Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 15.1 atha vivāhasyārundhatyupasthānāt kṛtvā vratam upaiti agne vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām /
BaudhGS, 1, 5, 15.2 vāyo vratapata āditya vratapate vratānāṃ vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām iti //
BaudhGS, 2, 5, 36.1 agne vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā //
BaudhGS, 2, 5, 37.1 vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 4, 16.1 atha devatā upatiṣṭhate agne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 16.2 vāyo vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 16.3 āditya vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 16.4 vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāmiti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 1.1 atha prātarhute 'gnihotre hastau saṃmṛśate karmaṇe vāṃ devebhyaḥ śakeyam iti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 4, 4.2 agne vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā /
BhārGS, 3, 4, 4.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BhārGS, 3, 4, 5.1 upaniṣatsūpaniṣadbhyo vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāheti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 16, 1.1 śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 48.1 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 12, 48.2 vāyo vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 12, 48.3 āditya vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 12, 48.4 vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāheti //
Kauśikasūtra
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 7, 7, 6.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tat samāpeyaṃ tan me rādhyatāṃ tan me samṛdhyatāṃ tan me mā vyanaśat tena rādhyāsaṃ tat te prabravīmi tad upākaromi agnaye vratapataye svāhā //
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 18.10 yan me 'nūktaṃ tad ramatāṃ śakeyaṃ yad anubruve /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 10.1 tasya te pavitrapate pavitreṇa yasmai kaṃ pune taṃ śakeyam //
MS, 1, 4, 1, 2.1 agne vratapate vratam ālapsye tat te prabrūmas tan no gopāya tañ śakeyam //
MS, 3, 16, 4, 5.2 vairūpe sāmann adhi tañ śakeyaṃ jagatyainaṃ vikṣv āveśayāmi //
Taittirīyasaṃhitā
TS, 1, 1, 4, 1.1 karmaṇe vāṃ devebhyaḥ śakeyam /
TS, 6, 1, 1, 104.0 tasya te pavitrapate pavitreṇa yasmai kam pune tac chakeyam ity āha //
Taittirīyāraṇyaka
TĀ, 5, 7, 8.4 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam ity āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 5.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām /
VSM, 4, 4.4 tasya te pavitrapate pavitrapūtasya yatkāmaḥ pune tac chakeyam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 7, 1, 1.0 tat satyaṃ tañ śakeyaṃ tena śakeyaṃ tena rādhyāsam iti yajamāno japati //
VārŚS, 1, 7, 1, 1.0 tat satyaṃ tañ śakeyaṃ tena śakeyaṃ tena rādhyāsam iti yajamāno japati //
Āpastambaśrautasūtra
ĀpŚS, 6, 19, 7.2 bhartuṃ vaḥ śakeyaṃ śraddhā me mā vyāgād iti vā //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 29, 2.6 śaktir asi śaktyai tvā śakeyam /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.11 vairūpe sāmann iha tat śakeyaṃ jagaty enaṃ vikṣv āveśayāni /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
Ṛgvedakhilāni
ṚVKh, 4, 8, 4.1 yan me 'nūktaṃ tad ramatāṃ śakeyaṃ yad anubruve /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 90.0 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 8, 4.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /