Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Yogasūtra
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 38.1 atītavyavahārān grāsācchādanair bibhṛyuḥ //
BaudhDhS, 2, 7, 15.2 anāgatāṃ tu ye pūrvām anatītāṃ tu paścimām /
Bhāradvājagṛhyasūtra
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
BhārGS, 3, 21, 3.0 evaṃ naimittikeṣv atīteṣu prāyaścittam //
BhārGS, 3, 21, 5.0 pitṛyajñe 'tīte pakṣātyaye sopavāsaḥ kārya iti siddham //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 27.0 saptātītān saptānāgatān ātmānaṃ ca pañcadaśaṃ tārayate //
Khādiragṛhyasūtra
KhādGS, 2, 4, 2.0 tasyā ṣoḍaśād anatītaḥ kālaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 35.0 ā ṣoḍaśādvarṣādbrāhmaṇasya nātītaḥ kālo bhavati //
PārGS, 3, 10, 45.0 atītaścedekarātraṃ trirātraṃ vā //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 2.0 atīte sāvitrīpatitā bhavanti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 71.1 ā ṣoḍaśād brāhmaṇasya nātītaḥ kālaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 7.0 ā paurṇamāsād darśasyānatītaḥ kāla ā darśāt paurṇamāsasya //
ŚāṅkhGS, 1, 11, 2.1 tasyāṃ rātryām atīte niśākāle //
ŚāṅkhGS, 2, 1, 6.0 ā ṣoᄆaśād varṣād brāhmaṇasyānatītaḥ kālaḥ //
ŚāṅkhGS, 5, 7, 3.0 tato 'tīte daśāha utsaṅge mātuḥ kumārakaṃ sthāpayitvā //
Avadānaśataka
AvŚat, 1, 7.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 2, 8.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 3, 3.34 asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti /
AvŚat, 3, 11.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 4, 9.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 6, 9.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 7, 10.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 8, 7.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 9, 9.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 10, 8.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 11, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 12, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 13, 7.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 14, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 15, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradamano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 16, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 17, 8.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 17, 16.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prabodhano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 18, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradhvajo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 19, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣemaṃkaro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 20, 4.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 20, 12.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani pūrṇo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 21, 2.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam /
AvŚat, 22, 4.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 23, 6.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
Aṣṭasāhasrikā
ASāh, 1, 18.9 kalpayitvā dvāvantāvabhiniviśante abhiniviśya tannidānamupalambhaṃ niśritya atītān dharmān kalpayanti anāgatān dharmān kalpayanti pratyutpannān dharmān kalpayanti te kalpayitvā nāmarūpe 'bhiniviṣṭāḥ /
ASāh, 3, 10.2 tatkasya hetoḥ tatra hi atītānāgatapratyutpannāstathāgatā arhantaḥ samyaksaṃbuddhā abhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca ye sarvasattvānām abhayam avairam anuttrāsaṃ prabhāvayanti prakāśayanti /
ASāh, 3, 13.2 prajñāpāramitāṃ hi bhagavan satkurvatā gurukurvatā mānayatā pūjayatā arcayatā apacāyatā kulaputreṇa vā kuladuhitrā vā atītānāgatapratyutpannā buddhā bhagavanto buddhajñānaparijñāteṣu sarvalokadhātuṣu atyantatayā satkṛtā gurukṛtā mānitāḥ pūjitā arcitā apacāyitāś ca bhavanti /
