Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rājamārtaṇḍa
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Aitareyabrāhmaṇa
AB, 6, 24, 5.0 pacchaḥ prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharaty ardharcaśo dvitīyam ṛkśas tṛtīyaṃ sa paccho viharan pragāthe pragātha evaikapadāṃ dadhyāt sa vācaḥ kūṭaḥ //
AB, 6, 24, 8.0 athārdharcaśo viharaṃs tāś caivaikapadāḥ śaṃset tāni caivāṣṭākṣarāṇi māhānāmanāni padāni //
AB, 6, 24, 9.0 atha ṛkśo viharaṃs tāś caivaikapadāḥ śaṃset tāni caivāṣṭākṣarāṇi māhānāmanāni padāni //
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 10.2 sthānāsanābhyāṃ viharanta ete tribhir varṣais tad apaghnanti pāpam //
Gautamadharmasūtra
GautDhS, 3, 4, 6.1 sthānāsanābhyāṃ viharan savaneṣūdakopasparśī śudhyet //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 21.0 yathāliṅgaṃ vā viharan //
Jaiminīyabrāhmaṇa
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
Khādiragṛhyasūtra
KhādGS, 3, 1, 19.0 viharann anusaṃharec cakṣur asīti //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 10.2 sthānāsanābhyāṃ viharanta ete tribhir varṣair apa pāpaṃ nundate //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 12.6 vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasvaḥ /
Ṛgveda
ṚV, 4, 13, 4.1 vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasma /
Aṣṭasāhasrikā
ASāh, 1, 14.9 anenaiva samādhinā viharan bodhisattvo mahāsattvaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate //
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 1, 38.10 anena āyuṣman śāriputra evaṃrūpeṇa manasikāreṇa icchāmi bodhisattvaṃ mahāsattvaṃ viharantamanena vihāreṇeti //
ASāh, 8, 18.8 subhūtirāha evameva kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran viharan pratiśrutkopamāḥ sarvadharmā iti parijānāti /
ASāh, 11, 10.2 sa tena caran viharan yena vyālakāntāraṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena prakramiṣyati /
Carakasaṃhitā
Ca, Cik., 4, 3.1 viharantaṃ jitātmānaṃ pañcagaṅge punarvasum /
Mahābhārata
MBh, 1, 84, 17.2 sahāpsarobhir viharan puṇyagandhān paśyan nagān puṣpitāṃścārurūpān //
MBh, 1, 92, 24.25 sa hastināmni dharmātmā viharan kurunandanaḥ /
MBh, 1, 96, 57.1 tābhyāṃ saha samāḥ sapta viharan pṛthivīpatiḥ /
MBh, 1, 116, 5.1 prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram /
MBh, 1, 143, 28.5 sukhaṃ sa viharan bhīmastatkālaṃ paryaṇāmayat /
MBh, 1, 199, 22.22 evaṃ viharatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 1, 214, 17.4 viharan khāṇḍavaprasthe kānaneṣu ca mādhavaḥ /
MBh, 3, 18, 4.1 sa vidyuccalitaṃ cāpaṃ viharan vai talāt talam /
MBh, 3, 54, 38.1 evaṃ sa yajamānaśca viharaṃśca narādhipaḥ /
MBh, 3, 152, 25.2 bhīmaṃ ca tasyāṃ dadṛśur nalinyāṃ yathopajoṣaṃ viharantam ekam //
MBh, 3, 157, 12.1 tais tatra ramamāṇaiś ca viharadbhiś ca pāṇḍavaiḥ /
MBh, 3, 244, 13.3 tatremā vasatīḥ śiṣṭā viharanto ramemahi //
MBh, 11, 20, 25.2 saubhadra viharan kāle smarethāḥ sukṛtāni me //
MBh, 12, 159, 33.2 viharanmadyapānaṃ cāpyagamyāgamanaṃ tathā //
MBh, 12, 220, 106.2 viharan sarvatomukto na kvacit pariṣajjase //
MBh, 13, 80, 28.2 modante puṇyakarmāṇo viharanto yaśasvinaḥ //
Rāmāyaṇa
