UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10355
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṃ vidathā jātavedasaḥ / (1.1) Par.?
vaiśvānarāya matir navyasī śuciḥ soma iva pavate cārur agnaye // (1.2)
Par.?
sa jāyamānaḥ parame vyomani vratāny agnir vratapā arakṣata / (2.1)
Par.?
vy antarikṣam amimīta sukratur vaiśvānaro mahinā nākam aspṛśat // (2.2)
Par.?
vy astabhnād rodasī mitro adbhuto 'ntarvāvad akṛṇoj jyotiṣā tamaḥ / (3.1)
Par.?
vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvam adhatta vṛṣṇyam // (3.2)
Par.?
apām upasthe mahiṣā agṛbhṇata viśo rājānam upa tasthur ṛgmiyam / (4.1)
Par.?
ā dūto agnim abharad vivasvato vaiśvānaram mātariśvā parāvataḥ // (4.2)
Par.?
yuge yuge vidathyaṃ gṛṇadbhyo 'gne rayiṃ yaśasaṃ dhehi navyasīm / (5.1)
Par.?
pavyeva rājann aghaśaṃsam ajara nīcā ni vṛśca vaninaṃ na tejasā // (5.2)
Par.?
asmākam agne maghavatsu dhārayānāmi kṣatram ajaraṃ suvīryam / (6.1)
Par.?
vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājam agne tavotibhiḥ // (6.2)
Par.?
adabdhebhis tava gopābhir
iṣṭe 'smākam pāhi triṣadhastha sūrīn / (7.1)
Par.?
rakṣā ca no daduṣāṃ śardho agne vaiśvānara pra ca tārī stavānaḥ // (7.2)
Par.?
Duration=0.028191804885864 secs.