Occurrences

Atharvaveda (Śaunaka)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Saundarānanda
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rājamārtaṇḍa
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 8, 8, 5.2 tenābhidhāya dasyūnāṃ śakraḥ senām apāvapat //
AVŚ, 8, 8, 7.2 tena śataṃ sahasram ayutaṃ nyarbudaṃ jaghāna śakro dasyūnām abhidhāya senayā //
Vārāhaśrautasūtra
VārŚS, 1, 6, 6, 15.1 muṣṭinā śamitā vapoddharaṇam abhidhāyāsta ā vapāyā homāt //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
Buddhacarita
BCar, 5, 39.2 abhidhāya na yāsyatīti bhūyo vidadhe rakṣaṇamuttamāṃśca kāmān //
Mahābhārata
MBh, 1, 152, 7.3 tūṣṇīm antargṛhaṃ gacchetyabhidhāya dvijottamam /
MBh, 1, 185, 15.1 gṛhītavākyo nṛpateḥ purodhā gatvā praśaṃsām abhidhāya teṣām /
Saundarānanda
SaundĀ, 3, 13.1 abhidhāya ca triparivartamatulamanivartyamuttamam /
Amaruśataka
AmaruŚ, 1, 75.2 daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 61.1 athāvatāryatām eṣa skandhād ity abhidhāya tān /
BKŚS, 14, 37.1 acireṇaiva dāsyāmi mātar ity abhidhāya sā /
Daśakumāracarita
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
DKCar, 2, 2, 381.1 śrutvā ca smitvā ca devo 'pi rājavāhanaḥ kathamasi kārkaśyena karṇīsutamapyatikrāntaḥ ityabhidhāya punaravekṣyopahāravarmāṇam ācakṣva tavedānīmavasaraḥ ityabhāṣata //
DKCar, 2, 4, 178.0 bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat //
DKCar, 2, 6, 201.1 tvayā tu tanmātṛprārthanaṃ sakaruṇamabhidhāya matpatiretadgṛhaṃ kathañcanāneyaḥ //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
DKCar, 2, 7, 106.0 harṣaprakarṣaspṛśoḥ prajñāsattvayordṛṣṭamiha svarūpam ityabhidhāya punaḥ avataratu bhavān iti bahuśrute viśrute vikacarājīvasadṛśaṃ dṛśaṃ cikṣepa devo rājavāhanaḥ //
Harṣacarita
Harṣacarita, 1, 60.1 etāvad abhidhāya visarjitasurāsuramunimanujamaṇḍalaḥ sasaṃbhramopagatanāradaskandhavinyasyahastaḥ samucitāhnikakaraṇāyodatiṣṭhat //
Harṣacarita, 1, 84.1 api ca tvameva vetsi me bhuvi dharmadhāmāni samādhisādhanāni yogayogyāni ca sthānāni sthātum ityevamabhidhāya virarāma //
Harṣacarita, 1, 149.1 āryeṇa na vismaraṇīyo 'yam anuṣaṅgadṛṣṭo jana ityabhidhāya tūṣṇīmabhūt //
Harṣacarita, 1, 224.1 tadevamagocare girāmasīti śrutvā devī pramāṇam ityabhidhāya tūṣṇīmabhūta //
Kirātārjunīya
Kir, 10, 56.1 iti viṣamitacakṣuṣābhidhāya sphuradadharoṣṭham asūyayā kayācit /
Kumārasaṃbhava
KumSaṃ, 4, 3.1 ayi jīvitanātha jīvasīty abhidhāyotthitayā tayā puraḥ /
KumSaṃ, 8, 77.2 ity udāram abhidhāya śaṅkaras tām apāyayata pānam ambikām //
Kātyāyanasmṛti
KātySmṛ, 1, 578.2 bhartur arthe kṛtaṃ yat syād abhidhāya gate diśam //
Matsyapurāṇa
MPur, 70, 64.2 tapodhanaḥ so'pyabhidhāya caivaṃ tadā ca tāsāṃ vratamaṅganānām /
Suśrutasaṃhitā
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //
Tantrākhyāyikā
TAkhy, 1, 461.1 evam abhidhāya siṃhasakāśaṃ gatvā tam āha //
Viṣṇupurāṇa
ViPur, 4, 2, 91.2 ityātmānam ātmanaivābhidhāyāsau saubharir apahāya putragṛhāsanaparicchadādikam aśeṣam arthajātaṃ sakalabhāryāsamaveto vanaṃ praviveśa //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 10, 16.1 sa cātipravaṇamatiḥ sabahumānaṃ pitaraṃ praṇamya mahāprasādo 'yam asmākam ity udāram abhidhāya jarāṃ jagrāha //
ViPur, 4, 13, 138.2 tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 30.3 yannāmadheyamabhidhāya niśamya cāddhā loko 'ñjasā tarati dustaramaṅga mṛtyum //
