Occurrences

Vaikhānasaśrautasūtra
Carakasaṃhitā
Mahābhārata
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Āryāsaptaśatī
Āyurvedadīpikā
Gorakṣaśataka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 6.0 śuddhā apa iti preritā anumantrayate //
Carakasaṃhitā
Ca, Cik., 3, 274.2 na pacatyodanaṃ samyaganilaprerito bahiḥ //
Mahābhārata
MBh, 1, 206, 26.6 tvayā kāmapracārāya preritaṃ na hi yan manaḥ /
MBh, 3, 31, 27.2 īśvaraprerito gacchet svargaṃ narakam eva ca //
MBh, 6, 50, 27.1 tam āpatantaṃ vegena preritaṃ niśitaṃ śaram /
MBh, 7, 19, 45.2 unmathya punar ājahruḥ preritāḥ paramāṅkuśaiḥ //
MBh, 7, 102, 32.2 prerito vāsudevena saṃrabdhena yaśasvinā /
MBh, 8, 40, 86.1 tatas tava mahat sainyaṃ govindapreritā hayāḥ /
MBh, 10, 8, 88.1 sa śabdaḥ prerito rājan bhūtasaṃghair mudā yutaiḥ /
MBh, 12, 215, 22.1 svabhāvapreritāḥ sarve niviśante guṇā yadā /
MBh, 12, 272, 19.2 aśmavarṣam apohanta vṛtrapreritam āhave //
Saundarānanda
SaundĀ, 8, 61.1 yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ /
Saṅghabhedavastu
SBhedaV, 1, 206.2 yathaiva megho vipulaḥ susaṃbhṛto bahūdako mārutavegapreritaḥ /
Agnipurāṇa
AgniPur, 7, 16.1 sītayā prerito rāmaḥ śareṇāthāvadhīcca taṃ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 5.2 preritaḥ prerayet kṣudraṃ svayaṃ saṃśamanaṃ marut //
Bodhicaryāvatāra
BoCA, 6, 41.2 dveṣeṇa preritaḥ so 'pi dveṣe dveṣo'stu me varam //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 112.2 gomukhaḥ kathayāmāsa preritaś cakravartinā //
BKŚS, 11, 58.1 preritaḥ tvām ahaṃ draṣṭuṃ yena lakṣmīm ivālasaḥ /
BKŚS, 12, 23.2 preritaḥ pavaneneva prabalena balāhakaḥ //
BKŚS, 17, 52.1 prāsādeṣu ca jalpantīr gavākṣapreritekṣaṇāḥ /
BKŚS, 18, 332.2 preritaṃ yānapātraṃ ca tad vipannaṃ ca pūrvavat //
BKŚS, 19, 109.1 anukūlamahāvegasamīrapreritena saḥ /
BKŚS, 19, 144.2 preritaḥ paṭunānyena samīreṇeva toyadaḥ //
BKŚS, 28, 97.2 prāptyupāyavicāreṇa tṛtīyaḥ prerito mayā //
Daśakumāracarita
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 301.1 muktā ca nauḥ prativātapreritā tāmeva dāmaliptāṃ pratyupātiṣṭhat //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
Divyāvadāna
Divyāv, 2, 184.0 anyatamaśca puruṣaḥ samudravelāpreritānāṃ kāṣṭhānāṃ bhāramādāya śītenābhidruto vepamāna āgacchati //
Kirātārjunīya
Kir, 9, 28.1 preritaḥ śaśadhareṇa karaughaḥ saṃhatāny api nunoda tamāṃsi /
Kūrmapurāṇa
KūPur, 1, 2, 19.1 evaṃ mayā mahāmāyā preritā harivallabhā /
KūPur, 2, 31, 10.2 matpreritena bhavatā sṛṣṭaṃ bhuvanamaṇḍalam //
Laṅkāvatārasūtra
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
Liṅgapurāṇa
LiPur, 1, 96, 46.1 kulālacakravacchaktyā prerito'si pinākinā /
LiPur, 1, 100, 32.2 vāyunā preritaṃ caiva prāṇajena pinākinā //
LiPur, 2, 3, 22.1 ityahaṃ preritastena tvatsamīpam ihāgataḥ /
LiPur, 2, 20, 38.2 paśubhiḥ preritā ye tu sarve te paśavaḥ smṛtāḥ //
Matsyapurāṇa
MPur, 140, 15.1 giriśṛṅgopalānāṃ ca preritānāṃ pramanyubhiḥ /
