Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Nāradasmṛti
Saṃvitsiddhi
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 16.1 yaḥ svaśāstram abhyupetya daṇḍaṃ ca maunaṃ cāpramādaṃ ca //
Mahābhārata
MBh, 1, 20, 9.3 adūrād abhyupetyainaṃ devāḥ sarṣigaṇāstadā //
MBh, 1, 119, 38.39 so 'bhyupetya tadā pārtho mātaraṃ bhrātṛvatsalaḥ /
MBh, 3, 6, 12.3 evaṃ gate samatām abhyupetya pathyaṃ teṣāṃ mama caiva bravīhi //
MBh, 3, 253, 3.1 ādityadīptāṃ diśam abhyupetya mṛgadvijāḥ krūram ime vadanti /
MBh, 5, 65, 8.3 abhyupetya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt //
MBh, 8, 45, 57.2 uvāca bhīmaṃ tarasābhyupetya rājñaḥ pravṛttis tv iha keti rājan //
MBh, 16, 5, 9.1 tapaścariṣyāmi nibodha tanme rāmeṇa sārdhaṃ vanam abhyupetya /
Nyāyasūtra
NyāSū, 1, 2, 6.0 siddhāntam abhyupetya tadvirodhī viruddhaḥ //
NyāSū, 2, 1, 60.0 abhyupetya kālabhede doṣavacanāt //
NyāSū, 5, 1, 44.0 pratiṣedhaṃ sadoṣamabhyupetya pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo matānujñā //
NyāSū, 5, 2, 24.0 siddhāntam abhyupetyāniyamāt kathāprasaṅgaḥ apasiddhāntaḥ //
Rāmāyaṇa
Rām, Yu, 47, 44.2 taṃ lakṣmaṇaḥ prāñjalir abhyupetya uvāca vākyaṃ paramārthayuktam //
Rām, Yu, 55, 50.1 tam abhyupetyādbhutaghoravīryaṃ sa kumbhakarṇo yudhi vānarendram /
Rām, Yu, 55, 69.2 jagāma khaṃ vegavad abhyupetya punaśca rāmeṇa samājagāma //
Rām, Yu, 73, 27.1 so 'bhyupetya śarān khaḍgān paṭṭasāsiparaśvadhān /
Daśakumāracarita
DKCar, 2, 2, 81.1 abhyupetyāvāṃ prāhiṇuva tasyai dūtān //
DKCar, 2, 2, 204.1 atiniṣṇātaśca madanatantre māmabhyupetya dhanamitro rahasyakathayat sakhe saiva dhanyā gaṇikādārikā yāmevaṃ bhavanmano 'bhiniviśate //
DKCar, 2, 3, 88.1 mayāpi tadabhyupetya pratyāgatam //
DKCar, 2, 4, 5.0 asti cenmamāpi ko 'pi sāhāyyadānāvakāśas tam enam abhyupetyetyapṛccham bhadra saṃnāho 'yaṃ sāhasamavagamayati //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 8, 96.0 athaiṣu dineṣu bhūyobhūyaḥ prastute 'rthe preryamāṇo mantrivṛddhena vacasābhyupetya manasaivācittajña ityavajñātavān //
Kirātārjunīya
Kir, 12, 35.2 pātum asuranidhanena vibhū bhuvam abhyupetya manujeṣu tiṣṭhataḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 16.2 dattasya punar ādānam aśuśrūṣābhyupetya ca //
NāSmṛ, 2, 5, 1.1 abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate /
NāSmṛ, 2, 5, 1.2 aśuśrūṣābhyupetyaitad vivādapadam ucyate //
Saṃvitsiddhi
SaṃSi, 1, 68.1 svarūpam abhyupetyaiva bhedābhedavikalpayoḥ /
SaṃSi, 1, 164.1 abhyupetyaiva hi brahma vivādās teṣu vādinām /
Viṣṇupurāṇa
ViPur, 6, 6, 31.2 tatas tam abhyupetyāha khāṇḍikyajanako ripum /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 31.1 praśāntam āsīnam akuṇṭhamedhasaṃ muniṃ nṛpo bhāgavato 'bhyupetya /
Kathāsaritsāgara
KSS, 4, 2, 19.1 kadācicca sa jīmūtaketū rājābhyupetya tam /
KSS, 4, 3, 5.1 sa ca mām abhyupetyaiva sānukampa ivāvadat /
KSS, 5, 3, 172.2 eko 'bhyupetya tadbhrātā śaktidevam abhāṣata //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 156.1 so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān yāvad dvārādhyakṣo 'pyahamāsam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 226, 9.1 vicārayannabhyupetya revāsāgarasaṅgamam /