Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Saundarānanda
Agnipurāṇa
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 28.6 paramāṃ bata kāṣṭhāṃ prāpa śriyā yaśasā brahmavarcasena ya evaṃvido brāhmaṇasya putro jāyata iti //
Chāndogyopaniṣad
ChU, 4, 9, 1.1 prāpa hācaryakulam /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
Buddhacarita
BCar, 2, 41.2 prāpa trivargaṃ bubudhe trivargaṃ jajñe dvivargaṃ prajahau dvivargam //
Mahābhārata
MBh, 1, 1, 69.1 mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam /
MBh, 1, 5, 21.2 matpūrvabhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām /
MBh, 1, 5, 26.11 bhāryām ṛṣir bhṛguḥ prāpa māṃ puraskṛtya dānava /
MBh, 1, 69, 46.2 cacāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ //
MBh, 2, 40, 13.2 śiśur aṅke samārūḍho na tat prāpa nidarśanam //
MBh, 3, 50, 10.2 saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā //
MBh, 3, 245, 34.2 vrīhidroṇaparityāgād yat phalaṃ prāpa mudgalaḥ //
MBh, 5, 16, 22.2 kathaṃ nu nahuṣo rājyaṃ devānāṃ prāpa durlabham /
MBh, 5, 29, 12.3 etāni sarvāṇyupasevamāno devarājyaṃ maghavān prāpa mukhyam //
MBh, 5, 96, 7.1 tatra devarṣisadṛśīṃ pūjāṃ prāpa sa nāradaḥ /
MBh, 5, 130, 20.2 prajāpālanasambhūtaṃ kiṃcit prāpa phalaṃ nṛpaḥ //
MBh, 5, 170, 4.2 diṣṭāntaṃ prāpa dharmātmā samaye puruṣarṣabha //
MBh, 8, 38, 29.2 tato 'sya kāyo vasudhāṃ paścāt prāpa tadā cyutaḥ //
MBh, 9, 6, 10.2 harṣaṃ prāpa tadā vīro durāpam akṛtātmabhiḥ //
MBh, 9, 35, 12.2 tritaḥ sa śreṣṭhatāṃ prāpa yathaivāsya pitā tathā //
MBh, 9, 59, 25.2 hutvātmānam amitrāgnau prāpa cāvabhṛthaṃ yaśaḥ //
MBh, 12, 49, 28.2 prāpa brahmarṣisamitaṃ viśvena brahmaṇā yutam //
MBh, 12, 92, 55.3 kṛtavān aviśaṅkastad ekaḥ prāpa ca medinīm //
MBh, 12, 97, 18.1 etenaiva ca vṛttena mahīṃ prāpa surottamaḥ /
MBh, 12, 171, 54.2 achinat kāmamūlaṃ sa tena prāpa mahat sukham //
MBh, 12, 278, 4.1 kathaṃ cāpyuśanā prāpa śukratvam amaradyutiḥ /
MBh, 12, 278, 37.2 uśanā prāpa tad dhīmān gatim iṣṭāṃ mahāmuniḥ //
MBh, 12, 337, 27.2 prāpa caiva muhūrtena svasthānaṃ devasaṃjñitam //
MBh, 13, 5, 30.2 āyuṣo 'nte mahārāja prāpa śakrasalokatām //
MBh, 13, 30, 15.3 prāṇāṃstyaktvā mataṅgo 'pi prāpa tat sthānam uttamam //
MBh, 16, 5, 23.2 yogācāryo rodasī vyāpya lakṣmyā sthānaṃ prāpa svaṃ mahātmāprameyam //
MBh, 18, 5, 9.1 vasūn eva mahātejā bhīṣmaḥ prāpa mahādyutiḥ /
MBh, 18, 5, 11.2 dhṛtarāṣṭro dhaneśasya lokān prāpa durāsadān //
