Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Āpastambaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 8, 8, 9.0 svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave sutaḥ //
AB, 8, 20, 3.0 athāsmai surākaṃsaṃ hasta ādadhāti svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave suta iti //
Atharvaveda (Paippalāda)
AVP, 4, 21, 5.2 uto niṣadya pātave atho ūrdhvāya tiṣṭhate //
Atharvaveda (Śaunaka)
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 16, 9.3 uto nv indrāya pātave sunu somam ulūkhala //
MS, 3, 11, 3, 4.2 sarasvatī tam ābharad barhiṣendrāya pātave //
Pañcaviṃśabrāhmaṇa
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
Vaitānasūtra
VaitS, 5, 3, 9.2 punīhīndrāya pātava ity adhvaryuṃ pāvayantam //
Āpastambaśrautasūtra
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
Ṛgveda
ṚV, 1, 28, 6.2 atho indrāya pātave sunu somam ulūkhala //
ṚV, 1, 108, 2.2 tāvāṁ ayam pātave somo astv aram indrāgnī manase yuvabhyām //
ṚV, 1, 116, 22.1 śarasya cid ārcatkasyāvatād ā nīcād uccā cakrathuḥ pātave vāḥ /
ṚV, 2, 16, 5.1 vṛṣṇaḥ kośaḥ pavate madhva ūrmir vṛṣabhānnāya vṛṣabhāya pātave /
ṚV, 6, 57, 2.1 somam anya upāsadat pātave camvoḥ sutam /
ṚV, 8, 69, 10.2 apasphuraṃ gṛbhāyata somam indrāya pātave //
ṚV, 9, 1, 1.2 indrāya pātave sutaḥ //
ṚV, 9, 1, 9.2 somam indrāya pātave //
ṚV, 9, 4, 4.1 pavītāraḥ punītana somam indrāya pātave /
ṚV, 9, 11, 8.1 indrāya soma pātave madāya pari ṣicyase /
ṚV, 9, 16, 3.2 punīhīndrāya pātave //
ṚV, 9, 24, 3.1 pra pavamāna dhanvasi somendrāya pātave /
ṚV, 9, 51, 1.2 punīhīndrāya pātave //
ṚV, 9, 98, 10.1 indrāya soma pātave vṛtraghne pari ṣicyase /
ṚV, 9, 100, 5.2 indrāya pātave suto mitrāya varuṇāya ca //
ṚV, 9, 108, 15.1 indrāya soma pātave nṛbhir yataḥ svāyudho madintamaḥ /