Bhāratamañjarī
BhāMañj, 5, 178.1 abhidhāyeti taṃ kṣattā sasmāra dhyānamāsthitaḥ /
BhāMañj, 5, 655.1 abhidhāyeti kupite yāte vaiśravaṇe svayam /
BhāMañj, 13, 447.2 trāyasvetyabhidhāyaiva vyāghratāṃ tadgirā yayau //
Hitopadeśa
Hitop, 1, 193.6 sa ca taṃ gṛhītvā utthāya dhanuṣi baddhvā dhanyo 'smīty abhidhāya bhramaṇakleśāt kṣutpipāsākulaḥ svagṛhābhimukhaṃ prayātaḥ /
Hitop, 3, 17.16 tadāhaṃ taiḥ pakṣibhiḥduṣṭa katham asmadbhūmau carasi ity abhidhāya rājñaś citravarṇasya samīpaṃ nītaḥ /
Hitop, 3, 40.6 yathājñāpayati devaḥ ity abhidhāya pratīhāraḥ śukaṃ gṛhītvā tam āvāsasthānaṃ gataḥ /
Hitop, 4, 22.8 sapatnyo yadā dvandvaṃ kariṣyāmi tadā kopākulo 'haṃ tāḥ sarvā laguḍena tāḍayiṣyāmīty abhidhāya tena laguḍaḥ prakṣiptaḥ /
Kathāsaritsāgara
KSS, 2, 6, 88.1 evamabhidhāya vacanaṃ sanarmahāsaṃ vasantake virate /
KSS, 3, 1, 148.1 samyagevamabhidhāya tatkṣaṇaṃ vatsarājamudayasya bhāvinaḥ /
KSS, 3, 4, 255.1 mātaratra vasāmyekāṃ rātrimityabhidhāya saḥ /
KSS, 3, 6, 26.1 yo 'dhiṣṭhātātra tasyaiva bhakto 'smīty abhidhāya ca /
KSS, 5, 3, 228.2 tatraivetyabhidhāyaiṣā kvāpi vidyutprabhā yayau //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 15.0 evam anvayenābhidhāya vyatirekeṇāmum evārthaṃ draḍhayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.0 evaṃ śakroktim abhidhāya hārītamuniḥ svoktyā svaśiṣyān āha //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 8.8, 1.0 parihāryaparihārārthaṃ idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ raktavikṛtīrabhidhāya tamevārthaṃ śoṇitaprasaṅgenānyeṣām rasādidhātūnāṃ visrāvyaniṣedhaviṣayaṃ rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ gadyoktamevārthaṃ parihāryaparihārārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ garbhasyāpratyakṣasyāpi idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ gadyoktamevārthaṃ idānīmabhighātādibhirhetubhirojasaḥ rasādidhātūnāmayanamāpyāyanam kāyavākcittaguṇavadgarbhaprasavajñānaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ kṣayaṃ caturvidhā upadiśannāha pracchānam vyāpadaś cikitsārthamāha vyādhibhedaṃ saptavidhavyādhīnāṃ nimittāni vyādhīnāṃ pratipādayannāha ityādi //
NiSaṃ zu Su, Sū., 15, 23.3, 1.0 āha abhidhāya kāle saumyam hetuṃ yā garbhāvakramaṇaṃ darśayannāha apatyānām abhighātādityādi //
NiSaṃ zu Su, Sū., 14, 28.2, 7.0 bhūjalānalānilākāśānāṃ athaśabdo'nantarārtha yadyastyeveti rasajānabhidhāya bhūjalānalānilākāśānāṃ yadyastyeveti bhūjalānalānilākāśānāṃ styānatvāt //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 ke ākāśaśabdenākāśastho etenātaḥ anye yuktārthāḥ tathāhi tasya askandi antarāgāre nanu asthidoṣānabhidhāya ākasmikā kaiḥ vyālā ākāśaśabdenākāśastho etenātaḥ yuktārthāḥ tathāhi asthidoṣānabhidhāya ākāśaśabdenākāśastho asthidoṣānabhidhāya ākāśaśabdenākāśastho punasta megha śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 20.0 taṃ atra sarvalakṣaṇayuktaṃ jijñāsā ātmānaṃ kālajā majjadoṣānabhidhāya doṣaireva asāv vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya kālajā doṣaireva vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya ca kecid vātādilakṣaṇayuktam //
