Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Gokarṇapurāṇasāraḥ
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 18, 2, 53.2 upa preṣyantaṃ pūṣaṇaṃ yo vahāty añjoyānaiḥ pathibhis tatra gacchatam //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 7, 17.0 atra vapāśrapaṇī anupraharati prācīṃ viśākhāṃ pratīcīm aviśākhāṃ svāhordhvanabhasaṃ mārutaṃ gacchatam iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 16, 10.1 vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti /
Kauśikasūtra
KauśS, 5, 9, 12.0 ūrdhvanabhasaṃ mārutaṃ gacchatam iti vapāśrapaṇyāvanupraharati //
Kāṭhakasaṃhitā
KS, 3, 6, 41.0 svāhordhvanabhasaṃ mārutaṃ gacchatam //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 3.2 gṛhaṃ somasya gacchataṃ gacchad indrasya niṣkṛtam //
MS, 1, 2, 16, 5.5 svāhordhvanabhasaṃ mārutaṃ devaṃ gacchatam //
Taittirīyasaṃhitā
TS, 1, 3, 9, 2.12 svāhordhvanabhasaṃ mārutaṃ gacchatam //
TS, 6, 3, 9, 6.3 svāhordhvanabhasam mārutaṃ gacchatam ity āhordhvanabhā ha sma vai māruto devānāṃ vapāśrapaṇī praharati tenaivaine praharati viṣūcī praharati tasmād viṣvañcau prāṇāpānau //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 33.2 svasti yajamānasya gṛhān gacchatam //
VSM, 6, 16.7 svāhākṛte ūrdhvanabhasaṃ mārutaṃ gacchatam //
Āpastambaśrautasūtra
ĀpŚS, 7, 21, 3.1 pratiprasthātāhavanīye vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti prācīṃ dviśūlāṃ pratīcīm ekaśūlām /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.8 aśvināv vartir asmad āśvināv eha gacchatam iti tṛcau /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 28.2 vapāśrapaṇyau kṛtvānuprāsyati svāhākṛte ūrdhvanabhasam mārutaṃ gacchatam iti ned ime amuyāsato yābhyāṃ vapām aśiśrapāmeti //
Ṛgveda
ṚV, 1, 34, 7.2 tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam //
ṚV, 1, 34, 10.1 ā nāsatyā gacchataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ /
ṚV, 1, 47, 3.2 athādya dasrā vasu bibhratā rathe dāśvāṃsam upa gacchatam //
ṚV, 1, 135, 7.1 ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṃ gṛham indraś ca gacchatam /
ṚV, 1, 135, 7.1 ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṃ gṛham indraś ca gacchatam /
ṚV, 4, 46, 5.1 rathena pṛthupājasā dāśvāṃsam upa gacchatam /
ṚV, 4, 49, 3.1 ā na indrābṛhaspatī gṛham indraś ca gacchatam /
ṚV, 5, 75, 3.1 ā no ratnāni bibhratāv aśvinā gacchataṃ yuvam /
ṚV, 5, 75, 7.1 aśvināv eha gacchataṃ nāsatyā mā vi venatam /
ṚV, 5, 78, 1.1 aśvināv eha gacchataṃ nāsatyā mā vi venatam /
ṚV, 6, 60, 9.1 tābhir ā gacchataṃ naropedaṃ savanaṃ sutam /
ṚV, 6, 60, 14.1 ā no gavyebhir aśvyair vasavyair upa gacchatam /
ṚV, 8, 8, 1.1 ā no viśvābhir ūtibhir aśvinā gacchataṃ yuvam /
ṚV, 8, 35, 4.1 juṣethāṃ yajñam bodhataṃ havasya me viśveha devau savanāva gacchatam /
ṚV, 8, 35, 5.1 stomaṃ juṣethāṃ yuvaśeva kanyanāṃ viśveha devau savanāva gacchatam /
ṚV, 8, 35, 6.1 giro juṣethām adhvaraṃ juṣethāṃ viśveha devau savanāva gacchatam /
ṚV, 8, 35, 10.1 pibataṃ ca tṛpṇutaṃ cā ca gacchatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 73, 14.1 ā no gavyebhir aśvyaiḥ sahasrair upa gacchatam /
ṚV, 8, 85, 1.1 ā me havaṃ nāsatyāśvinā gacchataṃ yuvam /
ṚV, 8, 85, 6.1 gacchataṃ dāśuṣo gṛham itthā stuvato aśvinā /
Ṛgvedakhilāni
ṚVKh, 1, 4, 2.2 ā gacchataṃ nāsatyā śacībhir idaṃ tṛtīyaṃ savanaṃ pibāthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 3.2 sa śreṣṭha iti manye 'haṃ gacchataṃ śīghram eva hi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 8, 20.0 ime somāsa ime mandrāso 'tyā yātaṃ nivata ā no gacchataṃ havana iti yājyāḥ //