Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Ṛgveda
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Matsyapurāṇa
Bhāgavatapurāṇa
Āryāsaptaśatī

Aitareyabrāhmaṇa
AB, 8, 3, 2.0 aṣāᄆham ugraṃ sahamānam ābhir ity ugravat sahamānavat tat kṣatrasya rūpam //
Atharvaprāyaścittāni
AVPr, 2, 1, 6.0 saṃsthitahomeṣu pṛtanājitaṃ sahamānam iti madhyata opya tathā saṃsrāvabhāgaiḥ saṃsthāpayet //
Atharvaveda (Paippalāda)
AVP, 5, 1, 6.1 yā sahamānā carasi sāsahāna ivarṣabhaḥ /
AVP, 5, 1, 7.2 sahasva sarvā rakṣāṃsi sahamānāsyoṣadhe //
AVP, 5, 23, 2.1 satyajitaṃ śapathayāvanīṃ sahamānāṃ punaḥsarām /
AVP, 12, 5, 2.1 vibādhaṃ cit sahamānaṃ tvām agne janayāmasi /
Atharvaveda (Śaunaka)
AVŚ, 2, 25, 2.1 sahamāneyaṃ prathamā pṛśniparṇy ajāyata /
AVŚ, 2, 27, 1.1 necchatruḥ prāśaṃ jayāti sahamānābhibhūr asi /
AVŚ, 3, 6, 4.1 yaḥ sahamānaś carasi sāsahāna iva ṛṣabhaḥ /
AVŚ, 3, 18, 5.1 aham asmi sahamānātho tvam asi sāsahiḥ /
AVŚ, 3, 18, 6.1 abhi te 'dhāṃ sahamānām upa te 'dhāṃ sahīyasīm /
AVŚ, 4, 17, 2.1 satyajitaṃ śapathayāvanīṃ sahamānāṃ punaḥsarām /
AVŚ, 5, 20, 11.1 śatrūṣāṇ nīṣād abhimātiṣāho gaveṣaṇaḥ sahamāna udbhit /
AVŚ, 7, 63, 1.1 pṛtanājitaṃ sahamānam agnim ukthair havāmahe paramāt sadhasthāt /
AVŚ, 8, 2, 6.2 trāyamāṇāṃ sahamānāṃ sahasvatīm iha huve 'smā ariṣṭatātaye //
AVŚ, 8, 5, 2.1 ayaṃ maṇiḥ sapatnahā suvīraḥ sahasvān vājī sahamāna ugraḥ /
AVŚ, 8, 7, 5.1 yad vaḥ sahaḥ sahamānā vīryaṃ yac ca vo balam /
AVŚ, 12, 1, 54.1 aham asmi sahamāna uttaro nāma bhūmyām /
AVŚ, 12, 2, 46.1 sarvān agne sahamānaḥ sapatnān aiṣām ūrjaṃ rayim asmāsu dhehi //
AVŚ, 13, 2, 28.2 ketumān udyant sahamāno rajāṃsi viśvā āditya pravato vibhāsi //
AVŚ, 17, 1, 1.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 1.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 2.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 2.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 3.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 3.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 4.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 4.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 5.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 5.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 14.2 ṛtasya gauptrī tapasaḥ paraspī ghnatī rakṣaḥ sahamānā arātīḥ /
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 11, 3.1 iyamoṣadhe trāyamāṇā sahamānā sahasvatī /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 32.3 ṛtasya goptrī tapasaḥ paraspī ghnatī rakṣaḥ sahamānā arātīḥ /
Kauśikasūtra
KauśS, 13, 7, 3.1 viṣāsahiṃ sahamāna ity anena sūktena juhuyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 11.3 ṛtasya goptrī tapastarutrī ghnatī rakṣaḥ sahamānā arātim /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 16, 3.24 aṣāḍhāsi sahamānā sahasvārātiṃ sahasva pṛtanāyataḥ /
MS, 2, 9, 3, 23.0 namaḥ sahamānāya nivyādhine //
MS, 2, 10, 4, 9.1 balavijñāyaḥ sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ /
MS, 2, 13, 17, 6.0 sahamānāya tvā //
Mānavagṛhyasūtra
MānGS, 1, 14, 16.6 prajāpatis tanvaṃ me juṣasva tvaṣṭā devaiḥ sahamāna indraḥ /
MānGS, 1, 22, 7.1 ṛtasya goptrī tapasas tarutrī ghnatī rakṣaḥ sahamānā arātīḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 13, 1.2 iyam oṣadhī trāyamāṇā sahamānā sarasvatī asyā ahaṃ bṛhatyāḥ putraḥ pituriva nāma jagrabhamiti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 99.2 sahasva sarvaṃ pāpmānaṃ sahamānāsy oṣadhe //
VSM, 13, 26.1 aṣāḍhāsi sahamānā sahasvārātīḥ sahasva pṛtanāyataḥ /
Vārāhagṛhyasūtra
VārGS, 5, 7.3 ṛtasya goptrī tapasas tarutrī ghnatī rakṣaḥ sahamānā arātīḥ /
Ṛgveda
ṚV, 2, 21, 2.1 abhibhuve 'bhibhaṅgāya vanvate 'ṣāḍhāya sahamānāya vedhase /
ṚV, 3, 46, 2.1 mahāṁ asi mahiṣa vṛṣṇyebhir dhanaspṛd ugra sahamāno anyān /
ṚV, 3, 62, 15.1 asmākam āyur vardhayann abhimātīḥ sahamānaḥ /
ṚV, 4, 6, 10.1 ye ha tye te sahamānā ayāsas tveṣāso agne arcayaś caranti /
ṚV, 6, 18, 1.2 aṣāᄆham ugraṃ sahamānam ābhir gīrbhir vardha vṛṣabhaṃ carṣaṇīnām //
ṚV, 7, 46, 1.2 aṣāᄆhāya sahamānāya vedhase tigmāyudhāya bharatā śṛṇotu naḥ //
ṚV, 9, 110, 12.1 sa pavasva sahamānaḥ pṛtanyūn sedhan rakṣāṃsy apa durgahāṇi /
ṚV, 10, 103, 5.1 balavijñāya sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ /
ṚV, 10, 145, 5.1 aham asmi sahamānātha tvam asi sāsahiḥ /
Lalitavistara
LalVis, 12, 74.4 tau bodhisattvasya balaṃ tejaścāsahamānau dharaṇītale prapatitāvabhūtām /
Mahābhārata
MBh, 1, 155, 35.5 tat sarvaṃ sahamānaśca brahmatejonidhiḥ svayam //
Rāmāyaṇa
Rām, Yu, 63, 35.1 nirbhidyamānaḥ sahasā sahamānaśca tāñ śarān /
Daśakumāracarita
DKCar, 2, 8, 153.0 te cāvaśyam asyāvinayam asahamānā asmanmatenaivopāvarteran //
Matsyapurāṇa
MPur, 47, 144.1 kṣemāya sahamānāya satyāya cāmṛtāya ca /
Bhāgavatapurāṇa
BhāgPur, 10, 3, 34.2 sahamānau śvāsarodhavinirdhūtamanomalau //
Āryāsaptaśatī
Āsapt, 2, 255.1 tava mukhara vadanadoṣaṃ sahamānā moktum akṣamā sutanuḥ /