Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5780
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
kroṣṭoreko 'bhavat putro vṛjinīvāniti śrutiḥ / (1.2) Par.?
tasya putro mahān svātir uśadgus tatsuto 'bhavat // (1.3) Par.?
uśadgorabhavat putro nāmnā citraratho balī / (2.1) Par.?
atha caitrarathirloke śaśabinduriti smṛtaḥ // (2.2) Par.?
tasya putraḥ pṛthuyaśā rājābhūd dharmatatparaḥ / (3.1) Par.?
pṛthukarmā ca tatputrastasmāt pṛthujayo 'bhavat // (3.2) Par.?
pṛthukīrtirabhūt tasmāt pṛthudānastato 'bhavat / (4.1) Par.?
pṛthuśravāstasya putrastasyāsīt pṛthusattamaḥ // (4.2) Par.?
uśanā tasya putro 'bhūt siteṣustatsuto 'bhavat / (5.1) Par.?
tasyābhūd rukmakavacaḥ parāvṛt tasya sattamāḥ // (5.2) Par.?
parāvṛtaḥ suto jajñe jyāmagho lokaviśrutaḥ / (6.1) Par.?
tasmād vidarbhaḥ saṃjajñe vidarbhāt krathakaiśikau // (6.2) Par.?
romapādastṛtīyastu babhrustasyātmajo nṛpaḥ / (7.1) Par.?
dhṛtistasyābhavat putraḥ saṃstastasyāpyabhūt sutaḥ // (7.2) Par.?
saṃstasya putro balavān nāmnā viśvasahastu saḥ / (8.1) Par.?
tasya putro mahāvīryaḥ prajāvān kauśikastataḥ / (8.2) Par.?
abhūt tasya suto dhīmān sumantustatsuto 'nalaḥ // (8.3) Par.?
kaiśikasya sutaścediścaidyāstasyābhavan sutāḥ / (9.1) Par.?
teṣāṃ pradhāno jyotiṣmān vapuṣmāṃstatsuto 'bhavat // (9.2) Par.?
vapuṣmato bṛhanmedhā śrīdevastatsuto 'bhavat / (10.1) Par.?
tasya vītaratho viprā rudrabhakto mahābalaḥ // (10.2) Par.?
krathasyāpyabhavat kuntī vṛṣṇī tasyābhavat sutaḥ / (11.1) Par.?
vṛṣṇer nivṛttir utpanno daśārhastasya tu dvijāḥ // (11.2) Par.?
daśārhaputro 'pyāroho jīmūtastatsuto 'bhavat / (12.1) Par.?
jaimūtir abhavad vīro vikṛtiḥ paravīrahā // (12.2) Par.?
king Navaratha and the Rākṣasa
tasya bhīmarathaḥ putraḥ tasmānnavaratho 'bhavat / (13.1) Par.?
dānadharmarato nityaṃ samyakśīlaparāyaṇaḥ // (13.2) Par.?
kadācinmṛgayāṃ yāto dṛṣṭvā rākṣasamūrjitam / (14.1) Par.?
dudrāva mahatāviṣṭo bhayena munipuṅgavāḥ // (14.2) Par.?
anvadhāvata saṃkruddho rākṣasastaṃ mahābalaḥ / (15.1) Par.?
duryodhano 'gnisaṃkāśaḥ śūlāsaktamahākaraḥ // (15.2) Par.?
rājā navaratho bhītyā nātidūrādanuttamam / (16.1) Par.?
apaśyat paramaṃ sthānaṃ sarasvatyā sugopitam // (16.2) Par.?
sa tadvegena mahatā samprāpya matimān nṛpaḥ / (17.1) Par.?
vavande śirasā dṛṣṭvā sākṣād devīṃ sarasvatīm // (17.2) Par.?
tuṣṭāva vāgbhir iṣṭābhir baddhāñjalir amitrajit / (18.1) Par.?
papāta daṇḍavad bhūmau tvāmahaṃ śaraṇaṃ gataḥ // (18.2) Par.?
namasyāmi mahādevīṃ sākṣād devīṃ sarasvatīm / (19.1) Par.?
vāgdevatāmanādyantāmīśvarīṃ brahmacāriṇīm // (19.2) Par.?
namasye jagatāṃ yoniṃ yoginīṃ paramāṃ kalām / (20.1) Par.?
hiraṇyagarbhamahiṣīṃ trinetrāṃ candraśekharām // (20.2) Par.?
namasye paramānandāṃ citkalāṃ brahmarūpiṇīm / (21.1) Par.?
pāhi māṃ parameśāni bhītaṃ śaraṇamāgatam // (21.2) Par.?
etasminnantare kruddho rājānaṃ rākṣaseśvaraḥ / (22.1) Par.?
hantuṃ samāgataḥ sthānaṃ yatra devī sarasvatī // (22.2) Par.?
samudyamya tadā śūlaṃ praveṣṭuṃ baladarpitaḥ / (23.1) Par.?
trilokamātustatsthānaṃ śaśāṅkādityasaṃnibham // (23.2) Par.?
tadantare mahad bhūtaṃ yugāntādityasannibham / (24.1) Par.?