MBh, 18, 5, 18.2 dvāparaṃ śakuniḥ prāpa dhṛṣṭadyumnas tu pāvakam //
Saundarānanda
SaundĀ, 17, 37.2 kṛtvā mahoraskatanustanū tau prāpa dvitīyaṃ phalamāryadharme //
Agnipurāṇa
AgniPur, 19, 20.1 putramindraprahartāramicchatī prāpa kaśyapāt /
Harivaṃśa
HV, 19, 27.2 prāpya yogaṃ vanād eva gatiṃ prāpa sudurlabhām //
HV, 19, 29.2 yogācāryagatiṃ prāpa yaśaś cāgryaṃ mahātapāḥ //
HV, 28, 15.2 syamantakakṛte siṃhād vadhaṃ prāpa vanecarāt //
Kirātārjunīya
Kir, 12, 52.2 prāpa muditahariṇīdaśanakṣatavīrudhaṃ vasatim aindrasūnavīm //
Kir, 16, 62.2 vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ //
Kūrmapurāṇa
KūPur, 1, 16, 3.2 sanatkumāro bhagavān puraṃ prāpa mahāmuniḥ //
KūPur, 1, 16, 66.1 so 'pi daityavaraḥ śrīmān pātālaṃ prāpa coditaḥ /
KūPur, 1, 18, 25.2 aṃśāṃśenāvatīryorvyāṃ svaṃ prāpa paramaṃ padam //
KūPur, 1, 20, 14.2 sa hi rāmabhayād rājā vanaṃ prāpa suduḥkhitaḥ //
KūPur, 1, 21, 10.2 rājāpi dārasahito vanaṃ prāpa mahāyaśāḥ //
KūPur, 2, 31, 31.2 mamāra ceśayogena jīvitaṃ prāpa viśvasṛk //
KūPur, 2, 31, 102.2 hā hetyuktvā sanādaṃ sā pātālaṃ prāpa duḥkhitā //
Liṅgapurāṇa
LiPur, 1, 63, 34.1 kadrūḥ sahasraśirasāṃ sahasraṃ prāpa suvratā /
LiPur, 1, 65, 19.2 ilā jyeṣṭhā variṣṭhā ca puṃstvaṃ prāpa ca yā purā //
Matsyapurāṇa
MPur, 4, 35.1 uttānapādāttanayānprāpa mantharagāminī /
MPur, 13, 60.2 arundhatī japantyetatprāpa yogamanuttamam //
MPur, 25, 1.2 kimarthaṃ pauravo vaṃśaḥ śreṣṭhatvaṃ prāpa bhūtale /
MPur, 131, 1.3 taddurgaṃ durgatāṃ prāpa baddhavairaiḥ surāsuraiḥ //
Viṣṇupurāṇa
ViPur, 1, 11, 28.2 icchāmi tad ahaṃ sthānaṃ yan na prāpa pitā mama //
ViPur, 1, 11, 47.3 prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata //
Bhāgavatapurāṇa
BhāgPur, 4, 23, 29.3 yaṃ vā ātmavidāṃ dhuryo vainyaḥ prāpācyutāśrayaḥ //
Bhāratamañjarī
BhāMañj, 1, 38.1 śrutvetyāśvinasūktena stutvā tau prāpa tadvarāt /
BhāMañj, 1, 82.2 adarśanaṃ gataḥ prāpa pratiṣṭhāṃ brahmaṇo varāt //
BhāMañj, 1, 96.1 atha kālena sa prāpa vidhidiṣṭādayācakaḥ /
BhāMañj, 1, 130.2 prāpa kāñcanaśākhāyām āśrāntaḥ samupāviśat //
BhāMañj, 1, 217.2 trāṇaṃ nārāyaṇaṃ prāpa sendramaṃśena gāṃ gatam //
BhāMañj, 1, 230.2 kaṇvāśramaṃ śanaiḥ prāpa mandānilacalallatam //
BhāMañj, 1, 332.1 tataḥ prāpa sutau devī devayānī narādhipāt /
BhāMañj, 1, 538.1 trīnsālvāṃścaturo madrānputrānprāpa mahīpateḥ /
BhāMañj, 1, 554.2 saṃvatsarānantarajaṃ dvitīyaṃ prāpa dārakam //
