Occurrences

Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 47.2 yāṃś ca devā vāvṛdhur ye ca devāṃs te no 'vantu pitaro haveṣu //
Ṛgveda
ṚV, 2, 8, 5.1 atrim anu svarājyam agnim ukthāni vāvṛdhuḥ /
ṚV, 2, 20, 4.1 tam u stuṣa indraṃ taṃ gṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduś ca /
ṚV, 2, 34, 13.1 te kṣoṇībhir aruṇebhir nāñjibhī rudrā ṛtasya sadaneṣu vāvṛdhuḥ /
ṚV, 5, 14, 6.1 agniṃ ghṛtena vāvṛdhu stomebhir viśvacarṣaṇim /
ṚV, 5, 55, 3.1 sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ /
ṚV, 5, 59, 5.2 maryā iva suvṛdho vāvṛdhur naraḥ sūryasya cakṣuḥ pra minanti vṛṣṭibhiḥ //
ṚV, 5, 59, 6.1 te ajyeṣṭhā akaniṣṭhāsa udbhido 'madhyamāso mahasā vi vāvṛdhuḥ /
ṚV, 5, 60, 5.1 ajyeṣṭhāso akaniṣṭhāsa ete sam bhrātaro vāvṛdhuḥ saubhagāya /
ṚV, 6, 34, 4.2 janaṃ na dhanvann abhi saṃ yad āpaḥ satrā vāvṛdhur havanāni yajñaiḥ //
ṚV, 7, 60, 5.2 ima ṛtasya vāvṛdhur duroṇe śagmāsaḥ putrā aditer adabdhāḥ //
ṚV, 8, 6, 21.1 tvām icchavasas pate kaṇvā ukthena vāvṛdhuḥ /
ṚV, 8, 6, 35.1 indram ukthāni vāvṛdhuḥ samudram iva sindhavaḥ /
ṚV, 8, 6, 43.2 kaṇvā ukthena vāvṛdhuḥ //
ṚV, 8, 12, 20.2 hotrābhir indraṃ vāvṛdhur vy ānaśuḥ //
ṚV, 8, 22, 12.2 iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ kriviṃ vāvṛdhus tābhir ā gatam //
ṚV, 8, 62, 10.2 bhūrigo bhūri vāvṛdhur maghavan tava śarmaṇi bhadrā indrasya rātayaḥ //
ṚV, 8, 95, 6.1 tam u ṣṭavāma yaṃ gira indram ukthāni vāvṛdhuḥ /
ṚV, 9, 9, 4.2 yā ekam akṣi vāvṛdhuḥ //
ṚV, 9, 106, 8.1 tava drapsā udapruta indram madāya vāvṛdhuḥ /
ṚV, 10, 14, 3.2 yāṃś ca devā vāvṛdhur ye ca devān svāhānye svadhayānye madanti //
ṚV, 10, 66, 1.2 ye vāvṛdhuḥ prataraṃ viśvavedasa indrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ //
ṚV, 10, 73, 2.1 druho niṣattā pṛśanī cid evaiḥ purū śaṃsena vāvṛdhuṣ ṭa indram /
ṚV, 10, 77, 2.2 divas putrāsa etā na yetira ādityāsas te akrā na vāvṛdhuḥ //
ṚV, 10, 122, 7.2 tvāṃ devā mahayāyyāya vāvṛdhur ājyam agne nimṛjanto adhvare //