Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Ṛtusaṃhāra
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Sarvadarśanasaṃgraha
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Abhinavacintāmaṇi
Bhramarāṣṭaka
Caurapañcaśikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 3, 28, 5.1 yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ /
AVŚ, 6, 120, 3.1 yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ /
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
Gautamadharmasūtra
GautDhS, 1, 2, 25.1 śayyāsanasthānāni vihāya pratiśravaṇam //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 8, 26.1 yajamānam ṛṣayā enasāhur vihāya prajām anutapyamānāḥ /
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 8.1 yathā nadyaḥ syandamānāḥ samudre 'staṃ gacchanti nāmarūpe vihāya /
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 3.0 vihāya dauṣkṛtyam //
Vasiṣṭhadharmasūtra
VasDhS, 29, 21.2 vihāya sarvapāpāni nākapṛṣṭhe mahīyata iti //
Buddhacarita
BCar, 1, 33.1 vihāya cintāṃ bhava śāntacitto modasva vaṃśastava vṛddhibhāgī /
BCar, 1, 69.1 vihāya rājyaṃ viṣayeṣvanāsthas tīvraiḥ prayatnairadhigamya tattvam /
BCar, 5, 48.2 dayitāmapi rukmapattracitrāṃ kupitevāṅkagatāṃ vihāya vīṇām //
BCar, 8, 32.1 niśi prasuptāmavaśāṃ vihāya māṃ gataḥ kva sa chandaka manmanorathaḥ /
BCar, 8, 51.2 vihāya dhairyaṃ virurāva gautamī tatāma caivāśrumukhī jagāda ca //
BCar, 8, 81.1 iti tanayaviyogajātaduḥkhaḥ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam /
BCar, 9, 9.1 yānaṃ vihāyopayayau tatastaṃ purohito mantradhareṇa sārdham /
BCar, 9, 44.1 ślāghyaṃ hi rājyāni vihāya rājñāṃ dharmābhilāṣeṇa vanaṃ praveṣṭum /
BCar, 10, 1.1 sa rājavatsaḥ pṛthupīnavakṣāstau havyamantrādhikṛtau vihāya /
BCar, 11, 7.2 bandhūn priyānaśrumukhānvihāya prāgeva kāmān aśubhasya hetūn //
Carakasaṃhitā
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Ca, Indr., 8, 13.2 vikṛtyā na sa rogaṃ taṃ vihāyārogyamaśnute //
Ca, Cik., 1, 4, 23.1 prakṣipya ṣoḍaśīṃ mātrāṃ vihāyāyāsamaithunam /
Mahābhārata
MBh, 1, 3, 137.3 sa tad rūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa //
MBh, 1, 17, 9.1 vihāya bhagavāṃścāpi strīrūpam atulaṃ hariḥ /
MBh, 1, 86, 17.6 vihāya matsaraṃ stainyaṃ darpaṃ dambhaṃ ca paiśunam /
MBh, 1, 110, 40.1 uṣṇam aśru vimuñcantastaṃ vihāya mahīpatim /
MBh, 1, 120, 12.1 sa vihāyāśramaṃ taṃ ca tāṃ caivāpsarasaṃ muniḥ /
MBh, 1, 133, 12.2 gṛhān vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ //
MBh, 1, 179, 22.13 vinyasya mālāṃ vinayena tasthau vihāya rājñaḥ sahasā nṛpātmajā //
MBh, 1, 180, 16.17 visismiye cāpi bhayaṃ vihāya tasthau dhanur gṛhya mahendrakarmā //
MBh, 2, 5, 54.2 avihāya mahārāja vihaṃsi samare ripūn //
MBh, 2, 60, 17.2 vihāya mānaṃ punar eva sabhyān uvāca kṛṣṇāṃ kim ahaṃ bravīmi //
