Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): healing rituals, against diseases, long live, āyus

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10814
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āvatas ta āvataḥ parāvatas ta āvataḥ / (1.1) Par.?
ihaiva bhava mā nu gā mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham // (1.2) Par.?
yat tvābhiceruḥ puruṣaḥ svo yad araṇo janaḥ / (2.1) Par.?
unmocanapramocane ubhe vācā vadāmi te // (2.2) Par.?
yad dudrohitha śepiṣe striyai puṃse acittyā / (3.1) Par.?
unmocanapramocane ubhe vācā vadāmi te // (3.2) Par.?
yat enaso mātṛkṛtāccheṣe pitṛkṛtāc ca yat / (4.1) Par.?
unmocanapramocane ubhe vācā vadāmi te // (4.2) Par.?
yat te mātā yat te pitā jāmir bhrātā ca sarjataḥ / (5.1) Par.?
pratyak sevasva bheṣajaṃ jaradaṣṭiṃ kṛṇomi tvā // (5.2) Par.?
ihaidhi puruṣa sarveṇa manasā saha / (6.1) Par.?
dūtau yamasya mānu gā adhi jīvapurā ihi // (6.2) Par.?
anuhūtaḥ punar ehi vidvān udayanaṃ pathaḥ / (7.1) Par.?
ārohaṇam ākramaṇaṃ jīvato jīvato 'yanam // (7.2) Par.?
mā bibher na mariṣyasi jaradaṣṭiṃ kṛṇomi tvā / (8.1) Par.?
nir avocam ahaṃ yakṣmam aṅgebhyo aṅgajvaraṃ tava // (8.2) Par.?
aṅgabhedo aṅgajvaro yaś ca te hṛdayāmayaḥ / (9.1) Par.?
yakṣmaḥ śyena iva prāpaptad vacā sāḍhaḥ parastarām // (9.2) Par.?
ṛṣī bodhapratībodhāv asvapno yaś ca jāgṛviḥ / (10.1) Par.?
tau te prāṇasya goptārau divā naktaṃ ca jāgṛtām // (10.2) Par.?
ayam agnir upasadya iha sūrya ud etu te / (11.1) Par.?
udehi mṛtyor gambhīrāt kṛṣṇāc cit tamasas pari // (11.2) Par.?
namo yamāya namo astu mṛtyave namaḥ pitṛbhya uta ye nayanti / (12.1) Par.?
utpāraṇasya yo veda tam agniṃ puro dadhe 'smā ariṣṭatātaye // (12.2) Par.?
aitu prāṇa aitu mana aitu cakṣur atho balam / (13.1) Par.?
śarīram asya sam vidāṃ tat padbhyāṃ prati tiṣṭhatu // (13.2) Par.?
prāṇenāgne cakṣuṣā saṃ sṛjemaṃ sam īraya tanvā saṃ balena / (14.1) Par.?
vetthāmṛtasya mā nu gān mā nu bhūmigṛho bhuvat // (14.2) Par.?
mā te prāṇa upa dasan mo apāno 'pi dhāyi te / (15.1) Par.?
sūryas tvādhipatir mṛtyor udāyacchatu raśmibhiḥ // (15.2) Par.?
iyam antar vadati jihvā baddhā paniṣpadā / (16.1) Par.?
tvayā yakṣmam nir avocaṃ śataṃ ropīś ca takmanaḥ // (16.2) Par.?
ayaṃ lokaḥ priyatamo devānām aparājitaḥ / (17.1) Par.?
yasmai tvam iha mṛtyave diṣṭaḥ puruṣa jajñiṣe / (17.2) Par.?
sa ca tvānu hvayāmasi mā purā jaraso mṛthāḥ // (17.3) Par.?
Duration=0.064934015274048 secs.