ASāh, 4, 2.18 tasmāttarhi bhagavan prajñāpāramitāyāṃ pūjitāyām atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhavati //
ASāh, 4, 4.2 ye 'pi te kauśika abhūvannatīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.16 yaccātītaṃ tatkṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam yadapyanāgataṃ tadapyasaṃprāptam pratyutpannasya sthitirnopalabhyate yacca nopalabhyate tannaiva nimittaṃ na viṣayaḥ /
ASāh, 6, 10.35 evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārtham ajānānā yathābhūtamartham anavabudhyamānā evamavavadiṣyanti evamanuśāsiṣyanti ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 15.3 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca bodhisattvapratyekabuddhaśrāvakayānikānāṃ pudgalānāṃ yaiś ca tatra anyair api sattvaiḥ kuśalamūlānyavaropitānyavaropayiṣyante 'varopyante ca tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodate /
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 7, 10.15 asyāḥ khalu punaḥ subhūte prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratyākhyātā bhavati pratikṣiptā bhavati pratikruṣṭā bhavati /
ASāh, 7, 10.19 sarvajñatāyām abhyākhyātāyām atītānāgatapratyutpannā buddhā bhagavanto 'bhyākhyātā bhavanti /
ASāh, 7, 13.7 buddhabodhau pratibādhitāyām atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratibādhitā bhavati /
ASāh, 8, 5.9 atīteṣu dharmeṣvatītā dharmā iti saṃjānīte saṅgaḥ /
ASāh, 8, 5.9 atīteṣu dharmeṣvatītā dharmā iti saṃjānīte saṅgaḥ /
ASāh, 8, 8.4 iti hi so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ ye anāsravā dharmāstānanumode ityanumodya anumodanāsahagataṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 8.5 yā khalu punaḥ subhūte dharmāṇāṃ dharmatā na sā atītā vā anāgatā vā pratyutpannā vā /
ASāh, 8, 8.6 yā nātītā nānāgatā na pratyutpannā sā tryadhvanirmuktā /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.5 nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 12, 1.16 ye 'pi kecitsubhūte atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 24.0 dvitīyā śritātītapatitagatātyastaprāptāpannaiḥ //
Buddhacarita
BCar, 1, 19.1 mahoragā dharmaviśeṣatarṣād buddheṣvatīteṣu kṛtādhikārāḥ /
Carakasaṃhitā
Ca, Sū., 11, 22.1 evaṃ vyavasyantyatītaṃ bījāt phalamanāgatam /
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 65.2 pratijñāhāniḥ abhyanujñā kālātītavacanam ahetuḥ nyūnam adhikaṃ vyartham anarthakaṃ punaruktaṃ viruddhaṃ hetvantaram arthāntaraṃ ca nigrahasthānam //
Ca, Śār., 1, 88.1 ebhiḥ prasiddhavacanairatītāgamanaṃ matam /
Ca, Śār., 1, 88.2 kālaścāyam atītānām artīnāṃ punarāgataḥ //
Ca, Śār., 1, 89.2 atītānāṃ praśamanaṃ vedanānāṃ taducyate //
Ca, Cik., 3, 161.1 jvaritaṃ ṣaḍahe 'tīte laghvannapratibhojitam /
Ca, Si., 12, 44.1 atītānāgatāvekṣāsvasaṃjñohyasamuccayāḥ /
Lalitavistara
LalVis, 7, 39.2 bhagavānāha yā gatir buddhabodhim antardhāyāpyatītānāgatapratyutpannāṃśca buddhān bhagavato 'tyākhyāya tāṃ te gatiṃ gamiṣyanti //
LalVis, 7, 82.5 atītānāmapi bhikṣavo bodhisattvānāṃ saptarātrajātānāṃ janetryaḥ kālamakurvanta /
Mahābhārata
MBh, 1, 1, 192.2 atītān āgatān vāpi vartamānās tathā budhāḥ /
MBh, 1, 1, 193.1 atītānāgatā bhāvā ye ca vartanti sāmpratam /
MBh, 1, 65, 32.1 atītakāle durbhikṣe yatraitya punar āśramam /
MBh, 1, 84, 18.1 tatrasthaṃ māṃ devasukheṣu saktaṃ kāle 'tīte mahati tato 'timātram /
MBh, 1, 143, 16.7 divyajñānena paśyāmi atītānāgatān aham /
MBh, 1, 154, 8.1 tatastu pṛṣate 'tīte sa rājā drupado 'bhavat /
MBh, 1, 190, 14.1 idaṃ ca tatrādbhutarūpam uttamaṃ jagāda viprarṣir atītamānuṣam /
MBh, 1, 212, 1.100 atītasamaye kāle sodaryāṇāṃ dhanaṃjayaḥ /
MBh, 1, 221, 17.1 tata eṣyāmyatīte 'gnau vihartuṃ pāṃsusaṃcayam /
MBh, 2, 5, 33.1 amātyān upadhātītān pitṛpaitāmahāñ śucīn /