MBh, 3, 26, 10.2 vihāya bhogān acarad vaneṣu neśe balasyeti cared adharmam //
MBh, 3, 26, 12.2 vihāya rāṣṭrāṇi vasūni caiva neśe balasyeti cared adharmam //
MBh, 3, 41, 26.2 vihāya taṃ patagamaharṣisevitaṃ jagāma khaṃ puruṣavarasya paśyataḥ //
MBh, 3, 173, 9.1 tavājñayā pārthiva nirviśaṅkā vihāya mānaṃ vicaran vanāni /
MBh, 3, 191, 23.2 vihāya vṛttaṃ pāpiṣṭhaṃ dharmam evābhisaṃśrayet //
MBh, 3, 222, 18.1 ahaṃkāraṃ vihāyāhaṃ kāmakrodhau ca sarvadā /
MBh, 3, 271, 2.3 karajair atudaṃścānye vihāya bhayam uttamam //
MBh, 3, 295, 2.3 vihāya kāmyakaṃ rājā saha bhrātṛbhir acyutaḥ //
MBh, 4, 8, 23.2 vihāya māṃ varārohe tvāṃ gacchet sarvacetasā //
MBh, 4, 16, 5.1 tata utthāya rātrau sā vihāya śayanaṃ svakam /
MBh, 4, 49, 23.2 vihāya saṃgrāmaśiraḥ prayāto vaikartanaḥ pāṇḍavabāṇataptaḥ //
MBh, 4, 60, 1.2 bhīṣme tu saṃgrāmaśiro vihāya palāyamāne dhṛtarāṣṭraputraḥ /
MBh, 4, 60, 16.2 vihāya kīrtiṃ vipulaṃ yaśaśca yuddhāt parāvṛtya palāyase kim /
MBh, 4, 60, 18.2 na hīha duryodhanatā tavāsti palāyamānasya raṇaṃ vihāya //
MBh, 5, 22, 27.2 samprādravaṃścedipatiṃ vihāya siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye //
MBh, 5, 32, 14.1 ajātaśatrustu vihāya pāpaṃ jīrṇāṃ tvacaṃ sarpa ivāsamarthām /
MBh, 6, BhaGī 2, 22.1 vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi /
MBh, 6, BhaGī 2, 22.2 tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī //
MBh, 6, BhaGī 2, 71.1 vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ /
MBh, 6, 51, 12.1 tad vihāya dhanuśchinnaṃ saubhadraḥ paravīrahā /
MBh, 6, 70, 10.3 vihāya samare rājan sātyakiṃ yuddhadurmadam //
MBh, 6, 81, 21.2 vihāya bandhūn atha sodarāṃśca kva yāsyase nānurūpaṃ tavedam //
MBh, 6, 81, 34.1 vihāya sarve tava putram ugraṃ pātaṃ gadāyāḥ parihartukāmāḥ /
MBh, 6, 107, 8.1 vihāya rākṣasaṃ yuddhe śaineyo rathināṃ varaḥ /
MBh, 7, 16, 47.1 vihāyainaṃ tataḥ pārthastrigartān pratyayād balī /
MBh, 7, 55, 18.2 vihāya phalakāle māṃ sugṛddhāṃ tava darśane //
MBh, 8, 35, 32.2 vihāya samare bhīmaṃ dudruvur vai diśo daśa //
MBh, 8, 39, 36.2 pārtho 'payātaḥ śīghraṃ vai vihāya mahatīṃ camūm //
MBh, 8, 40, 3.1 bhīmasenas tataḥ karṇaṃ vihāya rathasattamam /
MBh, 8, 49, 106.1 ity evam uktvā sahasotpapāta rājā tatas tacchayanaṃ vihāya /
MBh, 8, 65, 44.1 athāpalāyanta vihāya karṇaṃ tavātmajāḥ kuravaś cāvaśiṣṭāḥ /
MBh, 8, 68, 59.2 vihāya madrādhipatiṃ patiṃ ca duryodhanaṃ bhārata bhāratānām //
MBh, 8, 68, 62.1 vihāya tān bāṇagaṇān athāgatau suhṛdvṛtāv apratimānavikramau /
MBh, 9, 2, 10.2 andhaṃ vṛddhaṃ ca māṃ vīra vihāya kva nu gacchasi //
MBh, 9, 40, 23.1 ṛṣiḥ prasannastasyābhūt saṃrambhaṃ ca vihāya saḥ /
MBh, 10, 8, 9.2 advāreṇābhyavaskandya vihāya bhayam ātmanaḥ //
MBh, 11, 20, 14.2 pitṝnmāṃ caiva duḥkhārtāṃ vihāya kva gamiṣyasi //
