān yad īṃ somaḥ pṛṇati dugdho aṃśuḥ //
ṚV, 4, 50, 3.2 tubhyaṃ khātā avatā adridugdhā madhva ścotanty abhito virapśam //
ṚV, 5, 36, 1.2 dhanvacaro na vaṃsagas tṛṣāṇaś cakamānaḥ pibatu dugdham aṃśum //
ṚV, 5, 85, 4.1 unatti bhūmim pṛthivīm uta dyāṃ yadā dugdhaṃ varuṇo vaṣṭy ād it /
ṚV, 6, 48, 22.2 pṛśnyā dugdhaṃ sakṛt payas tad anyo nānu jāyate //
ṚV, 7, 74, 3.2 dugdham payo vṛṣaṇā jenyāvasū mā no mardhiṣṭam ā gatam //
ṚV, 7, 98, 1.1 adhvaryavo 'ruṇaṃ dugdham aṃśuṃ juhotana vṛṣabhāya kṣitīnām /
ṚV, 9, 96, 15.2 payo na dugdham aditer iṣiram urv iva gātuḥ suyamo na voᄆhā //
ṚV, 9, 107, 9.1 anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ /
ṚV, 10, 94, 9.2 tebhir dugdham papivān somyam madhv indro vardhate prathate vṛṣāyate //
Mahābhārata
MBh, 12, 59, 126.1 teneyaṃ pṛthivī dugdhā sasyāni daśa sapta ca /
MBh, 12, 88, 19.1 na karma kurute vatso bhṛśaṃ dugdho yudhiṣṭhira /
MBh, 12, 88, 19.2 rāṣṭram apyatidugdhaṃ hi na karma kurute mahat //
MBh, 12, 140, 15.2 vāgastrā vākchurīmattvā dugdhavidyāphalā iva /
Śira'upaniṣad
ŚiraUpan, 1, 35.14 abhittvā śūraṇo numo dugdhā iva dhenavaḥ /
Agnipurāṇa
AgniPur, 18, 16.2 dugdhā gaustena śasyārthaṃ prajānāṃ jīvanāya ca //
Daśakumāracarita
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
Harivaṃśa
HV, 2, 24.1 teneyaṃ gaur mahārāja dugdhā sasyāni bhārata /
HV, 4, 19.3 yathā mahātmanā tena dugdhā ceyaṃ vasuṃdharā //
HV, 4, 20.1 yathā ca pitṛbhir dugdhā yathā devair yatharṣibhiḥ /
HV, 6, 16.1 ṛṣibhiḥ śrūyate cāpi punar dugdhā vasuṃdharā /
HV, 6, 18.2 kāñcanaṃ pātram ādāya dugdheyaṃ śrūyate mahī //
HV, 6, 20.1 pitṛbhiḥ śrūyate cāpi punar dugdhā vasuṃdharā /
HV, 6, 22.1 nāgaiś ca śrūyate dugdhā vatsaṃ kṛtvā tu takṣakam /
HV, 6, 25.1 asuraiḥ śrūyate cāpi punar dugdhā vasuṃdharā /
HV, 6, 28.1 yakṣaiś ca śrūyate rājan punar dugdhā vasuṃdharā /
HV, 6, 30.1 rākṣasaiś ca piśācaiś ca punar dugdhā vasuṃdharā /
HV, 6, 33.1 padmapatre punar dugdhā gandharvaiḥ sāpsarogaṇaiḥ /
HV, 6, 35.1 śailaiś ca śrūyate dugdhā punar devī vasuṃdharā /
HV, 6, 37.1 dugdheyaṃ vṛkṣavīrudbhiḥ śrūyate ca vasuṃdharā /
Kūrmapurāṇa
KūPur, 1, 13, 11.1 yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt /
Matsyapurāṇa
MPur, 10, 16.2 tatastu ṛṣibhirdugdhā vatsaḥ somastadābhavat //
MPur, 10, 17.2 devaiśca vasudhā dugdhā dogdhā mitrastadābhavat //
MPur, 10, 22.1 yakṣaiśca vasudhā dugdhā purāntardhānam īpsubhiḥ /
MPur, 10, 23.1 pretarakṣogaṇairdugdhā dharā rudhiramulbaṇam /
MPur, 10, 24.1 gandharvaiśca purā dugdhā vasudhā sāpsarogaṇaiḥ /
MPur, 10, 25.2 giribhirvasudhā dugdhā ratnāni vividhāni ca //
MPur, 10, 27.1 vṛkṣaiśca vasudhā dugdhā kṣīraṃ chinnaprarohaṇam /
MPur, 10, 28.2 evamanyaiśca vasudhā tadā dugdhā yathepsitam //
Viṣṇupurāṇa
ViPur, 1, 13, 9.1 yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt //
ViPur, 1, 13, 91.1 tat tat pātram upādāya tat tad dugdhaṃ mune payaḥ /
ViPur, 5, 10, 23.1 bhaumametatpayo dugdhaṃ gobhiḥ sūryasya vāridaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 9.2 trātvārthito jagati putrapadaṃ ca lebhe dugdhā vasūni vasudhā sakalāni yena //
BhāgPur, 11, 11, 18.1 gāṃ dugdhadohām asatīṃ ca bhāryāṃ dehaṃ parādhīnam asatprajāṃ ca /
Bhāratamañjarī
BhāMañj, 19, 28.1 śrūyate munibhirdugdhā tapo brahma ca bhūḥ purā /
BhāMañj, 19, 29.1 rūpyapātre ca pitṛbhirdugdheyaṃ vasudhā sudhām /
BhāMañj, 19, 30.1 alābupātre nāgaiśca viṣaṃ dugdhā balapradam /
BhāMañj, 19, 31.1 asurairāyase pātre māyāṃ dugdhā vasuṃdharā /
BhāMañj, 19, 32.1 yakṣairapi purā dugdhā vatsaṃ kṛtvā dhaneśvaram /
BhāMañj, 19, 33.1 rudhiraṃ rākṣasairdugdhā vatsakena sumālinā /
BhāMañj, 19, 33.2 padmapātre śubhāngandhāndugdhā gandharvakiṃnaraiḥ //
BhāMañj, 19, 34.2 ratnauṣadhigaṇāndugdhā vatsaṃ kṛtvā himālayam //
BhāMañj, 19, 35.1 vṛkṣaiḥ pālāśapātre ca dugdhā puṣpaṃ phalaṃ tataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 18.3 madhor dugdhasya aśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ /