Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3109
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / (1.1) Par.?
sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam // (1.2) Par.?
abhra:: śodhana
mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam / (2.1) Par.?
śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ // (2.2) Par.?
peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam / (3.1) Par.?
itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet // (3.2) Par.?
dinaikaṃ mardayetkhalve yuktamamlena kenacit // (4) Par.?
kāntaloha, mākṣika, uparasa:: sattva:: pātana
guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam / (5.1) Par.?
kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam // (5.2) Par.?
bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavā / (6.1) Par.?
dhattūro lāṅgalī pāṭhā balā gaṃdhakatiktakam // (6.2) Par.?
gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu / (7.1) Par.?
ṣaḍbinduḥ kṣudraśambūkamasthīni śaśakasya ca // (7.2) Par.?
pārāvatamalaṃ tryūṣam iṃdragopaṃ ca śigrukam / (8.1) Par.?
godhūmaṃ sarṣapaṃ tulyaṃ chāgīdugdhena mardayet // (8.2) Par.?
etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam / (9.1) Par.?
asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam // (9.2) Par.?
pañcamāhiṣabhāgaikaṃ sarvamekatra lolayet / (10.1) Par.?
karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ // (10.2) Par.?
khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan / (11.1) Par.?
vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman // (11.2) Par.?
samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam / (12.1) Par.?
vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet // (12.2) Par.?
cūrṇādardhaṃ pūrvapiṇḍaṃ tadvanmāhiṣapañcakam / (13.1) Par.?
ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet // (13.2) Par.?
ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati / (14.1) Par.?
anena kramayogena kāntasattvaṃ ca mākṣikam // (14.2) Par.?
kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā / (15.1) Par.?
muñcanti sattvasaṃghātaṃ grāhayettatpṛthak pṛthak // (15.2) Par.?
abhra:: sattva:: mṛdūkaraṇa
abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam / (16.1) Par.?
dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet // (16.2) Par.?
amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam / (17.1) Par.?
kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet // (17.2) Par.?
mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet // (18) Par.?
abhra:: sattva:: pātana
dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam / (19.1) Par.?
ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam // (19.2) Par.?
ūrṇā sarjī yavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet / (20.1) Par.?
mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi // (20.2) Par.?
ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam / (21.1) Par.?
kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ // (21.2) Par.?
mākṣika:: sattvam:: pātana
dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam / (22.1) Par.?
cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet // (22.2) Par.?
ādāya bhāvayed gharme vajrīkṣīrairdināvadhi / (23.1) Par.?
gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam // (23.2) Par.?
aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet // (24) Par.?
mākṣika:: sattva:: pātana
kadalīkaṃdatoyena mākṣikaṃ śatadhātape / (25.1) Par.?
bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ / (25.2) Par.?
pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet // (25.3) Par.?
mākṣika:: sattvam:: pātana
snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam / (26.1) Par.?
kaṃkuṣṭhaṃ ṭaṃkaṇaṃ caiva pratipādāṃśamiśritam // (26.2) Par.?
mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet // (27) Par.?
mākṣika:: sattva:: pātana
kadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt / (28.1) Par.?
bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā / (28.2) Par.?
ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham // (28.3) Par.?
mākṣika:: sattva:: pātana
mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet / (29.1) Par.?
mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet // (29.2) Par.?
mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham / (30.1) Par.?
vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet // (30.2) Par.?
mākṣika:: sattva:: pātana
stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ / (31.1) Par.?
mitrapaṃcakasaṃyuktairmākṣikaṃ dinasaptakam // (31.2) Par.?
bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ / (32.1) Par.?
mṛdvagninā pacedyāmaṃ yāvadbhavati golakam / (32.2) Par.?
sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet // (32.3) Par.?
vimala:: sattva:: pātana
vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ // (33) Par.?
mākṣika:: sattva:: dhautasattva
suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit / (34.1) Par.?
kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat // (34.2) Par.?
jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet / (35.1) Par.?
yojayedvāpane caiva bījānāṃ yatra yatra vai // (35.2) Par.?
mākṣika:: sattva:: pātana
mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / (36.1) Par.?
pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet // (36.2) Par.?
manaḥśilā:: sattva:: pātana
agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / (37.1) Par.?
tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet / (37.2) Par.?
manaḥśilā:: sattva:: pātana
gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā / (37.3) Par.?
tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // (37.4) Par.?
dinānte mardayedyāmaṃ mitrapaṃcakasaṃyutam / (38.1) Par.?
guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / (38.2) Par.?
sarvato'ṅgulamānena vastramṛttikayā limpet // (38.3) Par.?
śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet / (39.1) Par.?
śuṣke drave nirudhyātha samyak mṛllavaṇairmukham // (39.2) Par.?
caṇḍāgninā pacettāvadyāvad dvādaśayāmakam / (40.1) Par.?
svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // (40.2) Par.?
ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam // (41) Par.?
haritāla:: sattva:: pātana
bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam / (42.1) Par.?
śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet // (42.2) Par.?
sarvaṃ snuhyarkapayasā mardayeddivasatrayam / (43.1) Par.?
śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam // (43.2) Par.?
haritāla:: sattva:: pātana
snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā // (44) Par.?
tilasarṣapaśigrūṇi lavaṇaṃ mitrapaṃcakam / (45.1) Par.?
ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet // (45.2) Par.?
chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet // (46) Par.?
haritāla:: sattva:: pātana
lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ / (47.1) Par.?
ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ // (47.2) Par.?
dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā / (48.1) Par.?
tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet // (48.2) Par.?
puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake // (49) Par.?
haritāla:: sattva:: pātana
tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam / (50.1) Par.?
kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam / (50.2) Par.?
tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat // (50.3) Par.?
tuttha:: sattva:: pātana
lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā / (51.1) Par.?
niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam // (51.2) Par.?
sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet / (52.1) Par.?
sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ // (52.2) Par.?
tuttha:: sattva:: pātana
haridrāsūraṇāṅkollaṃ taṇḍulī gaṃdhakaṃ guḍam / (53.1) Par.?
madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet // (53.2) Par.?
stanyena mardayetsarvaṃ chidramūṣāṃ vilepayet / (54.1) Par.?
ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati // (54.2) Par.?
tuttha:: sattva:: pātana
tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā / (55.1) Par.?
tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā / (55.2) Par.?
dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham // (55.3) Par.?
varanāgasattva
sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam / (56.1) Par.?
haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate // (56.2) Par.?
rasaka:: sattva:: pātana
kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam / (57.1) Par.?
puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam // (57.2) Par.?
rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā / (58.1) Par.?
ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet // (58.2) Par.?
ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet / (59.1) Par.?
yāmametena kalkena lepyā vārtākamūṣikā // (59.2) Par.?
śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet // (60) Par.?
rasaka:: sattva:: pātana
rasakasyaikabhāgaṃ tu triphalāmitrapaṃcakam / (61.1) Par.?
rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam // (61.2) Par.?
ajākṣīrairdinaṃ mardyam athavāmlena kenacit / (62.1) Par.?
pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham // (62.2) Par.?
vaikrānta:: sattva:: pātana
vandhyācūrṇaṃ ca vaikrāṃtaṃ chāyāyā mardayetsamam / (63.1) Par.?
ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet // (63.2) Par.?
vaikrānta:: sattva:: pātana
mokṣamoraṭapālāśakṣāraṃ gomūtragālitam / (64.1) Par.?
gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam // (64.2) Par.?
lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam / (65.1) Par.?
meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi // (65.2) Par.?
piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā / (66.1) Par.?
tatraiva muñcate sattvaṃ vaikrāṃtaṃ rasabandhakam // (66.2) Par.?
vaikrānta:: sattva:: pātana
vaikrāṃtānāṃ palaikaṃ tu karṣaikaṃ ṭaṃkaṇasya ca / (67.1) Par.?
ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam // (67.2) Par.?
guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet / (68.1) Par.?
etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham // (68.2) Par.?
śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet // (69) Par.?
vaikrānta:: sattva:: pātana
vaikrāṃtaṃ vajrakaṃdaṃ ca samaṃ snukpayasā samam / (70.1) Par.?
mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam / (70.2) Par.?
pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet // (70.3) Par.?
gairika:: sattva:: pātana
gairikaṃ raktavargeṇa pītavargeṇa bhāvitam / (71.1) Par.?
saptāhaṃ mardayedyāmaṃ mitrapaṃcakasaṃyutam / (71.2) Par.?
tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam // (71.3) Par.?
saurāṣṭrī:: sattvapātana
sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām / (72.1) Par.?