MBh, 2, 42, 26.2 atītavākpathe kāle prekṣamāṇā janārdanam //
MBh, 3, 60, 36.2 atītavākpathe kāle śaśāpainaṃ ruṣā kila //
MBh, 3, 91, 25.2 mārgaśīrṣyām atītāyāṃ puṣyeṇa prayayus tataḥ //
MBh, 3, 189, 14.2 etat te sarvam ākhyātam atītānāgataṃ mayā /
MBh, 3, 189, 24.1 na te 'styaviditaṃ kiṃcid atītānāgataṃ bhuvi /
MBh, 3, 297, 65.2 atītānāgate cobhe sa vai sarvadhanī naraḥ //
MBh, 4, 61, 23.2 atītakāmo yudhi so 'tyamarṣī rājā viniḥśvasya babhūva tūṣṇīm //
MBh, 5, 43, 21.3 atītānāgatebhyaśca mukto hyetaiḥ sukhī bhavet //
MBh, 5, 48, 7.3 jvalantau rocamānau ca vyāpyātītau mahābalau //
MBh, 5, 88, 28.3 dvibāhuḥ spardhate nityam atītenāpi keśava //
MBh, 6, 16, 8.2 paracittasya vijñānam atītānāgatasya ca //
MBh, 6, BhaGī 4, 22.1 yadṛcchālābhasaṃtuṣṭo dvaṃdvātīto vimatsaraḥ /
MBh, 6, BhaGī 14, 21.2 kairliṅgaistrīnguṇānetānatīto bhavati prabho /
MBh, 6, BhaGī 14, 25.2 sarvārambhaparityāgī guṇātītaḥ sa ucyate //
MBh, 6, BhaGī 15, 18.1 yasmātkṣaramatīto 'hamakṣarādapi cottamaḥ /
MBh, 6, 57, 29.1 bāṇavegam atītasya rathābhyāśam upeyuṣaḥ /
MBh, 7, 65, 13.1 kāṣṭhātīta ivādityaḥ pratapan yugasaṃkṣaye /
MBh, 7, 122, 39.1 atītānāgataṃ rājan sa hi vetti janārdanaḥ /
MBh, 8, 33, 8.2 mantrauṣadhikriyātīto vyādhir atyulbaṇo yathā //
MBh, 8, 60, 30.1 tatas tayor yuddham atītamānuṣaṃ pradīvyatoḥ prāṇadurodare 'bhavat /
MBh, 8, 69, 40.2 tava durmantrite rājann atītaṃ kiṃ nu śocasi //
MBh, 9, 38, 26.1 vijñāyātītavayasaṃ ruṣaṅguṃ te tapodhanāḥ /
MBh, 9, 47, 36.2 atītā sā tvanāvṛṣṭir ghorā dvādaśavārṣikī //
MBh, 9, 47, 37.2 ahaḥsamaḥ sa tasyāstu kālo 'tītaḥ sudāruṇaḥ //
MBh, 9, 49, 39.2 tāni sarvāṇyatītaṃ ca samapaśyat tato 'sitaḥ //
MBh, 9, 50, 39.1 atha tasyām atītāyām anāvṛṣṭyāṃ maharṣayaḥ /
MBh, 9, 53, 20.2 sarvam eva yathāvṛttam atītaṃ kurusaṃkṣayam //
MBh, 10, 14, 16.2 nānāśastravidaḥ pūrve ye 'pyatītā mahārathāḥ /
MBh, 10, 18, 1.2 tato devayuge 'tīte devā vai samakalpayan /
MBh, 11, 1, 28.2 yathā nātītam arthaṃ vai paścāttāpena yujyate //
MBh, 11, 4, 3.1 tataḥ sa pañcame 'tīte māse māṃsaṃ prakalpayet /
MBh, 11, 13, 10.1 na cāpyatītāṃ gāndhāri vācaṃ te vitathām aham /
MBh, 11, 26, 4.1 mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati /
MBh, 12, 9, 22.2 atītapātrasaṃcāre kāle vigatabhikṣuke //
MBh, 12, 11, 22.1 etad vidustapo viprā dvaṃdvātītā vimatsarāḥ /
MBh, 12, 16, 10.1 śārīramānase duḥkhe yo 'tīte anuśocati /
MBh, 12, 63, 15.1 kṛtakṛtyo vayo'tīto rājñaḥ kṛtapariśramaḥ /
MBh, 12, 84, 49.2 nityaṃ pañcopadhātītair mantrayet saha mantribhiḥ //
MBh, 12, 112, 24.1 tān atītopadhān prājñān hite yuktānmanasvinaḥ /
MBh, 12, 136, 58.2 kālātītam apārthaṃ hi na praśaṃsanti paṇḍitāḥ //
MBh, 12, 138, 16.1 yasya buddhiṃ paribhavet tam atītena sāntvayet /
MBh, 12, 168, 26.1 ye tu buddhisukhaṃ prāptā dvaṃdvātītā vimatsarāḥ /
MBh, 12, 208, 26.1 vayo'tīto jarāmṛtyū jitvā brahma sanātanam /
MBh, 12, 211, 38.2 yathātītāni paśyanti tādṛśaḥ sattvasaṃkṣayaḥ //
MBh, 12, 212, 45.3 śrutipramāṇāgamamaṅgalaiśca śete jarāmṛtyubhayād atītaḥ //
MBh, 12, 220, 65.2 atītānāgate hitvā pratyutpannena vartaya //
MBh, 12, 222, 10.2 na cātītāni śocanti na cainān pratijānate //
MBh, 12, 224, 10.2 atītānāgate vidvān sarvajñaḥ sarvadharmavit //
MBh, 12, 253, 23.1 atītāsvatha varṣāsu śaratkāla upasthite /
MBh, 12, 269, 9.2 atīte pātrasaṃcāre bhikṣāṃ lipseta vai muniḥ //
MBh, 12, 309, 84.2 anāgatānyatītāni kasya te kasya vā vayam //
MBh, 12, 317, 7.1 nārtho na dharmo na yaśo yo 'tītam anuśocati /
MBh, 12, 317, 9.1 mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati /
MBh, 12, 323, 1.2 tato 'tīte mahākalpe utpanne 'ṅgirasaḥ sute /
MBh, 12, 323, 50.2 itaḥ kṛtayuge 'tīte viparyāsaṃ gate 'pi ca //
MBh, 13, 14, 12.2 atīte dvādaśe varṣe jāmbavatyabravīddhi mām //
MBh, 13, 14, 188.1 atītānāgataṃ caiva vartamānaṃ ca yad vibho /
MBh, 13, 99, 26.1 atītānāgate cobhe pitṛvaṃśaṃ ca bhārata /