Rām, Ki, 28, 4.2 viharantam ahorātraṃ kṛtārthaṃ vigatajvalam //
Rām, Ki, 29, 45.2 vyatītāṃś caturo māsān viharan nāvabudhyate //
Saundarānanda
SaundĀ, 3, 42.2 abhavadabhayadaiśike maharṣau viharati tatra śivāya vītarāge //
Bodhicaryāvatāra
BoCA, 5, 21.1 anena hi vihāreṇa viharan durjaneṣvapi /
BoCA, 5, 100.2 na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ //
BoCA, 9, 166.1 ajarāmaralīlānāmevaṃ viharatāṃ satām /
Daśakumāracarita
DKCar, 2, 4, 30.0 atha channaṃ ca viharatā kumārīpure sā mayāsīdāpannasattvā //
DKCar, 2, 5, 101.1 sa khalvaham anabhiśaṅka evaitāvantaṃ kālaṃ sahābhivihṛtya rājakanyayā bhūyastasminn utsave gaṅgāmbhasi viharanvihāravyākule kanyakāsamāje magnopasṛtas tvadabhyāśa evonmaṅkṣyāmi //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Divyāvadāna
Divyāv, 16, 17.0 tau cāntarjanasya viharataḥ pramādavihāriṇau biḍālena prāṇinā gṛhītau //
Divyāv, 20, 55.1 sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān //
Kūrmapurāṇa
KūPur, 2, 32, 16.2 sthānāsanābhyāṃ viharaṃstrirahno 'bhyupayann apaḥ //
Matsyapurāṇa
MPur, 51, 15.2 tadā tu viharaṃstāsu dhiṣṇyecchaḥ sa babhūva ha //
Viṣṇupurāṇa
ViPur, 5, 10, 1.2 tayorviharatorevaṃ rāmakeśavayorvraje /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 13.1 tatraiva me viharato bhujadaṇḍayugmaṃ gāṇḍīvalakṣaṇam arātivadhāya devāḥ /
BhāgPur, 1, 18, 32.1 tasya putro 'titejasvī viharan bālako 'rbhakaiḥ /
BhāgPur, 2, 7, 28.2 tacchuddhaye 'tiviṣavīryavilolajihvamuccāṭayiṣyaduragaṃ viharan hradinyām //
BhāgPur, 4, 6, 11.2 ramaṇaṃ viharantīnāṃ ramaṇaiḥ siddhayoṣitām //
BhāgPur, 11, 10, 24.2 gandharvair viharan madhye devīnāṃ hṛdyaveṣadhṛk //
Bhāratamañjarī
BhāMañj, 1, 920.1 sa rājā mṛgayāsaktaḥ kadācidviharanvane /
Kathāsaritsāgara
KSS, 1, 3, 16.1 kadācidvyomamārgeṇa viharantaṃ maheśvaram /
KSS, 1, 6, 109.1 viharansuciraṃ tatra mahendra iva nandane /
KSS, 1, 7, 61.2 viharantīṃ vimānena candrasyevādhidevatām //
KSS, 3, 6, 102.2 utpatya viharantīs tāḥ svasakhīr nijasiddhitaḥ //
KSS, 3, 6, 149.2 uvāsa tatra viharan svacchandaḥ sakhibhiḥ saha //
Rājamārtaṇḍa
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
Kokilasaṃdeśa
KokSam, 1, 30.2 vītasvedāstava viharataḥ pakṣapālīsamīrair ākhinnabhrūvalanam alasairarcayiṣyantyapāṅgaiḥ //
KokSam, 1, 32.2 vallīḍolāviharadaṭavīdevatālālanīyāḥ seviṣyante capalacamarībālabhārāḥ samīrāḥ //
KokSam, 1, 46.1 putrasyāsau priyasakha iti prītigarbhaiḥ kaṭākṣair dṛṣṭastasyāṃ puri viharatā rukmiṇīvallabhena /
KokSam, 1, 46.2 tasyaivāgre sadayamabalālūnasūnapravāle bālodyāne kvacana viharan mārgakhedaṃ vijahyāḥ //
KokSam, 1, 65.2 talpe talpe rasaparavaśaṃ kāminīkāntayugmaṃ yugme yugme sa khalu viharan viśvavīro manobhūḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 25.1 evaṃ hi mañjuśrīrbodhisattvo mahāsattvo 'bhīkṣṇaṃ sarvadharmān vyavalokayan viharaty anena vihāreṇa viharan bodhisattvo mahāsattvo gocare sthito bhavati //
Sātvatatantra
SātT, 2, 28.2 kalpārṇave 'py avadad acyuta ātmatattvaṃ bhūrūpanāvivasate viharan dvijebhyaḥ //
SātT, 2, 39.2 tyaktvā vanasthavratavān abhavat tato vai gandharvakoṭimathanaṃ viharaṃś cakāra //
SātT, 2, 49.1 jāto nijena vapuṣā vasudevagehe gatvā tu gokulam atho viharan vinodaiḥ /