Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāratamañjarī
Ratnadīpikā
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 126, 15.5 karṇaṃ dīrghāñcitabhujaṃ pariṣvajyedam abravīt //
MBh, 1, 165, 31.3 ūrdhvāñcitaśirogrīvā prababhau ghoradarśanā //
MBh, 3, 146, 67.1 kiṃcic cābhugnaśīrṣeṇa dīrgharomāñcitena ca /
Rāmāyaṇa
Rām, Su, 62, 35.2 āyatāñcitalāṅgūlaḥ so 'bhavaddhṛṣṭamānasaḥ //
Rām, Yu, 18, 38.1 sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ /
Agnipurāṇa
AgniPur, 248, 28.2 srastāṃśo niścalagrīvo mayūrāñcitamastakaḥ //
Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 7, 100.0 atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam //
Kumārasaṃbhava
KumSaṃ, 1, 34.1 sā rājahaṃsair iva saṃnatāṅgī gateṣu līlāñcitavikrameṣu /
Matsyapurāṇa
MPur, 116, 17.1 tasyāstīrabhavā vṛkṣāḥ sugandhakusumāñcitāḥ /
Nāṭyaśāstra
NāṭŚ, 4, 107.2 bāhuśīrṣāñcitau hastau pādaḥ pṛṣṭhāñcitastathā //
NāṭŚ, 4, 107.2 bāhuśīrṣāñcitau hastau pādaḥ pṛṣṭhāñcitastathā //
NāṭŚ, 4, 159.1 jaṅghāñcitā tathodvṛttā hyūrūdvṛttaṃ tu tadbhavet /
Viṣṇupurāṇa
ViPur, 5, 13, 30.2 pulakāñcitasarvāṅgī vikāsinayanotpalā //
ViPur, 5, 17, 25.2 pulakāñcitasarvāṅgastadākrūro 'bhavanmune //
Bhāratamañjarī
BhāMañj, 1, 886.1 tasya kaṅkaṇakeyūraratnāñcitabhujāñcale /
BhāMañj, 5, 20.2 kopāñcitamukhālolagaṇḍatāṇḍavikuṇḍalaḥ //
BhāMañj, 7, 216.1 sāyakāñcitasarvāṅgaṃ vikīrṇākulakuntalam /
BhāMañj, 7, 534.1 ākarṇāñcitagāṇḍīvastaṃ dūrādduḥsahāgamam /
BhāMañj, 7, 602.1 ākarṇāñcitakodaṇḍamuktaiḥ karṇaśaraistathā /
BhāMañj, 13, 1692.2 tṛṇāñcite 'pi nayane mīlayantyeva kātarāḥ //
Ratnadīpikā
Ratnadīpikā, 1, 52.1 aṅke kākapadākāraṃ raktabindukalāñcitam /
Ānandakanda
ĀK, 1, 2, 31.1 śītānilābhilulitalalitaprasavāñcite /
Āryāsaptaśatī
Āsapt, 2, 453.2 kāñcanamayī vibhūṣā dāhāñcitaśuddhabhāveva //
Haribhaktivilāsa
HBhVil, 3, 112.1 dantapaṅktiprabhodbhāsispandamānādharāñcitāḥ /
Haṃsadūta
Haṃsadūta, 1, 6.2 milantaṃ kālindīpulinabhuvi khelāñcitagatiṃ dadarśāgre kaṃcinmadhuravirutaṃ śvetagarutam //
Kokilasaṃdeśa
KokSam, 1, 37.1 tatratyānāṃ ruciracikuranyastasaugandhikānāṃ tāruṇyoṣmāñcitakucataṭīvitruṭatkañcukānām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 169, 27.2 bhramarāñcitakeśī sā bimboṣṭhī cāruhāsinī //
SkPur (Rkh), Revākhaṇḍa, 169, 31.1 candanāgarutāṃbūladhūpasaumanasāñcitā /