BhāMañj, 1, 561.1 tato mantrasamāhūtātkuntī prāpa śatakratoḥ /
BhāMañj, 1, 613.2 agniveśānmuneḥ prāpa yo 'stramāgneyamuttamam //
BhāMañj, 1, 614.1 sa prāpa gautamīṃ bhāryāṃ kṛpasya bhaginīṃ kṛpīm /
BhāMañj, 1, 981.1 śatadhā vidrutā cānyā saritprāpa śatadrutām /
BhāMañj, 1, 1335.1 avicchinnājyanivahair jāḍyaṃ prāpa hutāśanaḥ /
BhāMañj, 1, 1388.2 vihaṅgavadhvā saṃgamya prāpa putracatuṣṭayam //
BhāMañj, 1, 1395.3 aviśrāntaṃ nipīyājyaṃ jāḍyaṃ yatprāpa pāvakaḥ //
BhāMañj, 5, 378.2 jyotsnāvalīpriyaṃ prāpa yaṃ putrīsaṃmatadviṣaḥ //
BhāMañj, 5, 420.2 pūrvaṃ pūrvā diśaḥ prāpa devānāṃ pūrvamālayam //
BhāMañj, 5, 441.2 samādāyāśvaśeṣārthī vrajanprāpa khagādhipam //
BhāMañj, 5, 640.1 niyatārādhya varadaṃ varaṃ prāpa manogatam /
BhāMañj, 7, 99.2 niṣaktaṃ vakṣasi prāpa hemasragdāmavibhramam //
BhāMañj, 7, 414.2 bāṇavarṣī kṣaṇātprāpa droṇānalapataṅgatām //
BhāMañj, 7, 617.2 niśītho yauvanaṃ prāpa vairāṇyapanayairiva //
BhāMañj, 8, 80.2 raktaṣṭhīvī cirātprāpa saṃjñāṃ jñātakhagāntaraḥ //
BhāMañj, 10, 32.1 tatprabhāsaṃ hasaṃstūrṇaṃ tatrāpi prāpa pūrṇatām /
BhāMañj, 10, 35.1 tato vinaśanaṃ puṇyaṃ prāpa yatra sarasvatī /
BhāMañj, 10, 43.1 kapālamocanaṃ prāpa tīrthamauśanasaṃ balaḥ /
BhāMañj, 10, 48.1 brahmahatyākulo muktastaṃ prāpa dāruṇaṃ śanaiḥ /
BhāMañj, 10, 48.2 somatīrthaṃ tataḥ prāpa yatreṣṭamamṛtatviṣā //
BhāMañj, 13, 283.2 rājābhūnmṛtyutanayāṃ munīnāṃ prāpa yaḥ priyām //
BhāMañj, 13, 520.2 aparityaktamaryādaḥ prāpa siddhimanuttamām //
BhāMañj, 13, 646.2 daśakaṇṭhadviṣo rājye jīvitaṃ prāpa durlabham //
BhāMañj, 13, 692.2 śaṅkākulaścāracakraṃ visṛjya prāpa taṃ dvijam //
BhāMañj, 13, 693.2 ākāśadhuniphenaiśca jīvitaṃ prāpa khecaraḥ //
BhāMañj, 13, 730.2 prayatnairapi na prāpa vidhivaimukhyahelayā //
BhāMañj, 13, 1120.2 putrakāmo varaṃ prāpa dāsyāmīti maheśvarāt //
BhāMañj, 13, 1271.2 sa ca vīro divaṃ prāpa sabhāryaśca sudarśanaḥ //
BhāMañj, 13, 1385.2 avatīrya ghanacchāyaṃ prāpa ratnalatāvanam //
BhāMañj, 13, 1629.2 ākhaṇḍalasyāsanaṃ ca prāpākhaṇḍitaśāsanaḥ //
BhāMañj, 13, 1638.2 hutvā śarīraṃ caṇḍālaḥ prāpa puṇyaṃ punargatim //
BhāMañj, 13, 1787.2 vījyamānaścitāṃ prāpa śrīkhaṇḍāgurukalpitām //
BhāMañj, 14, 48.2 nirvighnaḥ pūrṇatāṃ prāpa yajñaḥ kanakavarṣiṇaḥ //
BhāMañj, 16, 33.2 sa prāpa yādavapurīm apadmāmiva padminīm //
BhāMañj, 16, 46.2 indraprasthaṃ vrajanprāpa durgamāṃ vikaṭāṭavīm //
BhāMañj, 19, 300.2 yasya daityavadhe kopaḥ prāpa kalpāgniketutām //
