Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10180
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imām ū ṣu prabhṛtiṃ sātaye dhāḥ śaśvacchaśvad ūtibhir yādamānaḥ / (1.1) Par.?
sute sute vāvṛdhe vardhanebhir yaḥ karmabhir mahadbhiḥ suśruto bhūt // (1.2) Par.?
indrāya somāḥ pradivo vidānā ṛbhur yebhir vṛṣaparvā vihāyāḥ / (2.1) Par.?
prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ // (2.2) Par.?
pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme / (3.1) Par.?
.
2. sg., Pre. imp.
root
vṛdh.
2. sg., Pre. imp.
tvad
g.s.a.
root
gha
indecl.
su
PPP, n.p.m.
indra
v.s.m.
soma
n.p.m.
prathama
n.p.m.
uta
indecl.
∞ idam.
n.p.m.
yathāpibaḥ pūrvyāṁ indra somāṁ evā pāhi panyo adyā navīyān // (3.2) Par.?
yathā
indecl.
∞ 
2. sg., Impf.
pūrvya
ac.p.m.
indra
v.s.m.
soma,
ac.p.m.
eva
indecl.

2. sg., Aor. imp.
root
panya
n.s.m.
adya
indecl.
navīyas.
n.s.m.
mahāṁ amatro vṛjane virapśy ugraṃ śavaḥ patyate dhṛṣṇv ojaḥ / (4.1) Par.?
nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvam amandan // (4.2) Par.?
mahāṁ ugro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena / (5.1) Par.?
indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ // (5.2) Par.?
pra yat sindhavaḥ prasavaṃ yathāyann āpaḥ samudraṃ rathyeva jagmuḥ / (6.1) Par.?
pra
indecl.
yat
indecl.
sindhu
n.p.m.
prasava
ac.s.m.
yathā
indecl.
∞ i,
3. pl., Impf.
ap
n.p.f.
samudra
ac.s.m.
rathyā
i.s.f.
∞ iva
indecl.
gam.
3. pl., Perf.
root
ataś cid indraḥ sadaso varīyān yad īṃ somaḥ pṛṇati dugdho aṃśuḥ // (6.2) Par.?
atas
indecl.
cit
indecl.
indra
n.s.m.
sadas
ab.s.n.
varīyas,
n.s.m.
root
yat
indecl.
īṃ
indecl.
soma
n.s.m.
pṛṇ
3. sg., Pre. ind.
duh
PPP, n.s.m.
aṃśu.
n.s.m.
samudreṇa sindhavo yādamānā indrāya somaṃ suṣutam bharantaḥ / (7.1) Par.?
aṃśuṃ duhanti hastino bharitrair madhvaḥ punanti dhārayā pavitraiḥ // (7.2) Par.?
hradā iva kukṣayaḥ somadhānāḥ sam ī vivyāca savanā purūṇi / (8.1) Par.?
annā yad indraḥ prathamā vy āśa vṛtraṃ jaghanvāṁ avṛṇīta somam // (8.2) Par.?
ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām / (9.1) Par.?
indra yat te māhinaṃ datram asty asmabhyaṃ taddharyaśva pra yandhi // (9.2) Par.?
asme pra yandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ / (10.1) Par.?
mad
d.p.a.
pra
indecl.
yam
2. sg., Aor. imp.
root
maghavan
v.s.m.
indra
v.s.m.
rai
g.s.m.
viśva
comp.
∞ vāra
g.s.m.
bhūri.
g.s.m.
asme śataṃ śarado jīvase dhā asme vīrāñchaśvata indra śiprin // (10.2) Par.?
mad
d.p.a.
śata
ac.s.n.
śarad
ac.p.f.
jīv
Inf., indecl.
dhā,
2. sg., Aor. inj.
root
mad
l.p.a.
vīra
ac.p.m.
∞ śaśvat
ac.p.m.
indra
v.s.m.
śiprin.
v.s.m.
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (11.1) Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (11.2) Par.?
Duration=0.039755821228027 secs.