Occurrences

Baudhāyanadharmasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 7.1 atha bhaikṣacaryād upāvṛtya śucau deśe nyasya hastapādān prakṣālyādityasyāgre nivedayet /
Mānavagṛhyasūtra
MānGS, 2, 1, 10.4 iti sīsam upadhāne nyasyādhyadhi //
MānGS, 2, 17, 4.1 svakṛta iriṇe padaṃ nyasyādhyadhi //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
VaikhGS, 1, 12, 2.0 aditir asyacchidretyājyasthālīṃ gṛhītvottare bhūtakṛtaḥ sthopoḍham ityaṅgāraṃ nyasya sagarāḥ stheti vinyasya mahīnāmiti pacati //
VaikhGS, 1, 12, 4.0 dakṣiṇato 'ṅgāraṃ gāyatryā nyasya tayaiva carusthālīmadhiśritya darbholkena paktvāvatārayati //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 12.1 puruṣaśirasā saha paryagnikṛtvā tān paryagnikṛtān utsṛjya prājāpatyavarjaṃ śirāṃsi pracchidya yasmāddhradād iṣṭakāḥ kariṣyan syāt tasmin śarīrāṇi nyasya bahvyā mṛdā śirāṃsi pralipya prājāpatyena tantraṃ saṃsthāpayanti //
Carakasaṃhitā
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Mahābhārata
MBh, 3, 107, 3.1 sa rājyaṃ sacive nyasya hṛdayena vidūyatā /
MBh, 3, 126, 11.1 taṃ nyasya vedyāṃ kalaśaṃ suṣupus te maharṣayaḥ /
MBh, 3, 248, 5.1 draupadīm āśrame nyasya tṛṇabindor anujñayā /
MBh, 3, 262, 18.2 rakṣārthe lakṣmaṇaṃ nyasya prayayau mṛgalipsayā //
MBh, 3, 281, 10.1 taṃ dṛṣṭvā sahasotthāya bhartur nyasya śanaiḥ śiraḥ /
MBh, 5, 180, 12.2 avatīrya dhanur nyasya padātir ṛṣisattamam //
MBh, 6, 82, 53.1 rakṣāṃ kṛtvātmanaḥ śūrā nyasya gulmān yathāvidhi /
MBh, 7, 116, 25.2 tṛṇavannyasya kauravyān eṣa āyāti sātyakiḥ //
MBh, 7, 131, 104.1 tām avaplutya jagrāha drauṇir nyasya rathe dhanuḥ /
MBh, 7, 140, 31.2 cikṣepa bharataśreṣṭha rathe nyasya mahad dhanuḥ //
MBh, 7, 150, 91.1 tām avaplutya jagrāha karṇo nyasya rathe dhanuḥ /
MBh, 7, 164, 90.1 nyasyāyudhaṃ raṇe droṇa sametyāsmān avasthitān /
MBh, 7, 164, 92.1 nyasyāyudham amogheṣo tiṣṭha vartmani śāśvate /
MBh, 7, 172, 42.1 tato drauṇir dhanur nyasya rathāt praskandya vegitaḥ /
MBh, 9, 47, 60.2 sa ca tām āśrame nyasya jagāma himavadvanam //
MBh, 12, 46, 10.2 tataḥ svagocare nyasya mano buddhīndriyāṇi ca /
MBh, 12, 149, 85.1 imaṃ kṣititale nyasya bālaṃ rūpasamanvitam /
MBh, 12, 315, 29.2 nyasyātmani svayaṃ vedān buddhyā samanucintaya //
MBh, 12, 333, 10.1 trīn piṇḍānnyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti /
Rāmāyaṇa
Rām, Ay, 33, 19.2 yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet //
Rām, Ay, 95, 30.2 nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt //
Rām, Yu, 59, 52.2 nyasya cāpaṃ nivartasva mā prāṇāñ jahi madgataḥ //
Rām, Yu, 104, 13.1 na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam /
Rām, Utt, 69, 7.2 kāladharmaṃ hṛdi nyasya tato vanam upāgamam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 21.2 śarāvasampuṭacchidre nāḍīṃ nyasya daśāṅgulām //
AHS, Sū., 27, 22.1 kandharāyāṃ parikṣipya nyasyāntar vāmatarjanīm /
AHS, Utt., 13, 39.1 kṛṣṇasarpaṃ mṛtaṃ nyasya caturaścāpi vṛścikān /
AHS, Utt., 34, 18.1 snehāktāṃ srotasi nyasya siñcet snehaiścalāpahaiḥ /
AHS, Utt., 34, 18.2 tryahāt tryahāt sthūlatarāṃ nyasya nāḍīṃ vivardhayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 223.1 yaḥ siṃhaśirasi nyasya kākaś caraṇam utpatet /
Harivaṃśa