śūlenorasi nirbhidya pātayāmāsa taṃ bhuvi // (24.2) Par.?
gacchetyāha mahārāja na sthātavyaṃ tvayā punaḥ / (25.1) Par.?
idānīṃ nirbhayastūrṇaṃ sthāne 'smin rākṣaso hataḥ // (25.2) Par.?
tataḥ praṇamya hṛṣṭātmā rājā navarathaḥ parām / (26.1) Par.?
purīṃ jagāma viprendrāḥ purandarapuropamām // (26.2) Par.?
sthāpayāmāsa deveśīṃ tatra bhaktisamanvitaḥ / (27.1) Par.?
īje ca vividhairyajñairhemairdevīṃ sarasvatīm // (27.2) Par.?
tasya cāsīd daśarathaḥ putraḥ paramadhārmikaḥ / (28.1) Par.?
devyā bhakto mahātejāḥ śakunistasya cātmajaḥ // (28.2) Par.?
tasmāt karambhaḥ sambhūto devarāto 'bhavat tataḥ / (29.1) Par.?
īje sa cāśvamedhena devakṣatraśca tatsutaḥ // (29.2) Par.?
madhustasya tu dāyādastasmāt kuruvaśo 'bhavat / (30.1) Par.?
putradvayamabhūt tasya sutrāmā cānureva ca // (30.2) Par.?
anostu purukutso 'bhūdaṃśustasya ca rikthabhāk / (31.1) Par.?
athāṃśoḥ satvato nāma viṣṇubhaktaḥ pratāpavān / (31.2) Par.?
mahātmā dānanirato dhanurvedavidāṃ varaḥ // (31.3) Par.?
sa nāradasya vacanād vāsudevārcanānvitam / (32.1) Par.?
śāstraṃ pravartayāmāsa kuṇḍagolādibhiḥ śrutam // (32.2) Par.?
tasya nāmnā tu vikhyātaṃ sātvataṃ nāma śobhanam / (33.1) Par.?
pravartate mahāśāstraṃ kuṇḍādīnāṃ hitāvaham // (33.2) Par.?
sātvatastasya putro 'bhūt sarvaśāstraviśāradaḥ / (34.1) Par.?
puṇyaśloko mahārājastena vai tatpravartitam // (34.2) Par.?
sātvataḥ sattvasampannaḥ kauśalyāṃ suṣuve sutān / (35.1) Par.?
andhakaṃ vai mahābhojaṃ vṛṣṇiṃ devāvṛdhaṃ nṛpam / (35.2) Par.?
jyeṣṭhaṃ ca bhajamānākhyaṃ dhanurvedavidāṃ varam // (35.3) Par.?
teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ / (36.1) Par.?
putraḥ sarvaguṇopeto mama bhūyāditi prabhuḥ // (36.2) Par.?
tasya babhruriti khyātaḥ puṇyaśloko 'bhavannṛpaḥ / (37.1) Par.?
dhārmiko rūpasampannas tattvajñānarataḥ sadā // (37.2) Par.?
bhajamānasya sṛñjayyāṃ bhajamānā vijajñire / (38.1) Par.?
teṣāṃ pradhānau vikhyātau nimiḥ kṛkaṇa eva ca // (38.2) Par.?
mahābhojakule jātā bhojā vaimārtikāstathā / (39.1) Par.?
vṛṣṇeḥ sumitro balavānanamitraḥ śinastathā // (39.2) Par.?
anamitrādabhūnnighno nighnasya dvau babhūvatuḥ / (40.1) Par.?
prasenastu mahābhāgaḥ satrājinnāma cottamaḥ // (40.2) Par.?
anamitrācchinirjajñe kaniṣṭhād vṛṣṇinandanāt / (41.1) Par.?
satyavān satyasampannaḥ satyakastatsuto 'bhavat // (41.2) Par.?
sātyakiryuyudhānastu tasyāsaṅgo 'bhavat sutaḥ / (42.1) Par.?
kuṇistasya suto dhīmāṃstasya putro yugaṃdharaḥ // (42.2) Par.?
mādryāṃ vṛṣṇeḥ suto jajñe pṛśnirvai yadunandanaḥ / (43.1) Par.?
jajñāte tanayau pṛśneḥ śvaphalkaścitrakaśca ha // (43.2) Par.?
śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavindata / (44.1) Par.?
tasyāmajanayat putramakrūraṃ nāma dhārmikam / (44.2) Par.?
upamaṅgustathā maṅguranye ca bahavaḥ sutāḥ // (44.3) Par.?
akrūrasya smṛtaḥ putro devavāniti viśrutaḥ / (45.1) Par.?
upadevaśca puṇyātmā tayorviśvapramāthinau // (45.2) Par.?
citrakasyābhavat putraḥ pṛthurvipṛthureva ca / (46.1) Par.?
aśvagrīvaḥ subāhuśca supārśvakagaveṣaṇau // (46.2) Par.?
andhakāt kāśyaduhitā lebhe ca caturaḥ sutān / (47.1) Par.?
kukuraṃ bhajamānaṃ ca śuciṃ kambalabarhiṣam // (47.2) Par.?
kukurasya suto vṛṣṇirvṛṣṇestu tanayo 'bhavat / (48.1) Par.?
kapotaromā vipulastasya putro vilomakaḥ // (48.2) Par.?
tasyāsīt tumburusakhā vidvān putro nalaḥ kila / (49.1) Par.?
khyāyate tasya nāmānuranorānakadundubhiḥ // (49.2) Par.?
sa govardhanamāsādya tatāpa vipulaṃ tapaḥ / (50.1) Par.?
varaṃ tasmai dadau devo brahmā lokamaheśvaraḥ // (50.2) Par.?
vaṃśasya cākṣayāṃ kīrtiṃ gānayogamanuttamam / (51.1) Par.?
gurorabhyadhikaṃ viprāḥ kāmarūpitvameva ca // (51.2) Par.?
sa labdhvā varamavyagro vareṇyaṃ vṛṣavāhanam / (52.1) Par.?
pūjayāmāsa gānena sthāṇuṃ tridaśapūjitam // (52.2) Par.?
tasya gānaratasyātha bhagavānambikāpatiḥ / (53.1) Par.?
kanyāratnaṃ dadau devo durlabhaṃ tridaśairapi // (53.2) Par.?
tayā sa saṃgato rājā gānayogamanuttamam / (54.1) Par.?
aśikṣayadamitraghnaḥ priyāṃ tāṃ bhrāntalocanām // (54.2) Par.?
tasyāmutpādayāmāsa subhujaṃ nāma śobhanam / (55.1) Par.?
rūpalāvaṇyasampannāṃ hrīmatīmapi kanyakām // (55.2) Par.?
tatastaṃ jananī putraṃ bālye vayasi śobhanam / (56.1) Par.?
śikṣayāmāsa vidhivad gānavidyāṃ ca kanyakām // (56.2) Par.?
kṛtopanayano vedānadhītya vidhivad guroḥ / (57.1) Par.?
udvavāhātmajāṃ kanyāṃ gandharvāṇāṃ tu mānasīm // (57.2) Par.?
tasyāmutpādayāmāsa pañca putrānanuttamān / (58.1) Par.?
vīṇāvādanatattvajñān gānaśāstraviśāradān // (58.2) Par.?
putraiḥ pautraiḥ sapatnīko rājā gānaviśāradaḥ / (59.1) Par.?
pūjayāmāsa gānena devaṃ tripuranāśanam // (59.2) Par.?
hrīmatī cāpi yā kanyā śrīrivāyatalocanā / (60.1) Par.?
subāhurnāma gandharvastāmādāya yayau purīm // (60.2) Par.?
tasyāmapyabhavan putrā gandharvasya sutejasaḥ / (61.1) Par.?
suṣeṇavīrasugrīvasubhojanaravāhanāḥ // (61.2) Par.?
athāsīdabhijit putro vīrastvānakadundubheḥ / (62.1) Par.?
punarvasuścābhijitaḥ saṃbabhūvāhukaḥ sutaḥ // (62.2) Par.?
āhukasyograsenaśca devakaśca dvijottamāḥ / (63.1) Par.?
devakasya sutā vīrā jajñire tridaśopamāḥ // (63.2) Par.?
devavānupadevaśca sudevo devarakṣitaḥ / (64.1) Par.?
teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau // (64.2) Par.?
vṛkadevopadevā ca tathānyā devarakṣitā / (65.1) Par.?
