Occurrences

Avadānaśataka
Mahābhārata
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 6, 5.10 laukikaṃ ca cittam utpādayāmāsa aho bata śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānayed iti /
Mahābhārata
MBh, 1, 60, 43.2 anyam utpādayāmāsa putraṃ bhṛgur aninditam //
MBh, 1, 90, 23.2 tasyāṃ putraṃ matināraṃ nāmotpādayāmāsa //
MBh, 1, 106, 14.1 tasyāṃ cotpādayāmāsa viduraḥ kurunandanaḥ /
MBh, 1, 206, 34.2 putram utpādayāmāsa tasyāṃ sa sumanoharam /
MBh, 3, 289, 8.2 prītim utpādayāmāsa kanyā yatnair aninditā //
MBh, 12, 160, 84.1 pṛthustūtpādayāmāsa dhanur ādyam ariṃdama /
MBh, 12, 310, 2.1 kasyāṃ cotpādayāmāsa śukaṃ vyāsastapodhanaḥ /
Agnipurāṇa
AgniPur, 12, 54.2 putrānutpādayāmāsa tvasaṃkhyātān sa yādavān /
Harivaṃśa
HV, 2, 46.1 putrān utpādayāmāsa somavaṃśavivardhanān /
HV, 9, 85.1 tasyām utpādayāmāsa māndhātā dvau sutau nṛpa /
HV, 20, 44.1 utpādayāmāsa tadā putraṃ vai rājaputrikā /
HV, 23, 28.2 putrān utpādayāmāsa pañca vaṃśakarān bhuvi //
Kūrmapurāṇa
KūPur, 1, 23, 55.1 tasyāmutpādayāmāsa subhujaṃ nāma śobhanam /
KūPur, 1, 23, 58.1 tasyāmutpādayāmāsa pañca putrānanuttamān /
KūPur, 1, 23, 78.2 tasyāmutpādayāmāsa putrau dvau niśaṭholmukau //
Liṅgapurāṇa
LiPur, 1, 69, 26.1 asyāmutpādayāmāsa tanayāṃstānnibodhata /
LiPur, 2, 7, 20.1 putrānutpādayāmāsa tathaiva vidhipūrvakam /
Matsyapurāṇa
MPur, 11, 5.1 nārīmutpādayāmāsa svaśarīrādaninditām /
MPur, 45, 28.2 putrānutpādayāmāsa ekādaśa mahābalān //
MPur, 48, 24.2 putrānutpādayāmāsa kṣetrajānpañca pārthivān //
MPur, 61, 24.3 nārīmutpādayāmāsa trailokyajanamohinīm //
Viṣṇupurāṇa
ViPur, 1, 15, 74.2 putrān utpādayāmāsa prajāsṛṣṭyartham ātmanaḥ //
ViPur, 3, 18, 91.2 putrānutpādayāmāsa yuyudhe ca sahāribhiḥ //
ViPur, 4, 1, 13.1 sānurāgaśca tasyāṃ budhaḥ purūravasam ātmajamutpādayāmāsa //
ViPur, 4, 2, 37.2 purukutsam ambarīṣaṃ ca mucukundaṃ ca tasyāṃ putratrayam utpādayāmāsa //
ViPur, 4, 6, 34.1 tad ākhyātam evaitat sa ca yathelāyām ātmajaṃ purūravasam utpādayāmāsa //
ViPur, 4, 8, 2.1 tasyāṃ ca pañca putrān utpādayāmāsa //
ViPur, 4, 14, 45.1 tasyāṃ ca śiśupālam utpādayāmāsa //
ViPur, 4, 15, 19.1 balabhadraśaṭhasāraṇadurmadādīn putrān rohiṇyām ānakadundubhir utpādayāmāsa //
ViPur, 4, 20, 34.1 satyavatyāṃ ca citrāṅgadavicitravīryau dvau putrāv utpādayāmāsa śaṃtanuḥ //
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
ViPur, 4, 20, 39.1 dhṛtarāṣṭro 'pi gāndhāryāṃ duryodhanaduḥśāsanapradhānaṃ putraśatam utpādayāmāsa //
ViPur, 5, 31, 9.2 harṣamutpādayāmāsa dvārakāvāsināṃ dvija //
Bhāgavatapurāṇa
BhāgPur, 4, 22, 53.2 putrānutpādayāmāsa pañcārciṣyātmasaṃmatān //
Garuḍapurāṇa
GarPur, 1, 140, 37.1 vyāsa utpādayāmāsa gāndhāgī dhṛtarāṣṭrataḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 11.1 tata utpādayāmāsa kopād utkaṭabhairavam /
GokPurS, 10, 62.1 śukam utpādayāmāsa tathāpi tapa ācarat /
GokPurS, 12, 87.2 putrān utpādayāmāsa trīn devasadṛśān nṛpa //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 8.2 tasyāmutpādayāmāsa putramekaṃ ca rukmakam //
SkPur (Rkh), Revākhaṇḍa, 192, 41.2 ūrorutpādayāmāsa varāṅgīmabalāṃ tadā //