MPur, 154, 359.1 tatpreritaḥ prakurute janma nānāprakārakam /
Suśrutasaṃhitā
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 61.2, 1.8 īśvaraprerito gacchet svargaṃ narakam eva vā //
Tantrākhyāyikā
TAkhy, 1, 15.1 kim ayaṃ śabdo 'syāḥ svābhāvikaḥ uta paraprerita iti //
TAkhy, 1, 16.1 atha sā yadā vāyupreritair vṛkṣāgraiḥ spṛśyate tadā śabdaṃ karoti anyadā na iti tūṣṇīm āste //
TAkhy, 1, 214.1 atha tasmiṃṣ ṭiṇṭibho nāma matkuṇo vāyunā preritaḥ saṃnipatitaḥ //
Viṣṇupurāṇa
ViPur, 2, 8, 56.1 tena tatpreritaṃ jyotiroṃkāreṇātha dīptimat /
ViPur, 4, 13, 75.2 tad alam amunāsmatpurataḥ śokapreritavākyaparikareṇety uktvā dvārakām abhyetyaikānte baladevaṃ vāsudevaḥ prāha //
ViPur, 4, 15, 7.1 rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa //
ViPur, 5, 1, 79.2 macchaktipreritamatirvasudevo nayiṣyati //
ViPur, 5, 30, 61.2 śārṅgeṇa preritairastā vyomni śālmalitūlavat //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 4.2 prerito 'janayat svābhir mātrābhir adhipūruṣam //
Bhāratamañjarī
BhāMañj, 1, 242.1 śacīpatiprerito 'tha vāyustasyā varāṃśukam /
BhāMañj, 1, 423.1 tatheti prerito dhenuṃ so 'haratsmaramohitaḥ /
BhāMañj, 1, 648.1 tanmocanāya tenāśu preritā śiṣyamaṇḍalī /
BhāMañj, 1, 746.1 atrāntare samabhyetya viduraprerito rahaḥ /
BhāMañj, 1, 799.1 preritastadgirā mātrā bhīmo dharmasutena ca /
BhāMañj, 1, 1343.1 vahninā preritaḥ so 'tha gāṇḍīvaṃ pāṇḍusūnave /
BhāMañj, 5, 218.1 naranārāyaṇāvetau viriñcipreritaiḥ suraiḥ /
BhāMañj, 5, 478.2 dārukapreritairaśvairjagāma garuḍadhvajaḥ //
BhāMañj, 6, 66.1 śrutvaitadarjuno 'vādītpreritaḥ kena pātakam /
BhāMañj, 6, 227.1 duryodhanaprerito 'tha svayaṃ śantanunandanaḥ /
BhāMañj, 6, 240.1 ākhaṇḍalabhuvā caṇḍagāṇḍīvapreritaiḥ śaraiḥ /
BhāMañj, 6, 250.1 duryodhanapreritānāṃ śarāṇāṃ dīptatejasām /
BhāMañj, 6, 385.1 śaktiṃ ghaṭotkacenātha preritāṃ kurubhūbhuje /
BhāMañj, 6, 410.1 duryodhanaprerito 'tha rakṣaḥpatiralambusaḥ /
BhāMañj, 6, 420.1 tadbhujapreritāḥ kṣipraṃ sāyakā viviśurnṛpān /
BhāMañj, 6, 464.1 svayaṃ duryodhanenātha preritāṃ vīkṣya vāhinīm /
BhāMañj, 7, 78.1 prerito bhagadattena saṃvartakaghanaprabhaḥ /
BhāMañj, 7, 96.2 prerito bhagadattena kruddho 'dhāvaddvipādhipaḥ //
BhāMañj, 7, 324.2 krośadvayaṃ yayāvagre sa kṛṣṇaprerito rathaḥ //
BhāMañj, 7, 341.1 preritā kururājena śubhrapakṣā kirīṭinam /
BhāMañj, 7, 389.2 sāvegaṃ preritagajaḥ so 'tha sātyakimādravat //
BhāMañj, 7, 740.2 tatpreritaḥ pitṛvadhaṃ gautamo 'smai nyavedayat //
BhāMañj, 13, 126.1 athārjunena praṇayātpreritaḥ puṣkarekṣaṇaḥ /
BhāMañj, 13, 349.2 kāko nipatito daivānmadarthaṃ preritaḥ śaraḥ /
BhāMañj, 13, 968.1 sa kadācitsvayaṃ pitrā prerito jananīvadhe /
BhāMañj, 13, 1402.2 manmathapreritā nārī vimarṣaṃ bhajate katham //
BhāMañj, 14, 36.2 preritaḥ pāvako 'vādītsaṃvartabhayakampitaḥ //
BhāMañj, 14, 90.2 dārukapreritarathaḥ pratasthe garuḍadhvajaḥ //
Garuḍapurāṇa
GarPur, 1, 143, 17.1 tatpreritaḥ kharaścāgāddūṣaṇastriśirāstathā /