MBh, 13, 111, 10.1 atīteṣvanapekṣā ye prāpteṣvartheṣu nirmamāḥ /
MBh, 13, 129, 53.2 atītapātrasaṃcāre kāle vigatabhaikṣake //
MBh, 14, 15, 20.1 kālo mahāṃstvatīto me śūraputram apaśyataḥ /
MBh, 14, 22, 25.2 anāgatān atītāṃśca svapne jāgaraṇe tathā //
MBh, 14, 35, 25.2 atītakrodhasaṃtāpā niyatā dharmasetavaḥ //
MBh, 14, 43, 25.3 atīto 'dvaṃdvam abhyeti tamomṛtyujarātigam //
MBh, 14, 46, 40.1 anāgataṃ ca na dhyāyennātītam anucintayet /
MBh, 14, 94, 23.1 anyāyopagataṃ dravyam atītaṃ yo hyapaṇḍitaḥ /
MBh, 15, 9, 14.1 amātyān upadhātītān pitṛpaitāmahāñ śucīn /
MBh, 15, 44, 11.2 māsaḥ samadhiko hyeṣām atīto vasatāṃ vane //
MBh, 15, 47, 25.1 evaṃ varṣāṇyatītāni dhṛtarāṣṭrasya dhīmataḥ /
Manusmṛti
ManuS, 5, 71.1 sabrahmacāriṇy ekāham atīte kṣapaṇam smṛtam /
ManuS, 7, 178.2 atītānāṃ ca sarveṣāṃ guṇadoṣau ca tattvataḥ //
ManuS, 8, 27.2 yāvat sa syāt samāvṛtto yāvac cātītaśaiśavaḥ //
ManuS, 9, 192.2 aprajāyām atītāyāṃ bhartur eva tad iṣyate //
ManuS, 9, 193.2 aprajāyām atītāyāṃ mātāpitros tad iṣyate //
Nyāyasūtra
NyāSū, 2, 1, 42.0 nātītānāgatayoḥ itaretarāpekṣā siddhiḥ //
NyāSū, 4, 1, 16.0 na atītānāgatayoḥ kārakaśabdaprayogāt //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 18.1 atīndriyaṃ guṇātītaṃ mano līnaṃ yadā bhavet /
Rāmāyaṇa
Rām, Ay, 17, 26.2 atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam //
Rām, Ay, 47, 12.2 tāte ca vayasātīte mayi cāraṇyam āśrite //
Rām, Ay, 59, 14.1 atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ /
Rām, Ay, 61, 4.1 atītā śarvarī duḥkhaṃ yā no varṣaśatopamā /
Rām, Ay, 94, 21.1 amātyān upadhātītān pitṛpaitāmahāñ śucīn /
Rām, Ki, 28, 14.2 tad idaṃ vīra kāryaṃ te kālātītam ariṃdama //
Rām, Ki, 28, 15.1 na ca kālam atītaṃ te nivedayati kālavit /
Rām, Ki, 29, 3.2 buddhvā kālam atītaṃ ca mumoha paramāturaḥ //
Rām, Ki, 52, 21.1 tasminn atīte kāle tu sugrīveṇa kṛte svayam /
Rām, Su, 18, 12.2 yad atītaṃ punar naiti srotaḥ śīghram apām iva //
Rām, Su, 62, 26.2 nāgantum iha śakyaṃ tair atīte samaye hi naḥ //
Rām, Utt, 37, 10.2 kālo hyatītaḥ sumahān gamane rocatāṃ matiḥ //
Rām, Utt, 57, 32.2 matprasādācca rājendra atītaṃ na smariṣyasi //
Saundarānanda
SaundĀ, 15, 32.1 atīte 'dhvani saṃvṛttaḥ svajano hi janastava /
SaundĀ, 16, 2.2 atītajanmasmaraṇaṃ ca dīrghaṃ divye viśuddhe śruticakṣuṣī ca //
SaundĀ, 16, 14.1 pratyakṣamālokya ca janmaduḥkhaṃ duḥkhaṃ tathātītamapīti viddhi /
SaundĀ, 16, 23.1 phalaṃ hi yādṛk samavaiti sākṣāt tadāgamād bījamavaityatītam /
Yogasūtra
YS, 4, 12.1 atītānāgataṃ svarūpo 'sty adhvabhedād dharmāṇām //
Abhidharmakośa
AbhidhKo, 1, 17.1 ṣaṇṇām anantarātītaṃ vijñānaṃ yaddhi tanmanaḥ /
AbhidhKo, 1, 44.2 caramasyāśrayo'tītaḥ pañcānāṃ sahajaśca taiḥ //
AbhidhKo, 5, 23.1 rāgapratighamānaiḥ syād atītapratyupasthitaiḥ /
Agnipurāṇa
AgniPur, 2, 3.1 āsīdatītakalpānte brāhmo naimittiko layaḥ /
AgniPur, 16, 12.1 avatārā asaṅkhyātā atītānāgatādayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 30.2 na nasyam ūnasaptābde nātītāśītivatsare //
AHS, Sū., 27, 6.1 na tūnaṣoḍaśātītasaptatyabdasrutāsṛjām /
AHS, Śār., 1, 21.2 padmaṃ saṃkocam āyāti dine 'tīte yathā tathā //
AHS, Śār., 1, 22.1 ṛtāvatīte yoniḥ sā śukraṃ nātaḥ pratīcchati /
AHS, Cikitsitasthāna, 1, 83.1 daśāhe syād atīte 'pi jvaropadravavṛddhikṛt /
AHS, Utt., 7, 4.2 vijihmākṣibhruvo doṣavege 'tīte vibudhyate //
AHS, Utt., 29, 21.2 tat tyajed vatsarātītaṃ sumahat suparisruti //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.13 janmāntarātītena tu pūrvam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 11.1 athātīte kvacit kāle viprān papraccha pārthivaḥ /
BKŚS, 2, 59.2 atīteṣv aśanir hanti patitvā mūrdhani dhruvam //
BKŚS, 5, 259.1 atīte māsamātre ca viśvilaṃ pukvaso 'bravīt /
BKŚS, 10, 75.1 atītaś ca mahān adhvā śiṣyate stokam antaram /
BKŚS, 14, 10.1 kāle kvacid atīte ca prasūtā pṛthivī sutam /
