Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2836
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
mārīcas tvatha saṃbhrānto dṛṣṭvā rāvaṇam āgatam / (1.2) Par.?
pūjayāmāsa satkāraiḥ phalamūlādibhis tathā // (1.3) Par.?
viśrāntaṃ cainam āsīnam anvāsīnaḥ sa rākṣasaḥ / (2.1) Par.?
uvāca praśritaṃ vākyaṃ vākyajño vākyakovidam // (2.2) Par.?
na te prakṛtimān varṇaḥ kaccit kṣemaṃ pure tava / (3.1) Par.?
kaccit prakṛtayaḥ sarvā bhajante tvāṃ yathā purā // (3.2) Par.?
kim ihāgamane cāpi kāryaṃ te rākṣaseśvara / (4.1) Par.?
kṛtam ityeva tad viddhi yadyapi syāt suduṣkaram // (4.2) Par.?
śaśaṃsa rāvaṇastasmai tat sarvaṃ rāmaceṣṭitam / (5.1) Par.?
mārīcas tvabravīcchrutvā samāsenaiva rāvaṇam // (5.2) Par.?
alaṃ te rāmam āsādya vīryajño hyasmi tasya vai / (6.1) Par.?
bāṇavegaṃ hi kastasya śaktaḥ soḍhuṃ mahātmanaḥ // (6.2) Par.?
pravrajyāyāṃ hi me hetuḥ sa eva puruṣarṣabhaḥ / (7.1) Par.?
vināśamukham etat te kenākhyātaṃ durātmanā // (7.2) Par.?
tam uvācātha sakrodho rāvaṇaḥ paribhartsayan / (8.1) Par.?
akurvato 'smadvacanaṃ syānmṛtyur api te dhruvam // (8.2) Par.?
mārīcaścintayāmāsa viśiṣṭān maraṇaṃ varam / (9.1) Par.?
avaśyaṃ maraṇe prāpte kariṣyāmyasya yan matam // (9.2) Par.?
tatas taṃ pratyuvācātha mārīco rākṣaseśvaram / (10.1) Par.?
kiṃ te sāhyaṃ mayā kāryaṃ kariṣyāmyavaśo 'pi tat // (10.2) Par.?
tam abravīd daśagrīvo gaccha sītāṃ pralobhaya / (11.1) Par.?
ratnaśṛṅgo mṛgo bhūtvā ratnacitratanūruhaḥ // (11.2) Par.?
dhruvaṃ sītā samālakṣya tvāṃ rāmaṃ codayiṣyati / (12.1) Par.?
apakrānte ca kākutsthe sītā vaśyā bhaviṣyati // (12.2) Par.?
tām ādāyāpaneṣyāmi tataḥ sa na bhaviṣyati / (13.1) Par.?
bhāryāviyogād durbuddhir etat sāhyaṃ kuruṣva me // (13.2) Par.?
ityevam ukto mārīcaḥ kṛtvodakam athātmanaḥ / (14.1) Par.?
rāvaṇaṃ purato yāntam anvagacchat suduḥkhitaḥ // (14.2) Par.?
tatas tasyāśramaṃ gatvā rāmasyākliṣṭakarmaṇaḥ / (15.1) Par.?
cakratus tat tathā sarvam ubhau yat pūrvamantritam // (15.2) Par.?
rāvaṇas tu yatir bhūtvā muṇḍaḥ kuṇḍī tridaṇḍadhṛk / (16.1) Par.?
mṛgaśca bhūtvā mārīcas taṃ deśam upajagmatuḥ // (16.2) Par.?
darśayāmāsa vaidehīṃ mārīco mṛgarūpadhṛk / (17.1) Par.?
codayāmāsa tasyārthe sā rāmaṃ vidhicoditā // (17.2) Par.?
rāmastasyāḥ priyaṃ kurvan dhanur ādāya satvaraḥ / (18.1) Par.?
rakṣārthe lakṣmaṇaṃ nyasya prayayau mṛgalipsayā // (18.2) Par.?
sa dhanvī baddhatūṇīraḥ khaḍgagodhāṅgulitravān / (19.1) Par.?
anvadhāvan mṛgaṃ rāmo rudras tārāmṛgaṃ yathā // (19.2) Par.?
so 'ntarhitaḥ punas tasya darśanaṃ rākṣaso vrajan / (20.1) Par.?
cakarṣa mahad adhvānaṃ rāmastaṃ bubudhe tataḥ // (20.2) Par.?
niśācaraṃ viditvā taṃ rāghavaḥ pratibhānavān / (21.1) Par.?
amoghaṃ śaram ādāya jaghāna mṛgarūpiṇam // (21.2) Par.?
sa rāmabāṇābhihataḥ kṛtvā rāmasvaraṃ tadā / (22.1) Par.?
hā sīte lakṣmaṇetyevaṃ cukrośārtasvareṇa ha // (22.2) Par.?
