Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1582
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samprati dravyam abhidhāya vikṛtānāṃ rasānām eva bhedam āha bhedaś caiṣām ityādi // (1) Par.?
prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi // (2) Par.?
agnisaṃyogādayo ye 'nye rasahetavas te 'pi kāle dravye vāntarbhāvanīyāḥ // (3) Par.?
Duration=0.019022941589355 secs.