BKŚS, 14, 12.1 saṃvatsaratraye 'tīte jātāyā duhituḥ kṛtam /
BKŚS, 14, 84.1 atīte tu kvacit kāle saśarīreva cārutā /
BKŚS, 18, 355.1 prātaḥ krośadvayātītaḥ kadalīṣaṇḍasaṃvṛtam /
BKŚS, 19, 123.2 atītā divasāḥ pañca kumāra pratigamyatām //
BKŚS, 20, 36.1 gṛhād dūram atītaś ca jānubhyāṃ tam atāḍayam /
BKŚS, 21, 6.1 atha stokāntarātītaṃ mām abhāṣata gomukhaḥ /
BKŚS, 21, 50.1 itaras tam athāvocad atītabhavasaṃcitam /
BKŚS, 22, 29.1 athātīte kvacit kāle buddhivarmā rahaḥ sthitaḥ /
BKŚS, 25, 42.1 kāle kvacid atīte tu taṃ guṇair janavallabham /
Daśakumāracarita
DKCar, 1, 1, 60.1 sa kutra gataḥ kena vā gṛhītaḥ parīkṣyāpi na vīkṣyate tanmukhāvalokanena vinānekānyahānyatītāni /
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
Divyāvadāna
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 3, 131.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani madhyadeśe vāsavo nāma rājā rājyaṃ kārayati ṛddhaṃ sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 4, 23.0 tadyadi bhagavānatītaṃ vyākartukāmo bhavati pṛṣṭhato 'ntardhīyante //
Divyāv, 5, 20.0 bhagavānāha na bhikṣava etarhi yathā atīte 'dhvani anenāhamekayā gāthayā stutaḥ mayā ca pañcasu grāmavareṣu pratiṣṭhāpitaḥ //
Divyāv, 5, 22.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 8, 93.0 bhagavānāha na bhikṣava etarhi yathā atīte 'pyadhvani mayā asyaiva caurasahasrasya sakāśādanekabhāṇḍasahasraḥ sārtho niṣkrītaḥ na ca śakitāḥ saṃtarpayitum //
Divyāv, 8, 95.0 tacchṛṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam //
Divyāv, 8, 113.0 asmākaṃ cāpyatītakālagatānām uddiśya dānāni dattvā puṇyāni kṛtvā nāmnā dakṣiṇāmādiśet idaṃ tayor yatra tatropapannayorgacchator anugacchatviti //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 11, 47.1 tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante //
Divyāv, 11, 91.1 bhūtapūrvamānanda atīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 482.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani sarvābhibhūr nāma tathāgato 'rhaṃl loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 17, 498.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vipaśyī nāma tathāgato 'rhan samyaksambuddho loke utpannaḥ //
Divyāv, 18, 95.1 bhagavānāha kiṃ manyadhve bhikṣavo yāni tāni pañcabhikṣuśatānyatīte 'dhvanyāsan kāśyapasya samyaksambuddhasya śāsane pravrajitāni etāvantyetāni pañcabhikṣuśatāni //
Divyāv, 18, 270.1 atītaṃ saṃdhāya kathayāmi //
Divyāv, 18, 271.1 atītaṃ saṃdhāya mayaivamuktam //
Divyāv, 18, 274.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prathame 'saṃkhyeye kṣemaṃkaro nāma tathāgato loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 353.1 bhagavānāha yo 'sau atīte 'dhvani śreṣṭhī abhūt ahameva sa tasmin samaye bodhisattvacaryāṃ vartāmi //
Divyāv, 18, 644.1 yato bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau atīte 'dhvani bhikṣus tripiṭa āsa ahameva sa tena kālena tena samayena //
Divyāv, 20, 14.1 tatkasya hetor bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ //
Harivaṃśa
HV, 4, 17.1 tato manvantare 'tīte cākṣuṣe 'mitatejasi /
HV, 7, 6.1 atītā vartamānāś ca tathaivānāgatāś ca ye /
HV, 7, 37.2 atītā vartamānāś ca krameṇaitena bhārata //
HV, 7, 38.1 etāny uktāni kauravya saptātītāni bhārata /
HV, 7, 46.2 atītānāgatānāṃ vai maharṣīṇāṃ sadā naraḥ //
Harṣacarita
Harṣacarita, 1, 207.1 krameṇa cātīte madhyandinasamaye śoṇamavatīrṇāyāṃ sāvitryāṃ snātumutsāritaparijanā sākūteva mālatī kusumaprastaraśāyinīṃ samupasṛtya sarasvatīmābabhāṣe devi vijñāpyaṃ naḥ kiṃcidasti rahasi //
Kirātārjunīya
Kir, 3, 13.1 sutā na yūyaṃ kimu tasya rājñaḥ suyodhanaṃ vā na guṇair atītāḥ /
Kir, 11, 2.2 drāghīyasā vayo'tītaḥ pariklāntaḥ kilādhvanā //
Kir, 14, 10.1 atītasaṃkhyā vihitā mamāgninā śilāmukhāḥ khāṇḍavam attum icchatā /
Kir, 18, 40.2 mārgātītāyendriyāṇāṃ namas te 'vijñeyāya vyomarūpāya tasmai //
Kāmasūtra