MBh, 12, 104, 22.1 vihāya kāmaṃ krodhaṃ ca tathāhaṃkāram eva ca /
MBh, 12, 160, 62.2 raudraṃ rūpaṃ vihāyāśu cakre rūpaṃ śivaṃ śivaḥ //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 211, 46.2 vihāya yo gacchati sarvam eva kṣaṇena gatvā na nivartate ca //
MBh, 12, 212, 48.2 vihāya gacchaty anavekṣamāṇas tathā vimukto vijahāti duḥkham //
MBh, 12, 212, 49.2 tathā hyasau sukhaduḥkhe vihāya muktaḥ parārdhyāṃ gatim etyaliṅgaḥ //
MBh, 12, 313, 30.2 vihāya dehaṃ nirmukto nirdvaṃdvaḥ praśamaṃ gataḥ //
MBh, 14, 19, 12.1 vihāya sarvasaṃkalpān buddhyā śārīramānasān /
MBh, 14, 60, 36.2 vihāya śokaṃ durdharṣaṃ śrāddham asya hyakalpayat //
MBh, 14, 61, 1.3 vihāya śokaṃ dharmātmā dadau śrāddham anuttamam //
Rāmāyaṇa
Rām, Ay, 18, 18.2 vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ //
Rām, Ay, 33, 8.1 lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe /
Rām, Ay, 34, 6.2 vihāya vasane sūkṣme tāpasācchādam ātmajam //
Rām, Ay, 46, 7.2 yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam //
Rām, Ay, 60, 4.1 vihāya māṃ gato rāmo bhartā ca svargato mama /
Rām, Ār, 47, 8.1 sa parivrājakacchadma mahākāyo vihāya tat /
Rām, Ār, 47, 14.1 yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam /
Rām, Ār, 52, 28.2 vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānam alakṣyadarśanāḥ //
Rām, Ār, 55, 14.2 vihāya sītāṃ vijane vane rākṣasasevite //
Rām, Ār, 55, 16.1 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām /
Rām, Ār, 57, 25.2 udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm //
Rām, Ki, 19, 8.2 taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ //
Rām, Ki, 20, 6.2 gatāsur api yāṃ gātrair māṃ vihāya niṣevase //
Rām, Ki, 20, 22.1 kim aṅgadaṃ sāṅgada vīrabāho vihāya yāsy adya cirapravāsam /
Rām, Ki, 20, 22.2 na yuktam evaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyaputra gantum //
Rām, Ki, 20, 23.2 sahāyinīm adya vihāya vīra yamakṣayaṃ gacchasi durvinītam //
Rām, Ki, 23, 7.2 mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada //
Rām, Ki, 48, 5.1 vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām /
Rām, Su, 20, 41.2 vihāya sītāṃ madanena mohitaḥ svam eva veśma praviveśa bhāsvaram //
Rām, Su, 31, 22.1 sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ /
Rām, Su, 44, 26.2 vihāya nyapatad bhūmau durdharastyaktajīvitaḥ //
Rām, Su, 45, 33.2 tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam //
Rām, Yu, 23, 16.1 upaśeṣe mahābāho māṃ vihāya tapasvinīm /
Rām, Yu, 80, 13.2 mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ //
Rām, Yu, 80, 15.2 mama śalyam anuddhṛtya kva gato 'si vihāya naḥ //
Rām, Utt, 53, 19.1 sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam /
Saundarānanda
SaundĀ, 3, 1.2 śrīmadabhayam anuraktajanaṃ sa vihāya niścitamanā vanaṃ yayau //
