Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 17.0 divīva dyām adhi naḥ śromataṃ dhā iti yatra ha kva ca brahmaṇyā vāg udyate taddhāsya kīrtir bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
Aitareyabrāhmaṇa
AB, 2, 2, 8.0 sumitī mīyamāno varco dhā yajñavāhasa ity āśiṣam āśāste //
AB, 2, 38, 7.0 achidrā padā dhā iti reto vā achidram ato hyachidraḥ sambhavati //
Atharvaveda (Paippalāda)
AVP, 12, 3, 6.2 garbho viśvasya bhūtasya so agne garbham eha dhāḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 115, 2.2 anyatrāsmat savitas tām ito dhā hiraṇyahasto vasu no rarāṇaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 4, 10, 25.2 manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
Gopathabrāhmaṇa
GB, 2, 2, 3, 26.0 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat //
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
GB, 2, 4, 3, 5.0 imām ū ṣu prabhṛtiṃ sātaye dhā iti paryāsaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 15.1 tat subhūtaṃ virāḍannaṃ tanmā kṣāyi tan meśīya tanma ūrjaṃ dhās tat subhūtam /
Jaiminīyabrāhmaṇa
JB, 1, 82, 8.0 bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
Jaiminīyaśrautasūtra
JaimŚS, 10, 5.0 yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
Kauṣītakibrāhmaṇa
KauṣB, 10, 10, 15.0 yat te vāco madhumattamaṃ tasmin no 'dya dhāḥ svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
Kāṭhakasaṃhitā
KS, 3, 6, 6.0 varṣīyo varṣīyaso yajñaṃ yajñapatau dhāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 8.2 manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā //
MS, 1, 2, 7, 7.3 suvite mā dhā agne vratapate /
MS, 1, 2, 15, 4.2 varṣīyo varṣīyaso yajñaṃ yajñapatau dhāḥ //
MS, 1, 3, 38, 7.8 manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā //
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 2, 7, 3, 8.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
MS, 2, 12, 1, 6.1 payaḥ pṛthivyāṃ payā oṣadhīṣu payo divy antarikṣe payo dhāḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 1.0 bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā //
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 1.8 varco dhā yajñavāhase /
Taittirīyasaṃhitā
TS, 1, 3, 8, 2.1 vātenāsya haviṣas tmanā yaja sam asya tanuvā bhava varṣīyo varṣīyasi yajñe yajñapatiṃ dhāḥ /
Taittirīyāraṇyaka
TĀ, 5, 8, 3.6 divi dhā imaṃ yajñaṃ yajñam imaṃ divi dhā ity āha /
TĀ, 5, 8, 3.6 divi dhā imaṃ yajñaṃ yajñam imaṃ divi dhā ity āha /
Vaitānasūtra
VaitS, 3, 3, 18.3 añjasā satyam upageṣaṃ svite mā dhā iti dīkṣāliṅgaṃ dīkṣitaḥ //
VaitS, 3, 8, 5.1 pravṛtāḥ pravṛtāhutīr juhvati juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 21.3 manasaspata imaṃ deva yajñaṃ svāhā vāte dhāḥ //
VSM, 5, 5.2 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ svite mā dhāḥ //
VSM, 6, 11.2 revati yajamāne priyaṃ dhā āviśa /
VSM, 6, 11.4 varṣo varṣīyasi yajñe yajñapatiṃ dhāḥ /