KāSū, 4, 2, 61.1 vāsakapālyastu yasyā vāsako yasyāścātīto yasyāśca ṛtustatparicārikānugatā divā śayyotthitasya rājñastābhyāṃ prahitam aṅgulīyakāṅkam anulepanam ṛtuṃ vāsakaṃ ca nivedayeyuḥ /
KāSū, 6, 2, 6.5 smaraṇam atītānām /
KāSū, 6, 5, 12.1 prayojanakartā sakṛt kṛtvā kṛtinam ātmānaṃ manyate tyāgī punar atītaṃ nāpekṣata iti vātsyāyanaḥ //
KāSū, 6, 5, 14.1 ciram ārādhito 'pi tyāgī vyalīkam ekam upalabhya pratigaṇikayā vā mithyādūṣitaḥ śramam atītaṃ nāpekṣate /
Kātyāyanasmṛti
KātySmṛ, 1, 153.2 kālātīteṣu vā kālaṃ dadyāt pratyarthine prabhuḥ //
KātySmṛ, 1, 154.1 sadyaḥ kṛte sadya eva māsātīte dinaṃ bhavet /
KātySmṛ, 1, 155.2 māsaṃ triṃśatsamātīte tripakṣaṃ parato bhavet //
KātySmṛ, 1, 292.1 lekhyaṃ triṃśatsamātītam adṛṣṭāśrāvitaṃ ca yat /
KātySmṛ, 1, 707.1 samāḥ śatam atīte 'pi sarvaṃ tad vinivartate /
Kāvyādarśa
KāvĀ, 1, 89.1 lokātīta ivātyartham adhyāropya vivakṣitaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 47.2 vaivasvate 'ntare 'tīte kāryārthaṃ māṃ pravekṣyasi //
KūPur, 1, 1, 74.1 namaste paramārthāya māyātītāya te namaḥ /
KūPur, 1, 5, 23.1 yo 'tītaḥ saptamaḥ kalpaḥ pādma ityucyate budhaiḥ /
KūPur, 1, 9, 6.1 atītakalpāvasāne tamobhūtaṃ jagattrayam /
KūPur, 1, 11, 22.1 śivā sarvagatānantā guṇātītā suniṣkalā /
KūPur, 1, 11, 78.1 ekānekavibhāgasthā māyātītā sunirmalā /
KūPur, 1, 11, 89.1 pradhānapuruṣātītā pradhānapuruṣātmikā /
KūPur, 1, 11, 90.2 janmamṛtyujarātītā sarvaśaktisamanvitā //
KūPur, 1, 11, 144.1 guhyaśaktirguṇātītā sarvadā sarvatomukhī /
KūPur, 1, 11, 179.2 śāntyatītā malātītā nirvikārā nirāśrayā //
KūPur, 1, 11, 179.2 śāntyatītā malātītā nirvikārā nirāśrayā //
KūPur, 1, 15, 26.2 vairāgyaiśvaryanirato rāgātīto nirañjanaḥ //
KūPur, 1, 15, 196.2 triśaktyatītāya nirañjanāya sahasraśaktyāsanasaṃsthitāya //
KūPur, 1, 28, 51.2 atītānāgatānāṃ vai yāvanmanvantarakṣayaḥ //
KūPur, 1, 30, 7.1 śāntyatītā tathā śāntirvidyā caiva parā kalā /
KūPur, 1, 35, 19.2 ātmānaṃ tārayet pūrvaṃ daśātītān daśāparān //
KūPur, 1, 49, 1.2 atītānāgatānīha yāni manvantarāṇi tu /
KūPur, 1, 49, 5.1 ṣaḍete manavo 'tītāḥ sāṃprataṃ tu raveḥ sutaḥ /
KūPur, 1, 49, 39.2 vāsudevābhidhānā sā guṇātītā suniṣkalā //
KūPur, 2, 2, 51.1 nāhaṃ praśāstā sarvasya māyātītaḥ svabhāvataḥ /
KūPur, 2, 3, 4.1 sarvopamānarahitaṃ pramāṇātītagocaram /
KūPur, 2, 3, 20.1 prāṇāt parataraṃ vyoma vyomātīto 'gnirīśvaraḥ /
KūPur, 2, 6, 44.1 atītānyapyasaṃkhyāni brahmāṇḍāni mamājñayā /
KūPur, 2, 11, 84.1 yadṛcchālābhatuṣṭasya dvandvātītasya caiva hi /
KūPur, 2, 18, 26.1 yā saṃdhyā sā jagatsūtirmāyātītā hi niṣkalā /
KūPur, 2, 23, 26.1 atīte sūtake proktaṃ sapiṇḍānāṃ trirātrakam /
KūPur, 2, 29, 12.2 pradhānapuruṣātītam ākāśaṃ dahanaṃ śivam //
KūPur, 2, 44, 57.2 ānandāya namastubhyaṃ māyātītāya te namaḥ //
Laṅkāvatārasūtra
LAS, 1, 20.2 atītairapi yakṣendra nāyakai ratnaparvate //
LAS, 1, 44.89 atīto'pyeva vikalpyate atītaḥ /
LAS, 1, 44.89 atīto'pyeva vikalpyate atītaḥ /
LAS, 1, 44.91 nirvikalpāstathāgatāḥ sarvavikalpaprapañcātītāḥ /
LAS, 2, 101.22 etanmahāmate atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatāstathāgatā laukikalokottaratamān dharmānāryeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti /
LAS, 2, 101.32 teṣāmapi mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti /
LAS, 2, 132.52 ataste mahāmate atītānāgatapratyutpannānāṃ tathāgatānāṃ svacittadṛśyagocarānabhijñā bāhyacittadṛśyagocarābhiniviṣṭāḥ /
LAS, 2, 132.54 punaraparaṃ mahāmate anutpannān sarvadharmān atītānāgatapratyutpannās tathāgatā bhāṣante /
LAS, 2, 170.5 tatrānucchedo yaduta sarvārthā atītānāgatapratyutpannāḥ pratyātmamapi gacchanti ato nocchedaḥ /
Liṅgapurāṇa
LiPur, 1, 1, 21.2 pradhānapuruṣātītaṃ pralayotpattivarjitam //
LiPur, 1, 4, 39.1 kalpe'tīte tu vai viprāḥ sahasrāṇāṃ tu saptatiḥ /
LiPur, 1, 8, 38.1 saṃtoṣastasya satatamatītārthasya cāsmṛtiḥ /