SaundĀ, 4, 38.2 vihāya veṣaṃ madanānurūpaṃ satkārayogyaṃ sa vapurbabhāra //
SaundĀ, 5, 43.1 yadā narendrāśca kuṭumbinaśca vihāya bandhūṃśca parigrahāṃśca /
SaundĀ, 6, 16.2 tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satīṃ māmāgamad vihāya //
SaundĀ, 7, 12.2 kāmāgnināntarhṛdi dahyamāno vihāya dhairyaṃ vilalāpa tattat //
SaundĀ, 8, 30.1 puruṣaśca vihāya yaḥ kaliṃ punaricchet kalimeva sevitum /
SaundĀ, 8, 30.2 sa vihāya bhajeta bāliśaḥ kalibhūtāmajitendriyaḥ priyām //
SaundĀ, 15, 66.1 suvarṇahetorapi pāṃsudhāvakau vihāya pāṃsūn bṛhato yathāditaḥ /
SaundĀ, 15, 67.1 vimokṣahetorapi yuktamānaso vihāya doṣān bṛhatastathāditaḥ /
SaundĀ, 18, 46.1 yathā hi ratnākarametya durmatirvihāya ratnānyasato maṇīn haret /
SaundĀ, 18, 57.1 vihāya tasmādiha kāryamātmanaḥ kuru sthirātman parakāryamapyatho /
Agnipurāṇa
AgniPur, 6, 30.1 uṣitvā tamasātīre rātrau paurān vihāya ca /
AgniPur, 8, 13.2 tac chrutvā prāha sampātir vihāya kapibhakṣaṇaṃ //
Bodhicaryāvatāra
BoCA, 1, 12.1 kadalīva phalaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 50.1 mayā tu dāpitān anyān krudhyann iva vihāya saḥ /
BKŚS, 12, 49.2 devīṃ vihāya sāvitrīṃ kim anyac cintayāmy aham //
BKŚS, 15, 37.2 anyad uccalitāḥ sthānaṃ vihāyemāṃ purīm iti //
BKŚS, 18, 680.1 hāryaputra kva yāto 'si hatasneha vihāya mām /
Daśakumāracarita
DKCar, 1, 2, 13.1 tathā iti rājavāhanaḥ sākaṃ mātaṅgena namitottamāṅgena vihāyārdharātre nidrāparatantraṃ mitragaṇaṃ vanāntaramavāpa /
DKCar, 1, 4, 10.3 tataḥ kānanabhūmiṣu bhavantamanveṣṭumudyuktaṃ māṃ paramamitraṃ bandhupālo niśamyāvadat sakalaṃ dharaṇitalamapāramanveṣṭumakṣamo bhavānmanoglāniṃ vihāya tūṣṇīṃ tiṣṭhatu /
DKCar, 1, 4, 16.1 sā rahasyasaṃjātaviśrambhatayā vihāya lajjābhaye śanairabhāṣata saumya mānasāro mālavādhīśvaro vārdhakyasya prabalatayā nijanandanaṃ darpasāramujjayinyāmabhyaṣiñcat /
DKCar, 2, 8, 20.0 tena hīnaḥ satorapyāyataviśālayor locanayor andha eva janturarthadarśaneṣvasāmarthyāt ato vihāya bāhyavidyāsvabhiṣaṅgam āgamaya daṇḍanītiṃ kulavidyām //
Harivaṃśa
HV, 25, 16.2 vihāya mathurāṃ ramyāṃ mānayantaḥ pinākinam /
Kirātārjunīya
Kir, 1, 42.1 vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām /
Kir, 1, 44.2 vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ sañ juhudhīha pāvakam //
Kir, 2, 44.1 praṇatipravaṇān vihāya naḥ sahajasnehanibaddhacetasaḥ /
Kir, 3, 35.1 tān bhūridhāmnaścaturo 'pi dūraṃ vihāya yāmān iva vāsarasya /
Kir, 4, 25.1 vihāya vāñchām udite madātyayād araktakaṇṭhasya rute śikhaṇḍinaḥ /
Kir, 7, 31.1 prasthānaśramajanitāṃ vihāya nidrām āmukte gajapatinā sadānapaṅke /
Kir, 8, 20.2 vihāya niḥsāratayeva bhūruhān padaṃ vanaśrīr vanitāsu saṃdadhe //
Kir, 9, 16.1 rātrirāgamalināni vikāsaṃ paṅkajāni rahayanti vihāya /
Kumārasaṃbhava