BhāMañj, 19, 303.2 prāpa pravardhamānasya gulphe kaṭakaratnatām //
Garuḍapurāṇa
GarPur, 1, 145, 30.3 nimagnaḥ sūryalokaṃ tu tataḥ prāpa sa vīryavān //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 5.1 kṛtvā tasmin bahumatim asau bhūyasīm āñjaneyād gāḍhonmādaḥ praṇayapadavīṃ prāpa vārtānabhijñe /
Kathāsaritsāgara
KSS, 1, 3, 55.1 iti saṃcintayan prāpa sa rājā vijanaṃ gṛham /
KSS, 1, 4, 69.2 bhakṣyamāṇaḥ śvabhiḥ prāpa lajjamāno nijaṃ gṛham //
KSS, 1, 5, 68.1 atrāntare sa ca prāpa nikaṭaṃ bhogavarmaṇaḥ /
KSS, 1, 6, 159.2 prāpa svāmikumārasya śarvavarmāntikaṃ kramāt //
KSS, 1, 8, 34.2 guṇāḍhyaḥ śāpanirmuktaḥ prāpa divyaṃ nijaṃ padam //
KSS, 2, 1, 16.2 hatvā tatraiva saṅgrāme prāpa mṛtyuṃ sa bhūpatiḥ //
KSS, 2, 2, 83.2 tataḥ pratasthe śrīdattaḥ prāpa cojjayinīṃ kramāt //
KSS, 2, 2, 115.2 vindhyāṭavīmatha prāpa sa prātaḥ prahare gate //
KSS, 2, 2, 127.2 sabhāryasyāvatīrṇasya papāta prāpa pañcatām //
KSS, 2, 2, 131.1 prātaḥ prāpa ca tatsthānaṃ patitāśvopalakṣitam /
KSS, 2, 2, 192.1 tadaiva pallīrājyaṃ tat prāpa pitrā yad arpitam /
KSS, 2, 3, 73.1 ityuktvā pañcatāṃ prāpa sa daityaḥ so 'pi tatsutām /
KSS, 2, 4, 47.2 ujjayinyāṃ mahākālaśmaśānaṃ prāpa sa kramāt //
KSS, 2, 4, 111.1 tena nirvivaraṃ prāpa saṃkocaṃ hasticarma tat /
KSS, 2, 5, 33.2 pītvā taddoṣataḥ prāpa pañcatāṃ hastinī kṣaṇāt //
KSS, 2, 5, 45.2 yathā vindhyāṭavī prāpa sā saṃbādharasajñatām //
KSS, 2, 5, 83.1 guhaseno 'pi taṃ prāpa kaṭāhadvīpamāśu saḥ /
KSS, 2, 6, 23.2 prāpa vāsavadattā sā praharṣotphullalocanā //
KSS, 3, 2, 2.1 sa rājā prāpa taṃ deśaṃ sainyaghoṣeṇa mūrchatā /
KSS, 3, 2, 16.2 vasantakena ca prāpa magadhādhipateḥ puram //
KSS, 3, 2, 67.2 prāpa vāsavadattā ca tadvārtākarṇanācchucam //
KSS, 3, 2, 79.2 tad evārambhatāṃ prāpa tasya pṛthvyāḥ karagrahe //
KSS, 3, 3, 7.2 yanna prāpa pariṣvaṅgaṃ tṛṣākrānto mumūrcha tat //
KSS, 3, 4, 8.2 dinaiḥ katipayaiḥ prāpa kauśāmbīṃ vitatotsavām //
KSS, 3, 4, 110.2 prāpa khaḍgottamaṃ tasmāddhyātamātropagāminam //
KSS, 3, 4, 127.1 yāṃśca prāpa nṛpādgrāmāṃstānsarvānsa mahāśayaḥ /
KSS, 3, 4, 149.1 yāvac ca nikaṭaṃ teṣāṃ prāpa tāvat trayo 'pi te /
KSS, 3, 4, 168.2 praviśyāntaḥpuraṃ prāpa suptāṃ niśi nṛpātmajām //
KSS, 3, 4, 254.1 gacchann ahar ahaḥ prācyāṃ diśi prāpa sa ca kramāt /
KSS, 3, 4, 291.1 so 'pi gacchannaharahaḥ kramātprāpa vidūṣakaḥ /
KSS, 3, 4, 317.2 pratasthe saptame cāhni prāpa kārkoṭakaṃ puram //