NiSaṃ zu Su, Cik., 29, 12.32, 26.0 ādhidaivikā abhidhāyendriyāyatanadoṣān karmapuruṣasyānādhārāṃ ākarṇitamaṅgalapāṭhaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 28.0 etaddvayamapi saṃkṣepeṇābhidhāya nimittataśceti yaduktaṃ tṛtīyaṃ vyādhinānātvakāraṇaṃ tadabhidhātumāha vistaram ityādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 1.0 eva kramahetum abhidhāya rasaviṣayaṃ lakṣaṇasūtramāha vibhāvānubhāvavyabhicārisaṃyogād rasaniṣpattiḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 46.1, 4.1 evaṃ bhūtajayamabhidhāya prāptabhūmikasyendriyajayam āha //
RājMār zu YS, 3, 48.1, 7.1 indriyajayam abhidhāyāntaḥkaraṇajayam āha //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 8.0 tasmiṃśca ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānātmake 'bhidhātavye nikhilatantrapradhānārthābhidhāya //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 13.0 tathā punaruktaṃ khādīnyabhidhāya viṣṭaṃ hy aparaṃ pareṇa iti //
ĀVDīp zu Ca, Sū., 20, 8, 1.1 āgantunijayorbhedakaṃ lakṣaṇamabhidhāya nijavikārakarāṇāṃ vātādīnāṃ bhedajñānārthamāha teṣāmityādi /
ĀVDīp zu Ca, Sū., 26, 2, 1.0 hitāhitaikadeśam abhidhāya kṛtsnadravyahitāhitatvajñānārthaṃ rasavīryavipākābhidhāyaka ātreyabhadrakāpyīyo 'bhidhīyate //
ĀVDīp zu Ca, Sū., 26, 14, 1.0 samprati dravyam abhidhāya vikṛtānāṃ rasānām eva bhedam āha bhedaś caiṣām ityādi //
ĀVDīp zu Ca, Sū., 27, 4.2, 4.1 annapāne ca vaktavye yaddravyaṃ prāya upayujyate tasya sāmānyaguṇamabhidhāya vargasaṃgraheṇa guṇamupadekṣyati //
ĀVDīp zu Ca, Sū., 28, 30.2, 3.0 pañcakarmāṇītyabhidhāyāpi vastaya iti vacanaṃ tiktopahitavaster viśeṣeṇa hitatvopadarśanārtham //
ĀVDīp zu Ca, Nid., 1, 6, 1.0 idānīṃ vyādherjanakahetumabhidhāya tathā taddhetujanyaṃ ca vyādhim uktvā tasya vyādher jñānopāyam āha tasyetyādi //
ĀVDīp zu Ca, Vim., 1, 15, 1.0 abhyasyadravyaṃ prabhāvodāharaṇārtham abhidhāyānabhyasyān āha athetyādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 1.0 manoguṇamabhidhāya manoviṣayamāha cintyamityādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 11.0 manoviṣayamabhidhāya manaḥkarmāha indriyetyādi //
ĀVDīp zu Ca, Śār., 1, 24.2, 1.0 mano'bhidhāyendriyāṇyabhidhatte tatrāpi jyāyastvād buddhīndriyāṇi prāgāha ekaiketyādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 1.0 naisargikaṃ guṇamabhidhāya bhūtāntarapraveśakṛtaṃ guṇam āha teṣām ityādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 149.2, 11.0 smṛtikāraṇamabhidhāya smṛtirūpam āha dṛṣṭetyādi //
ĀVDīp zu Ca, Indr., 1, 7.6, 18.0 evaṃ bhūyaśca ityādinā dhīrāḥ ityantena nimittānurūpavikṛtiviśeṣasya kāryaviśeṣaṃ maraṇalakṣaṇam abhidhāya punaḥ sāmānyenānimittāyā dharmāntaramāha yām adhikṛtyetyādi //
ĀVDīp zu Ca, Cik., 1, 37.2, 5.0 sarvarogaharatvam abhidhāyāpi kuṣṭhādihantṛtvābhidhānaṃ viśeṣeṇa kuṣṭhādihantṛtvopadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 37.2, 8.0 buddhismṛtipradatvamabhidhāyāpi smṛtibuddhipramohaharatvābhidhānaṃ tatra viśiṣṭaśaktyupadarśanārtham //
Śukasaptati
Śusa, 15, 6.18 tata āḥ kimetadityabhidhāya sā punaḥ snānārthaṃ yayau /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 31.0 atha svedanasaṃskāram abhidhāya samprati mardanasaṃskāraṃ darśayannāha tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 53.0 mūrchanotthāpanavidhim abhidhāya samprati pātanānyāha tataḥ saṃśoṣya cakrābhamityādi //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 69.0 adityā uṣṇīṣam asīty abhidhānyābhidhāya suvratām evaināṃ karoti //