śuśrāva tasya vaidehī tatas tāṃ karuṇāṃ giram / (23.1) Par.?
sā prādravad yataḥ śabdas tām uvācātha lakṣmaṇaḥ // (23.2) Par.?
alaṃ te śaṅkayā bhīru ko rāmaṃ viṣahiṣyati / (24.1) Par.?
muhūrtād drakṣyase rāmam āgataṃ taṃ śucismite // (24.2) Par.?
ityuktvā sā prarudatī paryaśaṅkata devaram / (25.1) Par.?
hatā vai strīsvabhāvena śuddhacāritrabhūṣaṇam // (25.2) Par.?
sā taṃ paruṣam ārabdhā vaktuṃ sādhvī pativratā / (26.1) Par.?
naiṣa kālo bhavenmūḍha yaṃ tvaṃ prārthayase hṛdā // (26.2) Par.?
apyahaṃ śastram ādāya hanyām ātmānam ātmanā / (27.1) Par.?
pateyaṃ giriśṛṅgād vā viśeyaṃ vā hutāśanam // (27.2) Par.?
rāmaṃ bhartāram utsṛjya na tvahaṃ tvāṃ kathaṃcana / (28.1) Par.?
nihīnam upatiṣṭheyaṃ śārdūlī kroṣṭukaṃ yathā // (28.2) Par.?
etādṛśaṃ vacaḥ śrutvā lakṣmaṇaḥ priyarāghavaḥ / (29.1) Par.?
pidhāya karṇau sadvṛttaḥ prasthito yena rāghavaḥ / (29.2) Par.?
sa rāmasya padaṃ gṛhya prasasāra dhanurdharaḥ // (29.3) Par.?
etasminn antare rakṣo rāvaṇaḥ pratyadṛśyata / (30.1) Par.?
abhavyo bhavyarūpeṇa bhasmacchanna ivānalaḥ / (30.2) Par.?
yativeṣapraticchanno jihīrṣus tām aninditām // (30.3) Par.?
sā tam ālakṣya samprāptaṃ dharmajñā janakātmajā / (31.1) Par.?
nimantrayāmāsa tadā phalamūlāśanādibhiḥ // (31.2) Par.?
avamanya sa tat sarvaṃ svarūpaṃ pratipadya ca / (32.1) Par.?
sāntvayāmāsa vaidehīm iti rākṣasapuṃgavaḥ // (32.2) Par.?
sīte rākṣasarājo 'haṃ rāvaṇo nāma viśrutaḥ / (33.1) Par.?
mama laṅkā purī nāmnā ramyā pāre mahodadheḥ // (33.2) Par.?
tatra tvaṃ varanārīṣu śobhiṣyasi mayā saha / (34.1) Par.?
bhāryā me bhava suśroṇi tāpasaṃ tyaja rāghavam // (34.2) Par.?
evamādīni vākyāni śrutvā sītātha jānakī / (35.1) Par.?
pidhāya karṇau suśroṇī maivam ityabravīd vacaḥ // (35.2) Par.?
prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet / (36.1) Par.?
śaityam agniriyān nāhaṃ tyajeyaṃ raghunandanam // (36.2) Par.?
kathaṃ hi bhinnakaraṭaṃ padminaṃ vanagocaram / (37.1) Par.?
upasthāya mahānāgaṃ kareṇuḥ sūkaraṃ spṛśet // (37.2) Par.?
kathaṃ hi pītvā mādhvīkaṃ pītvā ca madhumādhavīm / (38.1) Par.?
lobhaṃ sauvīrake kuryān nārī kācid iti smare // (38.2) Par.?
iti sā taṃ samābhāṣya praviveśāśramaṃ punaḥ / (39.1) Par.?
tām anudrutya suśroṇīṃ rāvaṇaḥ pratyaṣedhayat // (39.2) Par.?
bhartsayitvā tu rūkṣeṇa svareṇa gatacetanām / (40.1) Par.?
mūrdhajeṣu nijagrāha kham upācakrame tataḥ // (40.2) Par.?
tāṃ dadarśa tadā gṛdhro jaṭāyurgirigocaraḥ / (41.1) Par.?
rudatīṃ rāma rāmeti hriyamāṇāṃ tapasvinīm // (41.2) Par.?
Duration=0.3965151309967 secs.