LiPur, 1, 9, 17.2 sūkṣme vyavahite'tīte viprakṛṣṭe tvanāgate //
LiPur, 1, 16, 27.1 śataṃ śatasahasrāṇāmatītā ye svayaṃbhuvaḥ /
LiPur, 1, 17, 54.1 turīyātītam amṛtaṃ niṣkalaṃ nirupaplavam /
LiPur, 1, 21, 1.3 atītaiś ca bhaviṣyaiś ca vartamānaistathaiva ca //
LiPur, 1, 21, 26.2 atītāya bhaviṣyāya vartamānāya vai namaḥ //
LiPur, 1, 21, 34.1 atītāya bhaviṣyāya vartamānāya te namaḥ /
LiPur, 1, 40, 94.2 atītānāgatānāṃ hi sarvamanvantareṣu vai //
LiPur, 1, 55, 77.2 atītānāgatānāṃ vai vartante sāṃprataṃ ca ye //
LiPur, 1, 61, 15.1 atītaistu sahaitāni bhāvyābhāvyaiḥ suraiḥ saha /
LiPur, 1, 63, 47.1 manvantareṣvatīteṣu gatā hyeteṣu pārthivāḥ /
LiPur, 1, 63, 48.1 atītānāgatāḥ sarve nṛpā manvantare smṛtāḥ /
LiPur, 1, 70, 111.1 atītā vartamānāś ca bhaviṣyā ye ca vai punaḥ /
LiPur, 1, 70, 114.1 atītāni ca kalpāni sodarkāṇi sahānvayaiḥ /
LiPur, 1, 70, 221.1 pitṝṇāṃ mānavānāṃ ca atītānāgateṣu vai /
LiPur, 1, 72, 143.1 namastriṃśatprakāśāya śāntātītāya vai namaḥ /
LiPur, 1, 85, 32.2 vedaḥ sa triguṇātītaḥ sarvajñaḥ sarvakṛtprabhuḥ //
LiPur, 1, 86, 35.1 na bhāvayantyatītāni hyajñāne jñānamāninaḥ /
LiPur, 1, 86, 71.2 parasturīyātīto'sau śivaḥ paramakāraṇam //
LiPur, 1, 95, 23.2 vāgatīto nirālaṃbo nirdvandvo nirupaplavaḥ //
LiPur, 1, 96, 86.1 triguṇāya triśūlāya guṇātītāya yogine /
LiPur, 1, 96, 101.1 yadavyaktaṃ paraṃ vyoma kalātītaṃ sadāśivam /
LiPur, 2, 3, 14.2 atīte hi yuge vidvannārāyaṇasamīpagam //
LiPur, 2, 3, 46.2 manvantare tato 'tīte bhūmyāṃ tvaṃ ca bhaviṣyasi //
LiPur, 2, 3, 74.3 atītakalpasaṃyoge garuḍastvaṃ bhaviṣyasi //
LiPur, 2, 9, 36.1 avidyayāsya saṃbandho nātīto nāstyanāgataḥ /
LiPur, 2, 9, 37.2 māyātītasya devasya sthāṇoḥ paśupatervibhoḥ //
LiPur, 2, 10, 46.1 atītānyapyasaṃkhyāni brahmāṇḍāni tadājñayā /
LiPur, 2, 21, 16.1 śivāya rudrarūpāya śāntyatītāya śaṃbhave /
LiPur, 2, 21, 50.1 homayed aṅgamantreṇa śāntyatītaṃ sadāśivam /
LiPur, 2, 21, 51.1 śāntyatītaṃ muniśreṣṭha īśānenāthavā punaḥ /
LiPur, 2, 21, 64.2 śāntyatītā tataḥ śāntirvidyā nāma kalāmalā //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 29, 4.2 ūrdhvapātre guṇātītaṃ ṣaḍviṃśakam umāpatim //
Matsyapurāṇa
MPur, 2, 20.1 ābhūtasamplave tasminnatīte yogaśāyinā /
MPur, 38, 19.1 tatra sthitaṃ māṃ devasukheṣu saktaṃ kāle'tīte mahati tato'timātram /
MPur, 51, 43.1 pūrve manvantare'tīte śukrairyāmaiśca taiḥ saha /
MPur, 58, 5.1 prāpya pakṣaṃ śubhaṃ śuklamatīte cottarāyaṇe /
MPur, 115, 7.1 atīte janmani purā yo'yaṃ rājā purūravāḥ /
MPur, 124, 10.2 abhimānino hyatītā ye tulyāste sāmprataistviha //
MPur, 124, 11.1 devādevair atītāstu rūpairnāmabhireva ca /
MPur, 126, 33.2 atītānāgatānāṃ ca vartante sāmprataṃ ca ye //
MPur, 128, 45.2 atītāstu sahātītairbhāvyā bhāvyaiḥ suraiḥ saha //
MPur, 128, 45.2 atītāstu sahātītairbhāvyā bhāvyaiḥ suraiḥ saha //
MPur, 141, 34.1 prakṛtiḥ kṛṣṇapakṣasya kāle'tīte 'parāhṇike /
MPur, 142, 64.2 manvantareṣu sarveṣu hyatītānāgateṣu vai //
MPur, 144, 64.2 utsādya pārthivānsarvāṃsteṣvatīteṣu vai tadā //
MPur, 144, 91.1 atītānāgatāni syuryāni manvantareṣviha /
MPur, 145, 32.2 manvantarasyātītasya smṛtvā tanmanurabravīt //
MPur, 145, 64.1 atītānāgatānāṃ ca pañcadhā hyārṣakaṃ smṛtam /
MPur, 172, 2.2 saṃpratyatītānbhavyāṃśca śṛṇu rājanyathātatham //
Meghadūta
Megh, Pūrvameghaḥ, 31.1 veṇībhūtapratanusalilā tām atītasya sindhuḥ pāṇḍucchāyā taṭaruhatarubhraṃśibhirjīrṇaparṇaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 10, 34.0 acarad ityatītaḥ kālaḥ //
PABh zu PāśupSūtra, 4, 10, 35.0 atīte kāle cīrṇavān ityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Sū., 33, 9.2 pañcakarmaguṇātītaṃ kuṣṭhaṃ hantīha kuṣṭhinam //
Su, Sū., 46, 471.2 nāprāptātītakālaṃ vā hīnādhikam athāpi vā //
Su, Sū., 46, 473.1 atītakālaṃ bhuñjāno vāyunopahate 'nale /
Su, Nid., 11, 28.1 kṛcchrācchvasantaṃ mṛdusarvagātraṃ saṃvatsarātītamarocakārtam /
