Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1209
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā / (1.1) Par.?
anvabhāṣata vākyaṃ tu vinayajño vinītavat // (1.2) Par.?
tyaktabhogasya me rājan vane vanyena jīvataḥ / (2.1) Par.?
kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ // (2.2) Par.?
yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ / (3.1) Par.?
rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam // (3.2) Par.?
tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate / (4.1) Par.?
sarvāṇy evānujānāmi cīrāṇy evānayantu me // (4.2) Par.?
khanitrapiṭake cobhe mamānayata gacchataḥ / (5.1) Par.?
caturdaśa vane vāsaṃ varṣāṇi vasato mama // (5.2) Par.?
atha cīrāṇi kaikeyī svayam āhṛtya rāghavam / (6.1) Par.?
uvāca paridhatsveti janaughe nirapatrapā // (6.2) Par.?
sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te / (7.1) Par.?
sūkṣmavastram avakṣipya munivastrāṇy avasta ha // (7.2) Par.?
lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe / (8.1) Par.?
tāpasāc chādane caiva jagrāha pitur agrataḥ // (8.2) Par.?
athātmaparidhānārthaṃ sītā kauśeyavāsinī / (9.1) Par.?
samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva // (9.2) Par.?
sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ / (10.1) Par.?
gandharvarājapratimaṃ bhartāram idam abravīt / (10.2) Par.?
kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ // (10.3) Par.?
kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā / (11.1) Par.?
tasthau hy akuśalā tatra vrīḍitā janakātmajā // (11.2) Par.?
tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ / (12.1) Par.?
cīraṃ babandha sītāyāḥ kauśeyasyopari svayam // (12.2) Par.?
tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat / (13.1) Par.?
pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti // (13.2) Par.?
sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt / (14.1) Par.?
kaikeyi kuśacīreṇa na sītā gantum arhati // (14.2) Par.?
nanu paryāptam etat te pāpe rāmavivāsanam / (15.1) Par.?
kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ // (15.2) Par.?
evaṃ bruvantaṃ pitaraṃ rāmaḥ samprasthito vanam / (16.1) Par.?
avākśirasam āsīnam idaṃ vacanam abravīt // (16.2) Par.?
iyaṃ dhārmika kausalyā mama mātā yaśasvinī / (17.1) Par.?
vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite // (17.2) Par.?
mayā vihīnāṃ varada prapannāṃ śokasāgaram / (18.1) Par.?
adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi // (18.2) Par.?
imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ jananīṃ mamārhasi / (19.1) Par.?
yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet // (19.2) Par.?
Duration=0.076982975006104 secs.