Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 1, 7, 5.2 tābhyo gandharvapatnībhyo apsarābhyo 'karaṃ namaḥ //
AVP, 1, 23, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
AVP, 1, 29, 3.2 sarvās tā mṛśmaśākaraṃ dṛṣadā khalvāṃ iva //
AVP, 1, 37, 1.1 ubhayīr aham āyatāḥ parācīr akaraṃ tvat /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 99, 3.2 mṛgāyāraṇye tiṣṭhate kṣetriyāyākaraṃ namaḥ //
AVP, 4, 11, 2.2 devānām ugrāṇāṃ satāṃ hṛdayāni sahākaram //
AVP, 4, 17, 4.1 arasārasaṃ tvākaraṃ vadhre vadhriṃ tvākaram /
AVP, 4, 17, 4.1 arasārasaṃ tvākaraṃ vadhre vadhriṃ tvākaram /
Atharvaveda (Śaunaka)
AVŚ, 1, 32, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
AVŚ, 2, 2, 5.2 tābhyo gandharvapatnībhyo 'psarābhyo 'karam namaḥ //
AVŚ, 5, 7, 9.2 tasyai hiraṇyakeśyai nirṛtyā akaraṃ namaḥ //
AVŚ, 5, 7, 10.2 tasyai hiraṇyadrāpaye 'rātyā akaraṃ namaḥ //
AVŚ, 5, 23, 8.2 sarvān ni maṣmaṣākaraṃ dṛṣadā khalvāṁ iva //
AVŚ, 5, 28, 7.2 tredhāmṛtasya cakṣaṇaṃ trīṇy āyūṃṣi te 'karam //
AVŚ, 6, 104, 2.1 idam ādānam akaraṃ tapasendreṇa saṃśitam /
AVŚ, 6, 115, 2.1 yadi jāgrad yadi svapann ena enasyo 'karam /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 8, 2, 4.2 namas te mṛtyo cakṣuṣe namaḥ prāṇāya te 'karam //
AVŚ, 11, 2, 16.2 bhavāya ca śarvāya cobhābhyām akaraṃ namaḥ //
AVŚ, 11, 2, 30.2 idaṃ mahāsyebhyaḥ śvabhyo akaraṃ namaḥ //
AVŚ, 12, 1, 26.2 tasyai hiraṇyavakṣase pṛthivyā akaraṃ namaḥ //
AVŚ, 14, 2, 46.2 ye bhūtasya pracetasas tebhya idam akaraṃ namaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 34.1 atha sauviṣṭakṛtaṃ juhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 24.5 yat karmaṇātyarīricam yad vā nyūnam ihākaram /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
Jaiminīyabrāhmaṇa
JB, 1, 50, 17.0 tān pratibrūyād yat kiṃ ca puṇyam akaraṃ tad yuṣmākam iti //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 2, 6.2 atho ye asya satvāna idaṃ tebhyo 'karaṃ namaḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 7.0 annam akaram annam abhūd annam ajījanam //
Taittirīyabrāhmaṇa
TB, 2, 2, 10, 3.7 kiṃ kiṃ vā akaram iti /
Taittirīyasaṃhitā
TS, 1, 8, 6, 2.1 yāvanto gṛhyāḥ smas tebhyaḥ kam akaram //
TS, 4, 5, 1, 11.2 atho ye asya satvāno 'haṃ tebhyo 'karaṃ namaḥ //
Āpastambagṛhyasūtra
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 6.3 yat kiṃcedaṃ varuṇa daivye jana upa te stomān paśupā iva akaram iti dve //
Ṛgveda
ṚV, 1, 114, 9.1 upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme /
ṚV, 8, 80, 1.1 nahy anyam baᄆākaram marḍitāraṃ śatakrato /
ṚV, 10, 49, 5.2 ahaṃ veśaṃ namram āyave 'karam ahaṃ savyāya paḍgṛbhim arandhayam //
ṚV, 10, 49, 6.2 yad vardhayantam prathayantam ānuṣag dūre pāre rajaso rocanākaram //
ṚV, 10, 85, 17.2 ye bhūtasya pracetasa idaṃ tebhyo 'karaṃ namaḥ //
ṚV, 10, 124, 4.1 bahvīḥ samā akaram antar asminn indraṃ vṛṇānaḥ pitaraṃ jahāmi /
ṚV, 10, 127, 8.1 upa te gā ivākaraṃ vṛṇīṣva duhitar divaḥ /
ṚV, 10, 167, 4.1 prasūto bhakṣam akaraṃ carāv api stomaṃ cemam prathamaḥ sūrir un mṛje /
Ṛgvedakhilāni
ṚVKh, 4, 6, 3.2 tena māṃ sūryatvacam akaram puruṣapriyam //