HV, 22, 19.1 dhanur nyasya pṛṣatkāṃś ca pañcabhiḥ puruṣarṣabhaiḥ /
Liṅgapurāṇa
LiPur, 1, 29, 75.2 apsu vai pārthivaṃ nyasya gurave taijasāni tu //
LiPur, 1, 73, 13.2 dvidhā nyasya tathauṃkāraṃ prāṇāyāmaparāyaṇaḥ //
LiPur, 1, 77, 97.1 cāndrāyaṇādikāḥ sarvāḥ kṛtvā nyasya kriyā dvijāḥ /
LiPur, 2, 50, 31.2 pīṭhe nyasya nṛpendrasya śatrumaṅgārakeṇa tu //
Matsyapurāṇa
MPur, 98, 5.2 vāyavye tu bhagaṃ nyasya punaḥ punarathārcayet //
MPur, 136, 61.1 sa tārakākhyābhihataḥ pratodaṃ nyasya kūbare /
MPur, 138, 40.1 ekaṃ tu ṛgvedaturaṃgamasya pṛṣṭhe padaṃ nyasya vṛṣasya caikam /
Meghadūta
Megh, Pūrvameghaḥ, 13.2 khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya //
Suśrutasaṃhitā
Su, Utt., 52, 43.1 dvipālikān nyasya yavāḍhakaṃ ca harītakīnāṃ ca śataṃ gurūṇām /
Vaikhānasadharmasūtra
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
Viṣṇupurāṇa
ViPur, 1, 17, 89.2 tām āpnotyamale nyasya keśave hṛdayaṃ naraḥ //
ViPur, 5, 3, 23.2 devakīśayane nyasya yathāpūrvamatiṣṭhata //
ViPur, 5, 7, 24.1 nandagopaśca niśceṣṭo nyasya putramukhe dṛśam /
Viṣṇusmṛti
ViSmṛ, 97, 1.1 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaścānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 62.2 prayojake 'sati dhanaṃ kule nyasyādhim āpnuyāt //
YāSmṛ, 2, 185.1 rājā kṛtvā pure sthānaṃ brāhmaṇān nyasya tatra tu /
YāSmṛ, 3, 198.1 ūrusthottānacaraṇaḥ savye nyasyottaraṃ karam /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 48.2 rasāyā līlayonnītām apsu nyasya yayau hariḥ //
BhāgPur, 4, 23, 3.1 ātmajeṣvātmajāṃ nyasya virahādrudatīmiva /
BhāgPur, 10, 3, 52.1 devakyāḥ śayane nyasya vasudevo 'tha dārikām /
BhāgPur, 11, 18, 1.2 vanaṃ vivikṣuḥ putreṣu bhāryāṃ nyasya sahaiva vā /
Garuḍapurāṇa
GarPur, 1, 8, 13.2 pradyumnaṃ śirasi nyasya śikhāyām aniruddhakam //
GarPur, 1, 11, 7.1 madhye bījadvayaṃ nyasya nyasedaṅge tataḥ punaḥ /
GarPur, 1, 11, 11.1 pāṇyoḥ ṣaḍaṅgabījāni nyasya kāye tato nyaset /
GarPur, 1, 11, 12.2 hṛdaye hṛdayaṃ nyasya śiraḥ śirasi vinyaset //
GarPur, 1, 11, 13.1 śikhāyāṃ tu śikhāṃ nyasya kavacaṃ sarvatastanau /
GarPur, 1, 11, 23.2 śriyaṃ dakṣiṇato nyasya lakṣmīmuttaratastathā //
GarPur, 1, 11, 24.1 dvāryuttare gadāṃ nyasya śaṅkhaṃ koṇeṣu vinyaset /
GarPur, 1, 19, 21.1 aṅguṣṭhādi kaniṣṭhāntaṃ kare nyasyātha dehake /
GarPur, 1, 19, 27.1 nyasya haṃsaṃ vāmakare nāsāmukhanirodhakṛt /
GarPur, 1, 133, 7.2 aṅguṣṭhādikaniṣṭhāntaṃ nyasya vai pūjayecchivām //
Kālikāpurāṇa
KālPur, 55, 63.1 aṃguṣṭhāgradvayaṃ nyasya kaniṣṭhāgradvayostataḥ /
KālPur, 55, 66.2 tāṃ mudrāṃ śirasi nyasya maṇḍalaṃ vinyaset tataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 48.2 pravāhayutanadyāṃ tu daṇḍaṃ nyasya jale niśi /
Rasaprakāśasudhākara
RPSudh, 11, 113.2 bhasma mūṣopari nyasya dhmāpayecca śanaiḥ śanaiḥ //
Rasaratnasamuccaya
RRS, 2, 151.2 mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ //
RRS, 9, 45.1 pūrvapātropari nyasya svalpapātre parikṣipet /
RRS, 12, 112.1 piṣṭvaitat samasāram akhilaṃ karṣonmitaṃ nyasya tat pronmardyārdhakarañjakāmṛtayutaṃ sāgastikatryūṣaṇaiḥ /
Rasendracūḍāmaṇi
RCūM, 5, 15.1 pūrvapātropari nyasya svalpapātre parikṣipet /
RCūM, 10, 119.2 mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ //
Rasārṇava
