Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇusmṛti
Ṭikanikayātrā
Nibandhasaṃgraha
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Rasaratnasamuccayaṭīkā

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 15.2 samīkṣya dharmavid buddhyā prāyaścittāni nirdiśet //
BaudhDhS, 4, 1, 2.1 yady atra hi bhaved yuktaṃ taddhi tatraiva nirdiśet /
BaudhDhS, 4, 2, 2.1 yady atra hi bhaved yuktaṃ taddhi tatraiva nirdiśet /
BaudhDhS, 4, 2, 3.1 vidhinā śāstradṛṣṭena prāyaścittāni nirdiśet //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 9, 11.0 anādiṣṭaṃ sarvaprāyaścittaṃ vyākhyātaṃ vāruṇīm iti nirdiśet //
Gautamadharmasūtra
GautDhS, 1, 2, 23.1 nāmagotre guroḥ samānato nirdiśet //
Taittirīyasaṃhitā
TS, 6, 6, 4, 31.0 yan na nirdiśed ārtim ārched yajamānaḥ //
TS, 6, 6, 4, 32.0 asau te paśur iti nirdiśed yaṃ dviṣyāt //
Vasiṣṭhadharmasūtra
VasDhS, 12, 32.1 nendradhanur nāmnā nirdiśet //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 29.0 yān nirdiśet tān varuṇo gṛhṇātv iti brūyāt //
Carakasaṃhitā
Ca, Sū., 6, 8.3 madhye madhyabalaṃ tvante śreṣṭhamagre ca nirdiśet //
Ca, Sū., 26, 47.2 evamādīni cānyāni nirdiśedrasato bhiṣak //
Ca, Indr., 12, 70.2 dūtaṃ praśastamavyagraṃ nirdiśedāgataṃ bhiṣak //
Mahābhārata
MBh, 1, 2, 20.2 gajānāṃ tu parīmāṇam etad evātra nirdiśet //
MBh, 2, 61, 66.1 yo vai praśnaṃ na vibrūyād vitathaṃ vāpi nirdiśet /
MBh, 3, 177, 21.2 yatraitan na bhavet sarpa taṃ śūdram iti nirdiśet //
MBh, 12, 160, 70.1 aser etāni rūpāṇi durvācādīni nirdiśet /
MBh, 13, 107, 62.1 na brāhmaṇān parivadennakṣatrāṇi na nirdiśet /
Manusmṛti
ManuS, 3, 199.2 agniṣvāttāṃś ca saumyāṃś ca viprāṇām eva nirdiśet //
ManuS, 5, 133.2 rajo bhūr vāyur agniś ca sparśe medhyāni nirdiśet //
ManuS, 8, 57.2 dharmasthaḥ kāraṇair etair hīnaṃ tam api nirdiśet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 14.1 jālāni kaṇḍarāś cāṅge pṛthak ṣoḍaśa nirdiśet /
AHS, Utt., 23, 27.2 kaphād ghanatvag varṇāṃśca yathāsvaṃ nirdiśet tvaci //
Divyāvadāna
Divyāv, 13, 510.1 yathā mām upādhyāyo bhagavatā kāśyapena samyaksambuddhenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ evaṃ māmapi sa bhagavāñ śākyamuniḥ śākyādhirājo 'bhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagraṃ nirdiśediti //
Kāmasūtra
KāSū, 2, 9, 8.1 itaraśca pūrvasminn abhyupagate taduttaram evāparaṃ nirdiśet /
Kātyāyanasmṛti
KātySmṛ, 1, 196.2 vibruvaṃś ca bhaved evaṃ hīnaṃ tam api nirdiśet //
KātySmṛ, 1, 204.2 vādinaṃ lobhayec caiva hīnaṃ tam iti nirdiśet //
KātySmṛ, 1, 283.2 dūṣite patrake vādī tadārūḍhāṃs tu nirdiśet //
