Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kathāsaritsāgara
Mukundamālā

Atharvaveda (Paippalāda)
AVP, 10, 7, 8.2 prāṇenātmanvatāṃ jīva mā mṛtyor upa vaśam //
Atharvaveda (Śaunaka)
AVŚ, 5, 19, 9.1 taṃ vṛkṣā apa sedhanti chāyāṃ no mopa iti /
AVŚ, 5, 30, 1.2 ihaiva bhava mā nu mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham //
AVŚ, 5, 30, 1.2 ihaiva bhava mā nu gā mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham //
AVŚ, 5, 30, 6.2 dūtau yamasya mānu adhi jīvapurā ihi //
AVŚ, 8, 1, 7.1 mā te manas tatra gān mā tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn /
AVŚ, 8, 1, 10.1 maitaṃ panthām anu bhīma eṣa yena pūrvaṃ neyatha taṃ bravīmi /
AVŚ, 8, 2, 1.2 asuṃ ta āyuḥ punar ā bharāmi rajas tamo mopa mā pra meṣṭhāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 12, 4.1 hum mety āha mātra nu yatraitad yajamāna iti haitat //
Kāṭhakasaṃhitā
KS, 19, 5, 34.0 pra mātṛbhyo adhi kanikradad ity oṣadhayo vā etasya mātaraḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 4, 6.2 citraḥ śiśuṣ pari tamāṃsy aktaḥ pra mātṛbhyo adhi kanikradad gāḥ //
Taittirīyasaṃhitā
TS, 5, 1, 5, 38.1 pra mātṛbhyo adhi kanikradad iti āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 43.2 citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
Ṛgveda
ṚV, 1, 67, 6.1 priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ //
ṚV, 3, 53, 2.1 tiṣṭhā su kam maghavan mā parā gāḥ somasya nu tvā suṣutasya yakṣi /
ṚV, 4, 3, 13.1 mā kasya yakṣaṃ sadam iddhuro mā veśasya praminato māpeḥ /
ṚV, 7, 62, 2.1 sa sūrya prati puro na ud ebhi stomebhir etaśebhir evaiḥ /
ṚV, 10, 1, 2.2 citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ //
ṚV, 10, 56, 3.1 vājy asi vājinenā suvenīḥ suvita stomaṃ suvito divaṃ gāḥ /
ṚV, 10, 108, 9.2 svasāraṃ tvā kṛṇavai mā punar apa te gavāṃ subhage bhajāma //
Mahābhārata
MBh, 5, 27, 15.2 aśvamedho rājasūyastatheṣṭaḥ pāpasyāntaṃ karmaṇo mā punar gāḥ //
MBh, 5, 27, 27.2 apākrameḥ sampradāya svam ebhyo mā gāstvaṃ vai devayānāt patho 'dya //
MBh, 5, 174, 20.2 mā gāḥ pitṛgṛhaṃ bhadre mātuste janako hyaham //
MBh, 7, 35, 18.1 ghorair halahalāśabdair mā gāstiṣṭhaihi mām iti /
MBh, 7, 114, 89.2 śilīmukhair mahārāja mā gāstiṣṭheti cābravīt //
MBh, 7, 145, 31.2 paśyatāṃ sarvavīrāṇāṃ mā gāstiṣṭheti cābravīt //
MBh, 7, 169, 39.2 yudhyasva kauravaiḥ sārdhaṃ mā gāḥ pitṛniveśanam //
MBh, 15, 22, 28.1 prasīda mātar mā gāstvaṃ vanam adya yaśasvini /
Saundarānanda
SaundĀ, 6, 22.1 mā svāminaṃ svāmini doṣato gāḥ priyaṃ priyārhaṃ priyakāriṇaṃ tam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 110.2 mā kadācid bhavān asmād dūraṃ āśramād iti //
BKŚS, 22, 19.1 tasmād duhitṛmāteti mā gās tvaṃ bhīru bhīrutām /
Harṣacarita
Harṣacarita, 1, 56.1 etāni tānyātmapramādaskhalitavailakṣyāṇi yairyāpyatāṃ yātyavidagdho jana ityuktvā punarāha vatse sarasvati viṣādaṃ mā gāḥ //
Kirātārjunīya
Kir, 3, 53.1 mā gāś cirāyaikacaraḥ pramādaṃ vasann asaṃbādhaśive 'pi deśe /
Kir, 11, 34.2 iti svapnopamān matvā kāmān mā gās tadaṅgatām //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 137.2 na ca me prāṇasaṃdehas tathāpi priya mā sma gāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.2 nirgacchati mukhād vāṇī mā iti karomi kim //
Kathāsaritsāgara
KSS, 1, 4, 132.2 rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma iti //
KSS, 3, 3, 129.1 huṃ jñātametadartho 'yaṃ veṣastatra ca mā sma gāḥ /
KSS, 3, 4, 35.1 mā gās tvam apraṇamyeti rājādeśena jalpataḥ /
KSS, 3, 4, 188.1 tanmahābhāga mā gāstvaṃ dehi me jīvitaṃ punaḥ /
KSS, 5, 2, 62.1 brahmanmā viṣādaṃ tvam ihaivādya niśāṃ vasa /
Mukundamālā
MukMā, 1, 10.1 bhavajaladhimagādhaṃ dustaraṃ nistareyaṃ kathamahamiti ceto mā sma gāḥ kātaratvam /