VSM, 8, 21.2 manasaspata imaṃ deva yajñaṃ svāhā vāte dhāḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 30.6 bhūtam asi bhavyaṃ nāma viśveṣāṃ devānām ādhipatye 'pām oṣadhīnāṃ garbhaṃ dhāḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.6 anabhiśasty añjasā satyam upageṣāṃ svite mā dhā iti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
Ṛgveda
ṚV, 1, 26, 10.2 cano dhāḥ sahaso yaho //
ṚV, 1, 48, 12.2 sāsmāsu dhā gomad aśvāvad ukthyam uṣo vājaṃ suvīryam //
ṚV, 1, 61, 16.2 aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 63, 1.1 tvam mahāṁ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ /
ṚV, 1, 72, 7.1 vidvāṁ agne vayunāni kṣitīnāṃ vy ānuṣak churudho jīvase dhāḥ /
ṚV, 2, 4, 9.2 suvīrāso abhimātiṣāhaḥ smat sūribhyo gṛṇate tad vayo dhāḥ //
ṚV, 3, 8, 3.2 sumitī mīyamāno varco dhā yajñavāhase //
ṚV, 3, 28, 5.2 athā deveṣv adhvaraṃ vipanyayā dhā ratnavantam amṛteṣu jāgṛvim //
ṚV, 3, 30, 3.2 yad ugro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi //
ṚV, 3, 31, 19.2 druho vi yāhi bahulā adevīḥ svaś ca no maghavan sātaye dhāḥ //
ṚV, 3, 36, 1.1 imām ū ṣu prabhṛtiṃ sātaye dhāḥ śaśvacchaśvad ūtibhir yādamānaḥ /
ṚV, 3, 36, 10.2 asme śataṃ śarado jīvase dhā asme vīrāñchaśvata indra śiprin //
ṚV, 3, 51, 6.2 bodhy āpir avaso nūtanasya sakhe vaso jaritṛbhyo vayo dhāḥ //
ṚV, 3, 56, 6.2 tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ //
ṚV, 4, 17, 18.1 sakhīyatām avitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ /
ṚV, 4, 32, 12.2 aiṣu dhā vīravad yaśaḥ //
ṚV, 5, 7, 9.2 aiṣu dyumnam uta śrava ā cittam martyeṣu dhāḥ //
ṚV, 5, 32, 5.2 yad īṃ sukṣatra prabhṛtā madasya yuyutsantaṃ tamasi harmye dhāḥ //
ṚV, 5, 83, 7.1 abhi kranda stanaya garbham ā dhā udanvatā pari dīyā rathena /
ṚV, 6, 4, 4.2 sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jer avṛke kṣeṣy antaḥ //
ṚV, 6, 40, 1.2 uta pra gāya gaṇa ā niṣadyāthā yajñāya gṛṇate vayo dhāḥ //
ṚV, 6, 47, 30.1 ā krandaya balam ojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ /
ṚV, 7, 21, 10.1 sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti /
ṚV, 7, 24, 5.2 indra tvāyam arka īṭṭe vasūnāṃ divīva dyām adhi naḥ śromataṃ dhāḥ //
ṚV, 7, 77, 6.2 sāsmāsu dhā rayim ṛṣvam bṛhantaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 8, 96, 16.2 gūᄆhe dyāvāpṛthivī anv avindo vibhumadbhyo bhuvanebhyo raṇaṃ dhāḥ //
ṚV, 9, 8, 8.2 saho naḥ soma pṛtsu dhāḥ //
ṚV, 9, 90, 6.2 indo sūktāya vacase vayo dhā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 46, 10.2 sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṃ hi pūrvīḥ //
ṚV, 10, 69, 3.2 sa revacchoca sa giro juṣasva sa vājaṃ darṣi sa iha śravo dhāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 101.0 divi dhā imaṃ yajñam imaṃ yajñaṃ divi dhā itīme vai lokā diśaś ca gharme 'pitvam aicchanta //
KaṭhĀ, 2, 5-7, 101.0 divi dhā imaṃ yajñam imaṃ yajñaṃ divi dhā itīme vai lokā diśaś ca gharme 'pitvam aicchanta //
KaṭhĀ, 2, 5-7, 102.0 yad āha divi dhā divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gaccha pañca pradiśo gacchetīmān eva lokān diśaś ca gharme tarpayati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 7.1 iḍāsi syonāsi syonakṛt sā naḥ suprajāstve rāyaspoṣe dhāḥ /