śatavāraṃ prayatnena mitrapaṃcakasaṃyutam / (72.2) Par.?
dhamanānmuñcate sattvaṃ krāmakaṃ koṣṭhiyaṃtrake // (72.3) Par.?
sasyaka:: sattva:: pātana
sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ / (73.1) Par.?
strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet / (73.2) Par.?
mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat // (73.3) Par.?
aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā / (74.1) Par.?
iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam // (74.2) Par.?
kāsīsa:: sattva:: pātana
caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam / (75.1) Par.?
mardayet pittavargeṇa tiktakośātakīdravaiḥ // (75.2) Par.?
kāsamardadravaiścaiva mitrapaṃcakasaṃyutaiḥ / (76.1) Par.?
tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati // (76.2) Par.?
rājāvarta:: sattva:: pātana
rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ / (77.1) Par.?
payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam // (77.2) Par.?
rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet / (78.1) Par.?
khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati // (78.2) Par.?
srotoñjana:: parīkṣā
valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / (79.1) Par.?
gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet // (79.2) Par.?
srotoñjana:: sattva:: pātana
rājāvartakavatsattvaṃ grāhyaṃ srotoṃjanādapi // (80) Par.?
dvandvam. of vyomasattva and minerals
vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam / (81.1) Par.?
dvandvamelāpaliptāyāṃ mūṣāyāṃ tad dvayaṃ samam // (81.2) Par.?
dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam // (82) Par.?
sattva:: melāpana
viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam / (83.1) Par.?
maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet // (83.2) Par.?
tasyāṃ milati sattvāni cūrṇāni vividhāni ca / (84.1) Par.?
dvandvamel.:: lepa for ~
trikṣāraṃ dhātakīpuṣpaṃ gugguluṃ ca samaṃ samam / (84.2) Par.?
strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ // (84.3) Par.?
sarvasattvamelāpana (2)
varṣābhūḥ kadalīkaṃdaḥ kākamācī punarnavā / (85.1) Par.?
guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam / (85.2) Par.?
anena pūrvavallepāddhemābhraṃ milati kṣaṇāt // (85.3) Par.?
melāpana:: metals, sattva and/or mahārasas
tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet / (86.1) Par.?
lāṅgalī camarīkeśānkuśakārpāsayoḥ phalam // (86.2) Par.?
bhūlatām iṃdragopaṃ ca pāṣāṇabhedikā samam / (87.1) Par.?
nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet // (87.2) Par.?
sarvalohāni sattvāni tathā caiva mahārasāḥ / (88.1) Par.?
milanti nātra saṃdehas tīvradhmānānalena tu // (88.2) Par.?
dvandvamelāpaka
viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam / (89.1) Par.?
mūṣālepamanenaiva kṛtvā tatra vinikṣipet / (89.2) Par.?
yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam // (89.3) Par.?
dvandvamelāpaka
kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam / (90.1) Par.?
tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt / (90.2) Par.?
milatyeva na saṃdehastattanmārakavāpanāt // (90.3) Par.?
abhra:: production of abhra-metal-compounds
hemābhraṃ nāgatāpyābhyāṃ śulbābhraṃ gaṃdhakena ca / (91.1) Par.?
sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham // (91.2) Par.?
nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca / (92.1) Par.?
tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam // (92.2) Par.?
abhra:: vaṅgābhra
milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt / (93.1) Par.?
śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam // (93.2) Par.?
kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha / (94.1) Par.?
aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // (94.2) Par.?
abhra:: vaṅgābhra
guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam / (95.1) Par.?
strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet // (95.2) Par.?
baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet / (96.1) Par.?
ruddhvā dhmāte milatyeva tārakarmaṇi jārayet // (96.2) Par.?
abhra:: vaṅgābhra
abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam / (97.1) Par.?
pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam // (97.2) Par.?
piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ / (98.1) Par.?
pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // (98.2) Par.?
abhiṣeka (1)
samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet / (99.1) Par.?
palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam // (99.2) Par.?
anena kāṃjikenaiva śatavāraṃ vibhāvayet / (100.1) Par.?
yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase / (100.2) Par.?
abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // (100.3) Par.?
abhiṣeka (2)
trikṣāraṃ paṃcalavaṇaṃ kāṅkṣīkāsīsagaṃdhakam / (101.1) Par.?
māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam // (101.2) Par.?
sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet / (102.1) Par.?
tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet // (102.2) Par.?
taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / (103.1) Par.?
anena cāraṇāvastu śatavārāṇi bhāvayet // (103.2) Par.?
sāraṇāyāṃ saṃketaḥ
dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca / (104.1) Par.?
dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā // (104.2) Par.?
svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / (105.1) Par.?
taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam // (105.2) Par.?
Duration=0.64697504043579 secs.