Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9830
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idaṃ ta ekam para ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva / (1.1) Par.?
saṃveśane tanvaś cārur edhi priyo devānām parame janitre // (1.2) Par.?
tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam / (2.1) Par.?
ahruto maho dharuṇāya devān divīva jyotiḥ svam ā mimīyāḥ // (2.2) Par.?
vājy asi vājinenā suvenīḥ suvita stomaṃ suvito divaṃ gāḥ / (3.1) Par.?
suvito dharma prathamānu satyā suvito devān suvito 'nu patma // (3.2) Par.?
mahimna eṣām pitaraś caneśire devā deveṣv adadhur api kratum / (4.1) Par.?
sam avivyacur uta yāny atviṣur aiṣāṃ tanūṣu ni viviśuḥ punaḥ // (4.2) Par.?
sahobhir viśvam pari cakramū rajaḥ pūrvā dhāmāny amitā mimānāḥ / (5.1) Par.?
tanūṣu viśvā bhuvanā ni yemire prāsārayanta purudha prajā anu // (5.2) Par.?
dvidhā sūnavo 'suraṃ svarvidam āsthāpayanta tṛtīyena karmaṇā / (6.1) Par.?
svām prajām pitaraḥ pitryaṃ saha āvareṣv adadhus tantum ātatam // (6.2) Par.?
nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhir ati durgāṇi viśvā / (7.1) Par.?
svām prajām bṛhaduktho mahitvāvareṣv adadhād ā pareṣu // (7.2) Par.?
Duration=0.023180961608887 secs.