GarPur, 1, 143, 18.2 rākṣasyā prerito 'bhyāgādrāvaṇo haraṇāya hi //
GarPur, 1, 143, 19.2 sītayā prerito rāmo mārīcaṃ nijaghāna ha //
GarPur, 1, 150, 6.1 preritaḥ prerayankṣudraṃ svayaṃ sa samalaṃ marut /
GarPur, 1, 164, 2.1 pāpmabhiḥ karmabhiḥ sadyaḥ prāktanaiḥ preritā malāḥ /
Hitopadeśa
Hitop, 2, 31.6 eko vānaraḥ kālaprerita iva taṃ kīlakaṃ hastābhyāṃ dhṛtvopaviṣṭaḥ /
Kathāsaritsāgara
KSS, 2, 5, 74.1 athāstaṃ pitari prāpte prerito 'bhūtsa bandhubhiḥ /
KSS, 3, 4, 218.1 adya vidyāprayogāś ca saṃmohya preritā mayā /
KSS, 4, 1, 27.1 tatrastho 'pi sa śāpena preritas tena caikadā /
KSS, 4, 1, 69.1 iti sa prerito mātrā salajjo 'pi nṛpātmajaḥ /
KSS, 5, 3, 280.1 sa ca caraṇanatābhistābhirāveditārtho duhitṛbhirakhilābhir divyavākpreritaśca /
KSS, 6, 1, 87.1 iti sā preritā tena bhartrā rājñī jagāda tam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 39.0 īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 32.2, 2.0 tā tejoguṇaḥ ukte ājasrikaṃ ta preritaṃ 'pyatyantakledajñāpanāya uktaṃ avataraṇamiti dvādaśarātraṃ prāpayatītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 pañcoṣmāṇaḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ kuṣṭhārśaḥprabhṛtaya saṃnipātāntānāṃ tapojñānabāhulyād yathaiva rasādayo evārthe svaprabhāvotkarṣād ityarthaḥ //
Rasārṇava
RArṇ, 12, 202.2 sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 7.0 vicitrāśca te pratyayāśca vicitrapratyayāḥ nānākārasaṃniveśaviśeṣayuktāni mahābhūtāni pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ //
Skandapurāṇa
SkPur, 4, 14.2 preritaṃ devadevena nipapāta havirbhuji //
Tantrasāra
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
Āryāsaptaśatī
Āsapt, 2, 319.1 niśi viṣamakusumaviśikhapreritayor maunalabdharatirasayoḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 78.2, 8.0 iha svatantraḥ parātmanā īśvarādinā preritapravṛttir ucyate vaśī tu svayamapi pravartamāna icchāvaśāt pravartate na preritapravṛttirūpatvenepsite'nīpsite ca vartate iti svātantryavaśitvayorbhedaḥ //
ĀVDīp zu Ca, Śār., 1, 78.2, 8.0 iha svatantraḥ parātmanā īśvarādinā preritapravṛttir ucyate vaśī tu svayamapi pravartamāna icchāvaśāt pravartate na preritapravṛttirūpatvenepsite'nīpsite ca vartate iti svātantryavaśitvayorbhedaḥ //
Gorakṣaśataka
GorŚ, 1, 74.1 vāyunā śakticāreṇa preritaṃ tu mahārajaḥ /
Haribhaktivilāsa
HBhVil, 3, 89.2 yadutsavādikaṃ karma tat tvayā prerito hare /
HBhVil, 3, 110.1 ātmano vadanāmbhojapreritākṣimadhuvratāḥ /
HBhVil, 4, 280.1 yathāgnir dahate kāṣṭhaṃ vāyunā prerito bhṛśam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 57, 8.1 nṛtyagītaistathā stotraiḥ preritā sā niśā tadā /
SkPur (Rkh), Revākhaṇḍa, 67, 10.2 pārvatyā prerito devo gato 'sau dānavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 67, 79.2 vātena prerito gandho dānavo ghrāṇapīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 11.1 śarvāṇyā preritaḥ śarvaḥ purā dāruvane nṛpa /