KSS, 3, 4, 382.2 vidūṣakaḥ punaḥ prāpa tacca kārkoṭakaṃ puram //
KSS, 3, 4, 385.1 gatvāmbudhestaṭe prāpa pāpaṃ taṃ vaṇijaṃ ca saḥ /
KSS, 3, 4, 390.1 prāpa tacca sa bhūyo 'pi nagaraṃ pauṇḍravardhanam /
KSS, 3, 4, 393.1 acireṇa ca tāṃ prāpa purīṃ rākṣasayogataḥ /
KSS, 3, 5, 90.1 prāpa ca prabalaḥ prācyaṃ caladvīcivighūrṇitam /
KSS, 3, 5, 106.2 pratīcyām udayaṃ prāpa prakṛṣṭam api yajjayī //
KSS, 3, 5, 115.2 padmāvatīpituḥ prāpa puraṃ magadhabhūbhṛtaḥ //
KSS, 3, 6, 45.1 evaṃ ca tatkṣaṇaṃ prāpa guhyakānugraheṇa saḥ /
KSS, 3, 6, 46.1 sadā tad eva ca vadan pūrvoktaṃ prāpa bhūpateḥ /
KSS, 3, 6, 71.2 tena tuṣṭo yayau dhātā mudaṃ prāpa ca pārvatī //
KSS, 3, 6, 222.1 krameṇa nagarīṃ prāpa kṣitīśaḥ saparicchadaḥ /
KSS, 4, 1, 27.2 akasmāccakame mādrīṃ priyāṃ prāpa ca pañcatām //
KSS, 4, 1, 69.2 kramāt pratasthe sāyaṃ ca prāpa tacchvāśuraṃ gṛham //
KSS, 4, 1, 88.2 prāpa tat paitṛkaṃ rājyaṃ kṛtī mātrābhinanditaḥ //
KSS, 4, 2, 77.2 prāpa tulyaiḥ kṛtaprītistadabjair mittrarāgibhiḥ //
KSS, 5, 2, 6.1 krameṇa gacchaṃśca prāpa so 'tha vindhyamahāṭavīm /
KSS, 5, 2, 127.1 so 'pi rājñaḥ priyo bhūtvā dinaiḥ prāpa parāṃ śriyam /
KSS, 6, 1, 211.2 devī tārādattā prāpa sagarbhā paraṃ pramadam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 27.2 prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 37.0 tebhya umāpatiḥ prāpa tasmāc ca śakraḥ tato 'pi bharadvājaḥ tatsakāśāt tu hārītaḥ //
Narmamālā
KṣNarm, 1, 32.2 dambhasaṃbhāvitaḥ prāpa gṛhakṛtyaṃ vidhervaśāt //
KṣNarm, 1, 97.2 āpatpraśamanaṃ prāpa grāmaṃ tasmānniyogavit //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 6.1 śivasya sannidhiṃ prāpa viṣṇuḥ kūrmāvadhiṃ gataḥ /
Kokilasaṃdeśa
KokSam, 1, 1.1 saudhe tuṅge saha dayitayā ko 'pi saṃkrīḍamānaḥ prāpa svāpaṃ paramapuruṣaḥ śeṣabhoge śriyeva /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 48.1 svarūpamāsthito devaḥ prāpa hāsyaṃ yato bhuvi /
SkPur (Rkh), Revākhaṇḍa, 42, 5.2 sā saptame 'pi varṣe ca vaidhavyaṃ prāpa daivataḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 93.1 kimu ṣaḍviṃśatiṃ pārtha prāpa yāḥ kṣaṇadākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 109.1 etāścānyāśca bahvīrvai prāpa yonīḥ krameṇa vai /
SkPur (Rkh), Revākhaṇḍa, 222, 10.2 tilādeśvarasaṃjñāṃ ca prāpa lokādapi prabhuḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 29, 6.0 etena ha jalo jātūkarṇya iṣṭvā trayāṇāṃ nigusthānāṃ purodhāṃ prāpa kāśyavaidehayoḥ kausalyasya ca //