KumSaṃ, 3, 1.1 tasmin maghonas tridaśān vihāya sahasram akṣṇāṃ yugapat papāta /
Kātyāyanasmṛti
KātySmṛ, 1, 862.1 klībaṃ vihāya patitaṃ yā punar labhate patim /
Kāvyālaṃkāra
KāvyAl, 3, 11.2 vihāyopanataṃ rājyaṃ yathā vanamupāgamat //
Kūrmapurāṇa
KūPur, 2, 1, 28.2 vihāya tāpasaṃ rūpaṃ saṃsthitaṃ svena tejasā //
KūPur, 2, 18, 30.2 vihāya saṃdhyāpraṇatiṃ sa yāti narakāyutam //
KūPur, 2, 35, 18.2 ekamīśārcanarataṃ vihāyānyaṃ niṣūdaya //
KūPur, 2, 37, 130.2 vihāya sāṃkhyaṃ vimalamakurvanta pariśramam //
Liṅgapurāṇa
LiPur, 1, 77, 52.1 tyajeddehaṃ vihāyānnaṃ śivaloke mahīyate /
Matsyapurāṇa
MPur, 7, 50.2 vihāya devasadanaṃ tacchuśrūṣuravasthitaḥ //
MPur, 20, 34.1 tvayā modakacūrṇaṃ tu māṃ vihāya vineṣyatā /
MPur, 150, 211.1 vyabudhyatāhiparyaṅke yoganidrāṃ vihāya tu /
MPur, 153, 151.1 athāsuraḥ prekṣya mahāstramāhitaṃ vihāya māyāmavanau vyatiṣṭhata /
MPur, 154, 68.2 tato vihāya śarvastāṃ viśrānto narmapūrvakam //
MPur, 154, 444.1 vihāyodagrasarpendrakaṭakena svapāṇinā /
MPur, 154, 456.2 vṛthā yamaḥ prakaṭitadantakoṭaraṃ tvamāyudhaṃ vahasi vihāya saṃbhramam //
MPur, 171, 70.2 sarvaṃ vihāya ya imaṃ paṭhetpauṣkarakaṃ hareḥ //
Suśrutasaṃhitā
Su, Cik., 28, 11.2 tvacaṃ vihāya bilvasya mūlakvāthaṃ dine dine //
Su, Utt., 51, 4.1 vihāya prakṛtiṃ vāyuḥ prāṇo 'tha kaphasaṃyutaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
Viṣṇupurāṇa
ViPur, 2, 13, 34.2 vihāya mātaraṃ bhūyaḥ sālagrāmam upāyayau //
ViPur, 4, 24, 134.1 dṛṣṭvā mamatvādṛtacittam ekaṃ vihāya māṃ mṛtyupathaṃ vrajantam /
ViPur, 5, 20, 40.2 yuveva vasudevo 'bhūdvihāyābhyāgatāṃ jarām //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 27.1 gajagavayamṛgendrā vahnisaṃtaptadehāḥ suhṛda iva sametā dvaṃdvabhāvaṃ vihāya /
ṚtuS, Dvitīyaḥ sargaḥ, 14.1 vipattrapuṣpāṃ nalinīṃ samutsukā vihāya bhṛṅgāḥ śrutihārinisvanāḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 13.1 nṛtyaprayogarahitāñśikhino vihāya haṃsānupaiti madano madhurapragītān /
ṚtuS, Tṛtīyaḥ sargaḥ, 27.1 strīṇāṃ vihāya vadaneṣu śaśāṅkalakṣmīṃ kāmyaṃ ca haṃsavacanaṃ maṇinūpureṣu /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 15.1 gurūṇi vāsāṃsi vihāya tūrṇaṃ tanūni lākṣārasarañjitāni /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 5.1 dakṣiṇapārśvaspandanam iṣṭaṃ hṛdayaṃ vihāya pṛṣṭhaṃ ca /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 5.0 suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 1.2 vihāya vairiṇaṃ kāmam arthaṃ cānarthasaṅkulam /
Aṣṭāvakragīta, 13, 1.3 tyāgādāne vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 13, 6.2 nāśollāsau vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 13, 7.2 śubhāśubhe vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 18, 69.2 vihāya śuddhabodhasya kiṃ kṛtyam avaśiṣyate //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 34.2 sā śrīḥ svavāsam aravindavanaṃ vihāya yatpādasaubhagam alaṃ bhajate 'nuraktā //