RArṇ, 3, 20.1 rājikāṃ saindhavaṃ nyasya sā vidyā kulakhecarī /
RArṇ, 12, 68.2 harīṃdarīrase nyasya gośṛṅge tu varānane /
RArṇ, 12, 184.2 kapāle mṛttikāṃ nyasya secayet salilena tu //
Tantrasāra
TantraS, Trayodaśam āhnikam, 12.0 evam arghapātre nyasya puṣpadhūpādyaiḥ pūjayitvā tadvipruḍbhir yāgasāraṃ puṣpādi ca prokṣayet //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
TantraS, 15, 2.0 samastam adhvānaṃ śiṣye nyasya taṃ ca krameṇa śodhayitvā bhagavatīṃ kālarātrīm marmakartanīṃ nyasya tayā kramāt kramaṃ marmapāśān vibhidya brahmarandhravarti śiṣyacaitanyaṃ kuryāt //
TantraS, 15, 2.0 samastam adhvānaṃ śiṣye nyasya taṃ ca krameṇa śodhayitvā bhagavatīṃ kālarātrīm marmakartanīṃ nyasya tayā kramāt kramaṃ marmapāśān vibhidya brahmarandhravarti śiṣyacaitanyaṃ kuryāt //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
Tantrāloka
TĀ, 16, 96.2 taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ //
TĀ, 16, 212.2 ṣaṭkṛtvo nyasya ṣaṭtriṃśannyāsaṃ kuryāddharāditaḥ //
TĀ, 16, 222.1 avyaktāntaṃ svare nyasyā śeṣaṃ śeṣeṣu yojayet /
TĀ, 17, 2.1 gṛhītvā vyāptimaikyena nyasyādhvānaṃ ca śiṣyagam /
Ānandakanda
ĀK, 1, 4, 91.2 iṣṭakāmaparāṃ nyasya ślakṣṇamṛllavaṇairdṛḍham //
ĀK, 1, 23, 298.1 irindirīrase nyasya gośṛṅge tu varānane /
ĀK, 1, 23, 403.1 kapāle mṛttikāṃ nyasya secayetsalilena tu /
ĀK, 1, 26, 15.1 pūrvapātropari nyasya svalpapātropari kṣipet /
Bhāvaprakāśa
BhPr, 7, 3, 140.3 catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 13.1 mūrdhni dakṣakaraṃ nyasyāśapad bhasmī bhaveti tam /
GokPurS, 8, 52.1 bhīmo nāma svatanaye rājyaṃ nyasya vanaṃ yayau /
GokPurS, 9, 28.3 putre rājyadhuraṃ nyasya gokarṇakṣetram āgamat //
Haribhaktivilāsa
HBhVil, 2, 57.2 nyasyābhyarcya japaṃs tāraṃ nyaset kumbhaṃ yathoditam //
HBhVil, 2, 59.2 sūryasya ca kalāḥ kumbhe dvādaśa nyasya pūjayet //
HBhVil, 2, 65.2 jale cendukulā nyasya sasvarāḥ ṣoḍaśārcayet //
HBhVil, 2, 94.2 ṣaṭsu ṣaṭ nyasya mūrtīś ca nyasyāṣṭābhyarcayec ca tāḥ //
HBhVil, 2, 94.2 ṣaṭsu ṣaṭ nyasya mūrtīś ca nyasyāṣṭābhyarcayec ca tāḥ //
HBhVil, 2, 106.2 taddehe mātṛkāṃ sāṅgāṃ nyasyāthopadiśec ca tām //
HBhVil, 2, 133.1 nyasya pāṇitalaṃ mūrdhni tasya karṇe ca dakṣiṇe /
HBhVil, 2, 209.1 dhanadaṃ cottare nyasya rudram aiśānagocare /
HBhVil, 3, 259.2 mṛttikāṃ ca taṭe nyasya snāyāt svasvavidhānataḥ //
HBhVil, 5, 71.3 tat tejo hṛdaye nyasya cintayed viṣṇum avyayam //
HBhVil, 5, 88.2 śirovaktrahṛdādau ca nyasya taddhyānam ācaret //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 59.2 vāmapāde karaṃ nyasya tad vai rakṣāṃsi bhuñjate //
Rasakāmadhenu
RKDh, 1, 1, 104.3 tadantaḥ kharparaṃ nyasya suvistīrṇaṃ navaṃ dṛḍham //
RKDh, 1, 1, 140.1 nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet /
Rasataraṅgiṇī
RTar, 3, 46.1 prataptavālukāgarbhe nyasya mūtrādikaṃ dṛḍham /
RTar, 4, 9.1 nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet /
Rasārṇavakalpa
RAK, 1, 130.2 harīndarīrase nyasya gośṛṅge ca varānane //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 64.2 śayyāyāṃ śaṅkaraṃ nyasya niryayau daityarāṭ tataḥ //
Yogaratnākara
YRā, Dh., 325.2 catvāri pātrāṇyasitāyasāni nyasyātape dattamano'vadhānaḥ //
YRā, Dh., 360.1 viṣagranthiṃ male nyasya māhiṣe dṛḍhamudritam /