KātySmṛ, 1, 433.3 tatprasiddhāni divyāni saṃśaye teṣu nirdiśet //
KātySmṛ, 1, 444.2 apsu praveśane yasya śuddhaṃ tam api nirdiśet //
KātySmṛ, 1, 760.2 phalaṃ puṣpaṃ ca sāmānyaṃ kṣetrasvāmiṣu nirdiśet //
Kūrmapurāṇa
KūPur, 2, 16, 36.1 tithiṃ pakṣasya na brūyāt na nakṣatrāṇi nirdiśet /
KūPur, 2, 23, 87.1 pitṝn āvāhayet tatra punaḥ pretaṃ ca nirdiśet /
Liṅgapurāṇa
LiPur, 2, 12, 23.2 somāhvayā tanustasya bhavānīmiti nirdiśet //
Nāṭyaśāstra
NāṭŚ, 2, 30.1 śodhayitvā vasumatīṃ pramāṇaṃ nirdiśettataḥ /
Suśrutasaṃhitā
Su, Sū., 4, 9.2 śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirdiśet //
Su, Sū., 26, 17.2 prasārākuñcanānnūnaṃ niḥśalyamiti nirdiśet //
Su, Sū., 29, 80.2 ārogyaṃ nirdiśettasya dhanalābhaṃ ca buddhimān //
Su, Sū., 35, 40.2 vyāyāmajātamanyadvā tat sātmyamiti nirdiśet //
Su, Sū., 37, 15.1 saṃśodhanīnāṃ vartīnāṃ dravyāṇyetāni nirdiśet /
Su, Sū., 45, 192.1 nirdiśed rasataścānyān kandamūlaphalāsavān /
Su, Sū., 46, 208.2 tasya tasyaiva vīryeṇa majjānam api nirdiśet //
Su, Śār., 1, 21.2 anyonyānupraviṣṭāni sarvāṇyetāni nirdiśet /
Su, Śār., 6, 11.2 utkṣepau sthapanī caiva viśalyaghnāni nirdiśet //
Su, Cik., 2, 20.1 uttuṇḍitaṃ nirgataṃ vā tadviddhamiti nirdiśet /
Su, Cik., 24, 59.2 śītena śirasaḥ snānaṃ cakṣuṣyamiti nirdiśet //
Su, Ka., 2, 11.1 prāyeṇa kālaghātīni viṣāṇyetāni nirdiśet /
Su, Utt., 39, 91.2 samastaiḥ sannipātena dhātustham api nirdiśet //
Su, Utt., 42, 87.1 sarvāṇi dṛṣṭvā rūpāṇi nirdiśetsānnipātikam /
Viṣṇusmṛti
ViSmṛ, 23, 51.1 ūrdhvaṃ nābher yāni khāni tāni medhyāni nirdiśet /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 8.2 yadi cādareṇa pṛcchati daivajño nirdiśed vijayam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 8.0 hṛdayaṃ tīkṣṇamadhyamandāgnayo yena trayo strī ṣaṣṭhacetanādhātusaṃyogenaiva nirdiśet dīrghākṛtir bhavatyevaṃ nibandhasaṃgrahākhyāyāṃ vināpi tīkṣṇamadhyamandāgnayo dīrghākṛtir ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva śastraṃ dhātukṣayaṃ pīḍitānām //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 10.2 evamādīni cānyāni nirdiśedrasato bhiṣak //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Sū., 16, 14.1, 5.0 tathā coktam yathāsattvaṃ tu śaityoṣṇe vasāmajjños tu nirdiśet iti //
Ānandakanda
ĀK, 2, 1, 13.1 perojaśca navaitāni hyuparatnāni nirdiśet /
ĀK, 2, 8, 166.1 pañcaratnaiḥ sahaitāni navaratnāni nirdiśet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
Bhāvaprakāśa
BhPr, 6, 2, 42.2 tasya tasyaiva vīryeṇa majjānamapi nirdiśet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 4.2 hariṇaḥ pītaśabalaśukladravye sunirdiśet //