BhāgPur, 1, 17, 29.1 taṃ jighāṃsum abhipretya vihāya nṛpalāñchanam /
BhāgPur, 1, 19, 5.1 atho vihāyemam amuṃ ca lokaṃ vimarśitau heyatayā purastāt /
BhāgPur, 1, 19, 21.1 sarve vayaṃ tāvadihāsmahe 'tha kalevaraṃ yāvadasau vihāya /
BhāgPur, 4, 4, 3.1 tato viniḥśvasya satī vihāya taṃ śokena roṣeṇa ca dūyatā hṛdā /
BhāgPur, 4, 26, 4.2 vihāya jāyāmatadarhāṃ mṛgavyasanalālasaḥ //
BhāgPur, 11, 8, 31.1 santaṃ samīpe ramaṇaṃ ratipradaṃ vittapradaṃ nityam imaṃ vihāya /
Bhāratamañjarī
BhāMañj, 7, 235.2 pariṣvajasva hā putra kva yāto 'si vihāya mām //
BhāMañj, 7, 396.2 vihāya samaraṃ tūrṇaṃ bhāradvājāntikaṃ yayau //
BhāMañj, 12, 38.2 bhūmimāliṅgya kiṃ śeṣe priyāmadya vihāya mām //
BhāMañj, 13, 253.1 te vihāya rathāṃstūrṇaṃ praṇipatya pitāmaham /
BhāMañj, 13, 486.1 ityuktvā śakrasadanaṃ yayau lakṣmīrvihāya tam /
BhāMañj, 15, 48.2 vihāya rājasaṃ bhāvaṃ babhūva jñānanirbharaḥ //
Garuḍapurāṇa
GarPur, 1, 50, 24.1 vihāya sandhyāpraṇatiṃ sa yāti narakāyutam /
GarPur, 1, 111, 25.2 saddārakā hyadhanapāṇḍusutāḥ śrutā hi duḥkhaṃ vihāya punareva sukhaṃ prapannāḥ //
Hitopadeśa
Hitop, 1, 47.3 vinaśvare vihāyāsthāṃ yaśaḥ pālaya mitra me //
Hitop, 2, 117.3 vihāya śīghraṃ vanitā vrajanti narāntaraṃ śīlaguṇādihīnam //
Kathāsaritsāgara
KSS, 3, 2, 98.1 āgatāvantikā devi kimapyasmānvihāya tu /
KSS, 3, 4, 289.1 ekasmiṃśca dine suptāṃ rājaputrīṃ vihāya tām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 9.3 balavadviśeṣaśāstravyatikarajātaṃ vihāya karmaikam //
Rasahṛdayatantra
RHT, 1, 27.2 śreyaḥ paraṃ kimanyat śarīramajarāmaraṃ vihāyaikam //
RHT, 17, 8.1 mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti /
Rasamañjarī
RMañj, 2, 52.1 kajjalābho yadā sūto vihāya ghanacāpalam /
Rasaratnasamuccaya
RRS, 1, 54.2 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikam //
Rasaratnākara
RRĀ, R.kh., 4, 46.1 kajjalābho yadā sūto vihāya ghanacāpalam /
Rasendrasārasaṃgraha
RSS, 1, 56.2 kajjalābho yadā sūto vihāya ghanacāpalam //
Rasādhyāya
RAdhy, 1, 47.1 kajjalābho yadā sūto vihāya ghanacāpalam /
Rasārṇava
RArṇ, 11, 199.1 nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam /
RArṇ, 11, 208.1 khoṭādayastu ye pañca vihāya jalukākṛti /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 15.2 nānāvarṇo bhavet sūto vihāya ghanacāpalam /
SDS, Rāseśvaradarśana, 38.3 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikamiti //
Tantrāloka
TĀ, 6, 178.2 śaktimantaṃ vihāyānyaṃ śaktiḥ kiṃ yāti nedṛśam //
Ānandakanda
ĀK, 1, 4, 93.1 kiṭṭaṃ vihāya taṃ sūtaṃ pūrvavacca trivārakam /
ĀK, 1, 13, 8.1 vihāya tadraktavastraṃ snātvā kṣīramahodadhau /
Āryāsaptaśatī