śrīdevā śāntidevā ca sahadevā ca suvratā / (65.2) Par.?
devakī cāpi tāsāṃ tu variṣṭhābhūt sumadhyamā // (65.3) Par.?
agrasenasya putro 'bhūnnyagrodhaḥ kaṃsa eva ca / (66.1) Par.?
subhūmī rāṣṭrapālaśca tuṣṭimāñchaṅkureva ca // (66.2) Par.?
bhajamānādabhūt putraḥ prakhyāto 'sau vidūrathaḥ / (67.1) Par.?
tasya śūraḥ śamistasmāt pratikṣatrastato 'bhavat // (67.2) Par.?
svayaṃbhojastatastasmāddhṛdikaḥ śatrutāpanaḥ / (68.1) Par.?
kṛtavarmātha tatputro devarastatsutaḥ smṛtaḥ / (68.2) Par.?
sa śūrastatsuto dhīmān vasudevo 'tha tatsutaḥ // (68.3) Par.?
vasudevānmahābāhur vāsudevo jagadguruḥ / (69.1) Par.?
babhūva devakīputro devairabhyarthito hariḥ // (69.2) Par.?
rohiṇī ca mahābhāgā vasudevasya śobhanā / (70.1) Par.?
asūta patnī saṃkarṣaṃ rāmaṃ jyeṣṭhaṃ halāyudham // (70.2) Par.?
sa eva paramātmāsau vāsudevo jaganmayaḥ / (71.1) Par.?
halāyudhaḥ svayaṃ sākṣāccheṣaḥ saṃkarṣaṇaḥ prabhuḥ // (71.2) Par.?
bhṛguśāpacchalenaiva mānayan mānuṣīṃ tanum / (72.1) Par.?
babhūva tasyāṃ devakyāṃ rohiṇyāmapi mādhavaḥ // (72.2) Par.?
umādehasamudbhūtā yoganidrā ca kauśikī / (73.1) Par.?
niyogād vāsudevasya yaśodātanayā hyabhūt // (73.2) Par.?
ye cānye vasudevasya vāsudevāgrajāḥ sutāḥ / (74.1) Par.?
prāgeva kaṃsastān sarvān jaghāna munipuṅgavāḥ // (74.2) Par.?
suṣeṇaśca tathodāyī bhadraseno mahābalaḥ / (75.1) Par.?
ṛjudāso bhadradāsaḥ kīrtimānapi pūrvajaḥ // (75.2) Par.?
hateṣveteṣu sarveṣu rohiṇī vasudevataḥ / (76.1) Par.?
asūta rāmaṃ lokeśaṃ balabhadraṃ halāyudham // (76.2) Par.?
jāte 'tha rāme devānāmādimātmānamacyutam / (77.1) Par.?
asūta devakī kṛṣṇaṃ śrīvatsāṅkitavakṣasam // (77.2) Par.?
revatī nāma rāmasya bhāryāsīt suguṇānvitā / (78.1) Par.?
tasyāmutpādayāmāsa putrau dvau niśaṭholmukau // (78.2) Par.?
ṣoḍaśastrīsahasrāṇi kṛṣṇasyākliṣṭakarmaṇaḥ / (79.1) Par.?
babhūvurātmajāstāsu śataśo 'tha sahasraśaḥ // (79.2) Par.?
cārudeṣṇaḥ sucāruśca cāruveṣo yaśodharaḥ / (80.1) Par.?
cāruśravāścāruyaśāḥ pradyumnaḥ śaṅkha eva ca // (80.2) Par.?
rukmiṇyāṃ vāsudevasya mahābalaparākramāḥ / (81.1) Par.?
viśiṣṭāḥ sarvaputrāṇāṃ saṃbabhūvurime sutāḥ // (81.2) Par.?
tān dṛṣṭvā tanayān vīrān raukmiṇeyāñjanārdanam / (82.1) Par.?
jāmbavatyabravīt kṛṣṇaṃ bhāryā tasya śucismitā // (82.2) Par.?
mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattamam / (83.1) Par.?
sureśasadṛśaṃ putraṃ dehi dānavasūdana // (83.2) Par.?
jāmbavatyā vacaḥ śrutvā jagannāthaḥ svayaṃ hariḥ / (84.1) Par.?
samārebhe tapaḥ kartuṃ taponidhirarindamaḥ // (84.2) Par.?
tacchṛṇudhvaṃ muniśreṣṭhā yathāsau devakīsutaḥ / (85.1) Par.?
dṛṣṭvā lebhe sutaṃ rudraṃ taptvā tīvraṃ mahat tapaḥ // (85.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayoviṃśo 'dhyāyaḥ // (86.1) Par.?
Duration=0.73677897453308 secs.