Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 2, 30, 2.2 saṃ vāṃ bhagāso agmata saṃ cittāni sam u vratā //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 9, 5.0 tā ubhayīr ānīyamānāḥ pratimantrayate sam āpo adbhir agmata sam oṣadhayo rasena saṃ revatīr jagatībhir madhumatīr madhumatībhiḥ sṛjyadhvam iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 25, 5.1 sam āpo adbhir agmateti piṣṭeṣv ānayati //
Taittirīyasaṃhitā
TS, 1, 1, 8, 1.2 sam āpo adbhir agmata sam oṣadhayo rasena /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 28.3 sam āpo adbhir agmata sam oṣadhībhir oṣadhīḥ //
Ṛgveda
ṚV, 1, 20, 5.1 saṃ vo madāso agmatendreṇa ca marutvatā /
ṚV, 1, 80, 16.2 tasmin brahmāṇi pūrvathendra ukthā sam agmatārcann anu svarājyam //
ṚV, 1, 119, 3.1 saṃ yan mithaḥ paspṛdhānāso agmata śubhe makhā amitā jāyavo raṇe /
ṚV, 4, 34, 1.2 idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ //
ṚV, 4, 34, 2.2 saṃ vo madā agmata sam purandhiḥ suvīrām asme rayim erayadhvam //
ṚV, 7, 73, 4.2 sam andhāṃsy agmata matsarāṇi mā no mardhiṣṭam ā gataṃ śivena //
ṚV, 9, 14, 7.1 abhi kṣipaḥ sam agmata marjayantīr iṣas patim /
ṚV, 10, 91, 12.1 imā asmai matayo vāco asmad āṃ ṛco giraḥ suṣṭutayaḥ sam agmata /
ṚV, 10, 97, 6.1 yatrauṣadhīḥ samagmata rājānaḥ samitāv iva /