Āsapt, 2, 607.2 kenāśrāvi pikānāṃ kuhūṃ vihāyetaraḥ śabdaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 24.2 vṛṇīṣva puttraṃ sakalaṃ vihāya duḥkhaṃ pratīcchasva sukhaṃ hi cemam //
Śukasaptati
Śusa, 16, 2.9 evaṃ nirbandhe kṛte 'pi sā suptaṃ patiṃ vihāya bahirgatā /
Abhinavacintāmaṇi
ACint, 1, 5.1 sadyollasan mādhavalakṣaṇānāṃ kramaṃ vihāyāśu vibodhanārtham /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 2.1 gandhāḍhyāṃ navamallikāṃ madhukarastyaktvā gato yūthikāṃ daivāttāṃ ca vihāya campakavanaṃ paścāt sarojaṃ gataḥ /
Caurapañcaśikā
CauP, 1, 27.1 adyāpi vismayakarīṃ tridaśān vihāya buddhir balāc calati me kim ahaṃ karomi /
Haribhaktivilāsa
HBhVil, 3, 312.2 vihāya sandhyāpraṇatiṃ sa yāti narakāyutam //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 96.1 pittolbaṇatvāt prathamāmbudhārāṃ vihāya niḥsāratayānty adhārām /
HYP, Tṛtīya upadeshaḥ, 111.2 nidrāṃ vihāya sā śaktir ūrdhvam uttiṣṭhate haṭhāt //
Janmamaraṇavicāra
JanMVic, 1, 140.0 vāsāṃsi jīrṇāni yathā vihāya //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 3.2 kajjalābho yadā sūto vihāya ghanacāpalam /
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
MuA zu RHT, 3, 29.1, 7.0 punarjīvaḥ ajīve prakāśatvābhāvaḥ svatvaṃ vihāya malinopādhikatvānnirupādhāv upādhisampattiriti tātparyārthaḥ //
MuA zu RHT, 4, 6.2, 1.0 vajrābhraṃ vihāya pinākanāgabhekāḥ satvamocane'samarthā iti darśayannāha śvetetyādi //
MuA zu RHT, 4, 14.2, 6.0 vā sukhapradaṃ iti pāṭhaḥ asmin yoge bahukleśaṃ vihāya sukhena cāraṇaṃ bhavatīti vikalpārthaḥ //
MuA zu RHT, 5, 29.2, 5.0 tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ //
MuA zu RHT, 16, 33.2, 2.0 sūte sarito bījena grāsanyāyaṃ vihāya samena bījenānusārito yaḥ sa koṭisaṃkhyāṃ dhātūnāmiti śeṣaḥ sūto vidhyati //
MuA zu RHT, 17, 8.2, 2.0 mākṣikasattvaṃ tāpyasāraṃ nāgaḥ sīsakaḥ taṃ vihāya nānyatkimapyasti krāmaṇaṃ na krāmaṇamiti bhāvaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 9.2, 4.0 kāṣṭhāṃ prāptau pītaraktavarṇau paripūrṇau vihāya caturdaśavarṇapūrṇaṃ khanijaṃ bhavati //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 78.3, 4.0 mṛgacāriṇā mṛgasahitaṃ vane carati saṃsāraṃ vihāya viriktena kenacidvaravārtikena //
RRSṬīkā zu RRS, 10, 44.3, 3.0 sā ca talabhāgam ārabhyopari caturaṅgulabhāgaṃ vihāya tadupari valayena kaṭakena samanvitāṃ tāṃ kṛtvā valayopari prabhūtacchidrayuktāṃ cakrīṃ nikṣipya tatra kokilāṃśca dattvā vaṅkanālataḥ pradhamet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 60.1 vihāya revāṃ surasindhusevyāṃ tattīrasaṃsthaṃ ca haraṃ hariṃ ca /
SkPur (Rkh), Revākhaṇḍa, 54, 10.2 vilalāpāturā mātā kva gato māṃ vihāya vai /
SkPur (Rkh), Revākhaṇḍa, 227, 40.1 arthavādabhavāṃ śaṅkāṃ vihāya bharatarṣabha /
Sātvatatantra
SātT, 2, 7.1 dṛṣṭvā dṛśārdhavayasāpi vihāya mātur dehaṃ dhruvaṃ madhuvane tapasābhitaptam /