Occurrences

Lalitavistara
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kātyāyanasmṛti
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Lalitavistara
LalVis, 5, 4.2 katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt /
LalVis, 5, 77.24 satyadharmanayaśodhitasya te pūja adya vipulā pravartate //
LalVis, 7, 41.20 yadānanda tathāgatena yuṣmākaṃ karaṇīyaṃ kṛtaṃ tattathāgatena śodhito mānaśalyaḥ /
Manusmṛti
ManuS, 8, 202.1 atha mūlam anāhāryaṃ prakāśakrayaśodhitaḥ /
ManuS, 11, 259.2 mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitas tribhiḥ //
Amarakośa
AKośa, 2, 632.2 syātpicchilaṃ tu vijilaṃ saṃmṛṣṭaṃ śodhitaṃ same //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 49.2 durbalaḥ śodhitaḥ pūrvam alpadoṣaḥ kṛśo naraḥ //
AHS, Cikitsitasthāna, 11, 41.2 viśeṣād uttarān vastīñchukrāśmaryāṃ tu śodhite //
AHS, Cikitsitasthāna, 20, 22.2 ūrdhvādhaḥśodhite kuryāt pañcakolayutaṃ kramam //
AHS, Utt., 24, 33.1 khalatau palite valyāṃ haridromni ca śodhitam /
AHS, Utt., 30, 35.1 śalyajāṃ tilamadhvājyair lepayecchinnaśodhitām /
AHS, Utt., 34, 10.1 kumbhīkāyāṃ hared raktaṃ pakvāyāṃ śodhite vraṇe /
AHS, Utt., 35, 38.1 dūṣīviṣārtaṃ susvinnam ūrdhvaṃ cādhaśca śodhitam /
Daśakumāracarita
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
Harivaṃśa
HV, 6, 41.1 pṛthunā pravibhaktā ca śodhitā ca vasuṃdharā /
Kātyāyanasmṛti
KātySmṛ, 1, 212.1 śodhite likhite samyag iti nirdoṣa uttare /
Liṅgapurāṇa
LiPur, 1, 27, 38.2 śaṃkhena mṛnmayenātha śodhitena śubhena vā //
LiPur, 2, 22, 38.2 aṃbhasā śodhite pātre sthāpayet pūrvavat pṛthak /
LiPur, 2, 45, 13.1 ghṛtena ca pṛthak pātre śodhitena pṛthakpṛthak /
Suśrutasaṃhitā
Su, Cik., 12, 13.1 phāṇitībhāvam āpannaṃ guḍaṃ śodhitam eva ca /
Su, Cik., 22, 9.1 medoje svedite bhinne śodhite jvalano hitaḥ /
Su, Cik., 35, 19.2 nirūhaśodhitānmārgān samyak sneho 'nugacchati /
Su, Cik., 38, 89.1 vandhyānāṃ śatapākena śodhitānāṃ yathākramam /
Su, Ka., 2, 50.1 dūṣīviṣārtaṃ susvinnamūrdhvaṃ cādhaśca śodhitam /
Su, Ka., 5, 26.1 tṛtīye śodhitaṃ tīkṣṇair yavāgūṃ pāyayeddhitām /
Su, Utt., 41, 34.1 yavagodhūmaśālīṃśca rasair bhuñjīta śodhitaḥ /
Viṣṇupurāṇa
ViPur, 6, 7, 103.1 tatraikāntaratir bhūtvā yamādiguṇaśodhitaḥ /
Mātṛkābhedatantra
MBhT, 3, 7.2 śodhitān matsyamāṃsādīn saṃmukhe sthāpayed budhaḥ //
MBhT, 3, 13.1 mantreṇa śodhitaṃ dravyaṃ bhakṣaṇād amṛtaṃ bhavet /
Rasamañjarī
RMañj, 3, 12.2 śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ /
RMañj, 6, 99.2 cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam //
Rasaprakāśasudhākara
RPSudh, 1, 22.2 śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ //
RPSudh, 7, 30.2 vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //
RPSudh, 8, 6.1 pāradaṃ rasakagaṃdhatālakaṃ tutthaṭaṃkaṇayutaṃ suśodhitam /
RPSudh, 8, 14.1 bhāgaikaḥ syātpāradaḥ śodhitaśca elīyaḥ syātpippalī śreyasī ca /
RPSudh, 8, 14.2 ākallo vai gaṃdhakaḥ sārṣapeṇa tailenātho śodhito buddhimadbhiḥ //
RPSudh, 11, 6.2 ṣoḍaśāṃśena dātavyaṃ drute tāmraṃ suśodhite //
RPSudh, 11, 11.2 navasārastathā sūtaḥ śodhito'gnisahaḥ khalu //
Rasaratnasamuccaya
RRS, 2, 15.1 sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /
RRS, 11, 66.1 suśodhito rasaḥ samyagāroṭa iti kathyate /
RRS, 15, 62.1 vajrakṛṣṇābhrajaṃ sattvaṃ śodhitaṃ kācaṭaṅkaṇam /
RRS, 15, 66.1 śodhitaṃ retitaṃ kāntasatvaṃ ca ghṛtamarditam /
RRS, 16, 88.1 śodhitaṃ saptadhā caiva dvimāṣaṃ tryūṣaṇaṃ pṛthak /
Rasaratnākara
RRĀ, R.kh., 2, 21.2 taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam //
RRĀ, R.kh., 7, 8.2 śodhitaḥ śītavīrye ca kurute vāyuvardhanam //
