Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13199
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad yad idam āhuḥ ka udagāsīr iti ka etam ādityam agāsīr iti ha vā etat pṛcchanti // (1.1) Par.?
etaṃ ha vā etaṃ trayyā vidyayā gāyanti / (2.1) Par.?
yathā vīṇāgāthino gāpayeyur evam // (2.2) Par.?
sa eṣa hradaḥ kāmānām pūrṇo yan manaḥ / (3.1) Par.?
tasyaiṣā kulyā yad vāk // (3.2) Par.?
tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati // (4.1) Par.?
sa ya udgātāraṃ dakṣiṇābhir ārādhayati taṃ sā kulyopadhāvati / (5.1) Par.?
ya u enaṃ nārādhayati sa u tām apihanti // (5.2) Par.?
atha vā ataḥ prattiś caiva pratigrahaś ca / (6.1) Par.?
tad dhūmam iti vai pradīyate / (6.2) Par.?
tad vācā yajamānāya pradeyam manasātmane / (6.3) Par.?
tathā ha sarvaṃ na prayacchati // (6.4) Par.?
tad yad idaṃ sambhavato reto 'sicyata tad aśayat / (7.1) Par.?
yathā hiraṇyam avikṛtaṃ lelāyad evam // (7.2) Par.?
tasya sarve devā mamatvina āsan mama mameti / (8.1) Par.?
te 'bruvan vīdaṃ karavāmahā iti / (8.2) Par.?
te 'bruvañchreyo vā idam asmat / (8.3) Par.?
ātmabhir evainad vikaravāmahā iti // (8.4) Par.?
tad ātmabhir eva vyakurvata / (9.1) Par.?
teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam // (9.2) Par.?
etā vai sarvā devatā etā hiraṇyam / (10.1) Par.?
asya sarvābhir devatābhiḥ stutam bhavati ya evaṃ veda / (10.2) Par.?
etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati // (10.3) Par.?
Duration=0.036379098892212 secs.