Occurrences

Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Bodhicaryāvatāra
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Skandapurāṇa
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 12, 4, 33.2 tasyā āhur anarpaṇaṃ yad brahmabhyaḥ pradīyate //
AVŚ, 12, 4, 40.1 priyaṃ paśūnāṃ bhavati yad brahmabhyaḥ pradīyate /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 58, 6.2 tad dhūmam iti vai pradīyate /
Jaiminīyabrāhmaṇa
JB, 1, 124, 6.0 pavamānena vai devebhyo 'nnādyaṃ pradīyate //
JB, 1, 127, 17.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 166, 23.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 246, 20.0 hiṃkāreṇa hy eva devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 291, 23.0 yā hy amuto vṛṣṭiḥ pradīyate tām ayaṃ loka upajīvati //
JB, 2, 1, 15.0 sā ṣaṣṭham ahaḥ prāpya revatī bhavati yayānnādyaṃ pradīyate //
Kauṣītakibrāhmaṇa
KauṣB, 7, 4, 12.0 tad yat sāyaṃ prātar vrataṃ pradīyate //
Kāṭhakasaṃhitā
KS, 9, 12, 61.0 saṃtatam asmā avicchinnaṃ pradīyate ya evaṃ veda //
KS, 14, 5, 47.0 vācā pradīyate //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 5, 43.0 vācā hi dīyate vācā pradīyate //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 7, 3, 26.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 12, 11, 14.0 sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvaruddhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati //
PB, 15, 5, 23.0 hīti vā annaṃ pradīyata ītyagnir annam atti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 14.1 kanyāpravahaṇa ekarātropoṣito 'māvāsyāyāṃ niśi catuṣpatha ehy ū ṣu bravāṇi ta ity etenābhiṣiñcet trir abhiṣiktā pradīyate //
Āpastambadharmasūtra
ĀpDhS, 2, 27, 3.0 kulāya hi strī pradīyata ity upadiśanti //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 12.3 yaddhastena pradīyate pra haivāsmai dīyate //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
Mahābhārata
MBh, 1, 56, 32.4 prasūte garbhiṇī putraṃ kanyā cāśu pradīyate /
MBh, 3, 31, 13.1 yad idaṃ vaiśvadevānte sāyaṃprātaḥ pradīyate /
MBh, 3, 188, 35.1 na kanyāṃ yācate kaścin nāpi kanyā pradīyate /
MBh, 3, 209, 21.1 udagdvāraṃ havir yasya gṛhe nityaṃ pradīyate /
MBh, 3, 278, 25.2 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
MBh, 5, 95, 16.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
MBh, 13, 44, 53.2 pāṇigrāhasya bhāryā syād yasya cādbhiḥ pradīyate //
MBh, 13, 47, 20.1 ānṛśaṃsyaṃ paro dharma iti tasmai pradīyate /
MBh, 13, 59, 6.1 ānṛśaṃsyaṃ paro dharmo yācate yat pradīyate /
MBh, 13, 63, 15.1 yad yat pradīyate dānam uttarāviṣaye naraiḥ /
MBh, 13, 97, 1.4 kathaṃ caitat samutpannaṃ kimarthaṃ ca pradīyate //
MBh, 13, 101, 48.2 tāmasā rākṣasāśceti tasmād dīpaḥ pradīyate //
MBh, 13, 103, 5.1 yathā siddhasya cānnasya dvijāyāgraṃ pradīyate /
MBh, 13, 145, 23.2 yad yaccāpi hataṃ tatra tat tathaiva pradīyate //
Manusmṛti
ManuS, 8, 204.1 anyāṃ ced darśayitvānyā voḍhuḥ kanyā pradīyate /
ManuS, 9, 46.1 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
ManuS, 9, 52.1 kriyābhyupagamāt tv etad bījārthaṃ yat pradīyate /
Mūlamadhyamakārikāḥ
MMadhKār, 12, 5.1 parapudgalajaṃ duḥkhaṃ yadi yasmai pradīyate /
Rāmāyaṇa
Rām, Bā, 8, 21.2 ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate //
Rām, Utt, 9, 7.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
Bodhicaryāvatāra
BoCA, 5, 68.1 na sthāsyatīti bhṛtyāya na vastrādi pradīyate /
BoCA, 5, 69.2 nahi vaitanikopāttaṃ sarvaṃ tasmai pradīyate //
Divyāvadāna
Divyāv, 17, 484.1 tatra viṣaye dharmatā yā aciroḍhā dārikā bhartari pravahaṇakena pratipradīyate sā catūratnamayaiḥ puṣpairavakīrya baddhakā svāmine pradīyate //
Kātyāyanasmṛti
KātySmṛ, 1, 265.1 anyavādyādihīnebhya itareṣāṃ pradīyate /
KātySmṛ, 1, 512.2 sadya eveti vacanāt sadya eva pradīyate //
Kūrmapurāṇa
KūPur, 2, 26, 7.1 apatyavijayaiśvaryasvargārthaṃ yat pradīyate /
KūPur, 2, 26, 8.1 yadīśvaraprīṇanārthaṃ brahmavitsu pradīyate /
Nāradasmṛti
NāSmṛ, 2, 8, 1.1 vikrīya paṇyaṃ mūlyena kretur yan na pradīyate /
NāSmṛ, 2, 12, 28.1 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
NāSmṛ, 2, 12, 48.1 asatsu devareṣu strī bāndhavair yā pradīyate /
NāSmṛ, 2, 12, 52.1 deśadharmān apekṣya strī gurubhir yā pradīyate /
NāSmṛ, 2, 12, 55.1 kṣetrikasya yad ajñātaṃ kṣetre bījaṃ pradīyate /
Suśrutasaṃhitā
Su, Cik., 38, 114.1 yasmānmadhu ca tailaṃ ca prādhānyena pradīyate /
Viṣṇupurāṇa
ViPur, 4, 2, 50.2 bhagavann asmatkulasthitiriyaṃ ya eva kanyāyā abhirucito 'bhijanavān varas tasmai kanyā pradīyate /
Yājñavalkyasmṛti
YāSmṛ, 1, 6.2 pātre pradīyate yat tat sakalaṃ dharmalakṣaṇam //
YāSmṛ, 1, 65.1 sakṛt pradīyate kanyā haraṃs tāṃ coradaṇḍabhāk /
YāSmṛ, 1, 264.2 śastreṇa tu hatā ye vai tebhyas tatra pradīyate //
YāSmṛ, 2, 90.2 ādhis tu bhujyate tāvad yāvat tan na pradīyate //
Garuḍapurāṇa
GarPur, 1, 51, 7.1 apatyavijayaiśvaryasvargārthaṃ yatpradīyate /
GarPur, 1, 51, 8.1 īśvaraprīṇanārthāya brahmāvitsu pradīyate /
GarPur, 1, 93, 7.2 pātre pradīyate yattatsakalaṃ dharmalakṣaṇam //
GarPur, 1, 95, 15.1 sakṛtpradīyate kanyā haraṃstāṃ coradaṇḍabhāk /
GarPur, 1, 99, 40.1 śastreṇa nihatānāṃ tu caturdaśyāṃ pradīyate /
Rasaprakāśasudhākara
RPSudh, 1, 89.2 caturthenātha bhāgena grāsa evaṃ pradīyate //
RPSudh, 4, 72.2 peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate //
Rasaratnasamuccaya
RRS, 10, 59.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
Rasendracūḍāmaṇi
RCūM, 5, 157.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
Rasendrasārasaṃgraha
RSS, 1, 184.2 aruṇābhamadhaḥ pātraṃ tāvajjvālā pradīyate //
Skandapurāṇa
SkPur, 6, 7.2 sakṛdrājāno bruvate sakṛdbhikṣā pradīyate //
Ānandakanda
ĀK, 1, 4, 380.1 abhāve ghanasatvasya kāntasatvaṃ pradīyate /
ĀK, 1, 26, 232.1 gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 36.2 etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate //
Bhāvaprakāśa
BhPr, 7, 3, 176.2 etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate //
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 5.2 kalāṃśaṃ ṭaṅkaṇaṃ dattvā madhye kiṃcit pradīyate //
Rasakāmadhenu
RKDh, 1, 1, 171.2 mṛdbhāgatrayasaṃyuktaṃ kiṃcit kupyaṃ pradīyate //
RKDh, 1, 2, 32.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 72.1 yatkiṃcitkriyate jāpyaṃ yacca dānaṃ pradīyate /
SkPur (Rkh), Revākhaṇḍa, 26, 145.2 vaiśākhe lavaṇaṃ deyaṃ jyeṣṭhe cājyaṃ pradīyate //
SkPur (Rkh), Revākhaṇḍa, 26, 150.2 tasmai sarvaṃ tu viprāya ācāryāya pradīyate //
SkPur (Rkh), Revākhaṇḍa, 72, 56.2 maṇināge nṛpaśreṣṭha yacca dānaṃ pradīyate //