RRĀ, Ras.kh., 2, 72.2 lohāṃśaṃ śodhitaṃ gandhaṃ bhāvayed dinasaptakam //
RRĀ, Ras.kh., 2, 132.2 śodhitaṃ nikṣipettasmin pūrvoktairmardayed dinam //
RRĀ, V.kh., 4, 13.1 gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ /
RRĀ, V.kh., 6, 1.2 tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam /
RRĀ, V.kh., 6, 53.2 marditaṃ lepayettena tāmrapātraṃ suśodhitam //
RRĀ, V.kh., 6, 104.1 pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam /
RRĀ, V.kh., 6, 108.2 śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet //
RRĀ, V.kh., 9, 12.2 dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm //
RRĀ, V.kh., 12, 28.2 gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam //
RRĀ, V.kh., 13, 9.2 asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam //
RRĀ, V.kh., 13, 19.2 ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam //
Rasendracūḍāmaṇi
RCūM, 8, 28.2 śodhito marditaḥ sūto mriyate badhyate sukham //
RCūM, 10, 15.1 sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /
RCūM, 15, 30.1 sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet /
Rasendrasārasaṃgraha
RSS, 1, 203.3 puṭatrayaṃ pradātavyaṃ tatastu śodhitaṃ bhavet //
Rasādhyāya
RAdhy, 1, 43.1 kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 5.0 tataḥ śodhitarasasya mūrchitotthāpanam //
RAdhyṬ zu RAdhy, 46.2, 1.0 pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet //
RAdhyṬ zu RAdhy, 324.2, 3.0 eva ca prakāradvayena yo gandhakaḥ śodhito bhavati //
RAdhyṬ zu RAdhy, 374.2, 1.0 śodhitapāradasya catvāro vallāḥ gandhakavāriṇā ghaṭīdvayaṃ yadi kṣipyante tadā bhasmībhavanti //
RAdhyṬ zu RAdhy, 383.2, 8.0 ataḥ pūrvaṃ sā śodhitā amṛtasamānā bhavati //
RAdhyṬ zu RAdhy, 458.2, 14.0 tato rākṣasasūtaṣaḍgadīyāṇamadhye śodhitotkṛṣṭapāradagadīyāṇān ṣaṭ melayitvā te dvādaśagadīyāṇā mūṣāyāṃ prakṣipya gālanīyāḥ //
Rasārṇava
RArṇ, 7, 7.2 puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //
RArṇ, 7, 73.2 śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ //
RArṇ, 8, 20.1 sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ /
RArṇ, 14, 42.1 dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ /
RArṇ, 15, 87.1 śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye /
RArṇ, 17, 71.1 prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet /
RArṇ, 18, 12.1 śodhitaṃ vyomatāpyābhyāṃ pātitaṃ tadanantaram /
Tantrāloka
TĀ, 8, 417.2 tacchodhitamiti gaṇanāṃ na punaḥ prāptaṃ pratiṣṭhāyām //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 32.1 śodhitaṃ dravyamādāya viśeṣārghye vinikṣipet /
Ānandakanda
ĀK, 1, 4, 51.1 pratyekaṃ śodhitaṃ deyaṃ tāmravatpādamātrakam /
ĀK, 1, 4, 186.1 tribhāgaṃ śodhitaṃ nāgaṃ mṛtābhraṃ daśabhāgakam /
ĀK, 1, 6, 14.2 pādāvaśiṣṭaṃ saṃkvāthya tajjale vastraśodhite //
ĀK, 1, 7, 19.2 evaṃ dvijātijātīyāḥ śodhitāḥ syuśca siddhidāḥ //
ĀK, 1, 7, 36.1 pūrvavacchodhite vajre mṛdukarma samārabhet /
ĀK, 1, 15, 43.2 chāyāśuṣkaṃ prakurvīta cūrṇitaṃ paṭaśodhitam //
ĀK, 1, 15, 93.1 śuddhāṃ tvacaṃ ca chāyāyāṃ śoṣayetpaṭaśodhitam /
ĀK, 1, 15, 105.1 samūlāṃ śoṣayeddhīmān chāyāyāṃ vastraśodhitām /
ĀK, 1, 15, 551.1 goviḍbhasmamayīṃ śayyāṃ śodhitāṃ mṛdulāṃ sudhīḥ /
ĀK, 1, 19, 116.2 saṃsthāpya navamṛdbhāṇḍe hyanyedyur vastraśodhitam //
ĀK, 1, 23, 111.2 tāmrābhrapātanāyogācchodhitaṃ pāradaṃ priye //
ĀK, 1, 23, 129.1 saṃcūrṇya śodhitaṃ gandhaṃ pūrvapatrarasena ca /
ĀK, 1, 23, 132.1 gandhakaṃ śodhitaṃ devi tilaparṇīrasena ca /
ĀK, 1, 23, 147.1 karṣaṃ ca śodhitaṃ gandhaṃ devadālīdravaṃ kṣipet /
ĀK, 1, 23, 165.1 śodhitaṃ pāradaṃ khalve daśaniṣkaṃ vinikṣipet /
ĀK, 1, 23, 632.2 dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ //
ĀK, 1, 24, 77.1 śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye /
ĀK, 2, 1, 40.1 yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /
ĀK, 2, 1, 72.2 tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham //
ĀK, 2, 1, 81.1 agastyasya rase bhāvyā saptāhācchodhitā śilā /
ĀK, 2, 1, 204.1 yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā /
ĀK, 2, 7, 52.1 ṭaṅkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaṃ ca suśodhitam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 56.2 ākārakarabho gandhaḥ kaṭutailena śodhitaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 amlena bījapūrādinā tadgolakasamaṃ gandhamiti tat svarṇapāradakṛtena golakena sāmyaṃ śodhitagandhakaṃ saṃgṛhya tadgolakasyādhaḥ upari ca dattvā śarāvasaṃpuṭe saṃdhārya puṭediti granthābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 2.0 śuddhaṃ śodhitaṃ jātyutkṛṣṭaṃ vā śodhanamasya pūrvaṃ kathitameva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 3.0 yathā vajraṃ pūrvaṃ śodhitaṃ kulatthādikvāthena tathā vaikrāntamapi saṃśodhya paścānmārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 27.0 pūrvaśodhitameveti sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 8.0 kaṭutailena śodhitagandhaka iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 tathā śaṅkhasya khaṇḍānāmiti śodhitaśaṅkhasya khaṇḍānāṃ śakalānāṃ bhāgā aṣṭau grāhyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.0 śodhitamauktikacūrṇaṃ suvarṇaparimāṇāddviguṇaṃ saṃgṛhya melayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 2.0 sūtaḥ pāradaḥ sa ca śodhito grāhyastasya pādaścaturthāṃśastena samaṃ hema grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 4.0 gandhakam apyatra śodhitaṃ grāhyaṃ tayoḥ samaṃ tīkṣṇacūrṇamiti tīkṣṇacūrṇaṃ pāṣāṇādigharṣaṇānniṣpannaṃ mṛtalohacūrṇaṃ ceti tayoḥ samamiti gandhakapāradasāmyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 3.0 tāpyaṃ svarṇamākṣikam etadapi śodhitaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 3.0 śodhitaṃ gandhakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 7.0 śuddhatāmranirmitena athavāmladravyādinā śodhitaśarāvakeṇetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 2.0 śodhitaṃ pāradaṃ palapramāṇaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 6.0 mṛtatāmrābhralohānāmiti mṛtatāmraṃ mṛtamabhrakaṃ mṛtalohamiti mṛtagrahaṇena daradaṃ hiṅgulamapi śodhitaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 229.2, 3.0 gandhakaṃ tālamapi śodhitaṃ grāhyam //
Abhinavacintāmaṇi
ACint, 1, 89.2 palāny aṣṭau śodhitārdrāt palaṃ ṣoḍaśakaṃ tathā //
Bhāvaprakāśa
BhPr, 7, 3, 164.1 svedanādikriyābhistu śodhito'sau yadā bhavet /
BhPr, 7, 3, 228.2 śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
Mugdhāvabodhinī
MuA zu RHT, 3, 10.2, 8.1 khanijaṃ rasavādotthaṃ supattrīkṛtaśodhitam /
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 83.2 śodhitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet //
RKDh, 1, 5, 17.5 sattvamāvartitaṃ vyomnaḥ śodhitaṃ kācaṭaṃkaṇaiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 8, 87.2, 2.0 śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 10, 44.3, 3.0 mṛṣṭalohavināśinī śodhitalauhamāriṇī ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 66.2, 1.0 āroṭalakṣaṇam āha suśodhita iti //
Rasasaṃketakalikā
RSK, 2, 5.1 khanijaṃ rasavādotthaṃ supattrīkṛtya śodhitam /
Rasārṇavakalpa
RAK, 1, 472.1 evaṃvidhaṃ saptavāraṃ śodhitaṃ ca niyojitam /
Yogaratnākara
YRā, Dh., 167.1 mākṣiko rajatahāṭakaprabhaḥ śodhito'tiguṇadaḥ susevitaḥ /
YRā, Dh., 182.2 śodhitaṃ kurute vīryaṃ kāṃtiṃ vṛddhiṃ tathāyuṣaḥ //