Su, Nid., 12, 12.1 tatra saṃvatsarātītamatimahadvalmīkajātaṃ prasṛtamiti varjanīyāni //
Su, Śār., 3, 9.1 niyataṃ divase 'tīte saṃkucatyambujaṃ yathā /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 13, 19.2 pañcakarmaguṇātītaṃ śraddhāvantaṃ jijīviṣum //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.6 evaṃ karmendriyāṇi vāg vartamānaṃ śabdam uccārayati nātītaṃ nānāgataṃ ca /
SKBh zu SāṃKār, 33.2, 1.7 pāṇī vartamānaṃ ghaṭam ādadāte nātītam anāgataṃ ca /
SKBh zu SāṃKār, 33.2, 1.8 pādau vartamānaṃ panthānaṃ viharato nātītaṃ nāpyanāgatam /
SKBh zu SāṃKār, 33.2, 1.9 pāyūpasthau ca vartamānāvutsargānandau kuruto nātītau nānāgatau /
SKBh zu SāṃKār, 33.2, 1.12 buddhyahaṃkāramanāṃsi trikālaviṣayāṇi buddhir vartamānaṃ ghaṭaṃ budhyate 'tītam anāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.13 ahaṃkāro vartamāne 'bhimānaṃ karotyatīte 'nāgate ca /
SKBh zu SāṃKār, 33.2, 1.14 tathā mano vartamāne saṃkalpaṃ kurute 'tīte 'nāgate ca /
Tantrākhyāyikā
TAkhy, 2, 36.1 varṣāsv atītāsu punar vihārārthaṃ praharaśeṣāyāṃ śarvaryāṃ pratibuddho 'cintayam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
Viṣṇupurāṇa
ViPur, 1, 2, 25.1 prakṛtau ca sthitaṃ vyaktam atītapralaye tu yat /
ViPur, 1, 4, 3.1 atītakalpāvasāne niśāsuptotthitaḥ prabhuḥ /
ViPur, 1, 15, 32.2 atītāni nava varṣaśatāni te /
ViPur, 1, 17, 29.1 kāle 'tīte 'timahati prahlādam asureśvaraḥ /
ViPur, 1, 19, 77.1 yātītagocarā vācāṃ manasāṃ cāviśeṣaṇā /
ViPur, 1, 20, 9.3 vyaktāvyaktakalātīta sakaleśa nirañjana //
ViPur, 1, 22, 18.2 atītā vartamānāśca ye bhaviṣyanti cāpare /
ViPur, 3, 1, 5.2 atītānāgatānīha yāni manvantarāṇi vai /
ViPur, 3, 1, 7.1 ṣaḍete manavo 'tītāḥ sāmprataṃ tu raveḥ sutaḥ /
ViPur, 4, 1, 53.1 bahūni hi tavātraiva gāndharvaṃ śṛṇvataś caturyugānyatītāni //
ViPur, 4, 1, 54.1 sāmprataṃ hi bhū'ṣṭāviṃśatitamasya manoś caturyugam atītaprāyam āsanno hi tatra kaliḥ //
ViPur, 4, 1, 56.1 bhavato 'pi mitramantribhṛtyakalatrabandhubalakośādayaḥ samastāḥ kālenaitenātyantam atītāḥ //
ViPur, 4, 2, 51.2 yadi kanyaiva kācin mām abhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmi anyathā cet tad alam asmākam etenātītakālārambhaṇenety uktvā virarāma //
ViPur, 4, 3, 31.1 athaitām atītānāgatavartamānakālatrayavedī bhagavān aurvaḥ svāśramān nirgatyābravīt //
ViPur, 4, 4, 9.1 pitā cāsyācintayad ayam atītabālyaḥ subuddhimān bhaviṣyatīti //
ViPur, 4, 4, 10.1 atha tatrāpi ca vayasyatīte asaccaritam enaṃ pitā tatyāja //
ViPur, 4, 8, 9.1 sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavidā bhagavatā nārāyaṇena cātītasaṃbhūtau tasmai varo dattaḥ //
ViPur, 4, 9, 17.1 tataś ca bahutithe kāle hy atīte bṛhaspatim ekānte dṛṣṭvā apahṛtatrailokyayajñabhāgaḥ śatakratur uvāca //
ViPur, 4, 13, 92.1 sā ca vaḍavā śatayojanapramāṇamārgam atītā punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja //
ViPur, 4, 24, 103.1 atītā vartamānāś ca tathaivānāgatāś ca ye /
ViPur, 5, 1, 50.1 sakalāvaraṇātīta nirālambanabhāvana /
ViPur, 5, 30, 7.2 triguṇātīta nirdvandva śuddha sarvahṛdisthita //
ViPur, 5, 37, 19.1 tadatītaṃ jagannātha varṣāṇāmadhikaṃ śatam /
ViPur, 6, 5, 83.2 atītasarvāvaraṇo 'khilātmā tenāstṛtaṃ yad bhuvanāntarāle //
ViPur, 6, 7, 76.2 tribhāvabhāvanātīto muktaye yogināṃ nṛpa //
Viṣṇusmṛti
ViSmṛ, 17, 19.1 brāhmādiṣu caturṣu vivāheṣvaprajāyām atītāyāṃ tadbhartuḥ //
ViSmṛ, 20, 19.1 paurūṣeyāṇām ahorātrāṇām atītānāṃ saṃkhyaiva nāsti //
ViSmṛ, 22, 44.1 ācāryapatnīputropādhyāyamātulaśvaśuraśvaśuryasahādhyāyiśiṣyeṣvatīteṣv ekarātreṇa //
ViSmṛ, 96, 6.1 bhuktavati jane atīte pātrasaṃpāte bhaikṣam ādadyāt //
ViSmṛ, 96, 96.1 mano buddhir ātmā cāvyaktam itīndriyātītāḥ //
ViSmṛ, 97, 2.1 nityam atīndriyam aguṇaṃ śabdasparśarūparasagandhātītaṃ sarvajñam atisthūlam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.1 yad idam atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam alpaṃ bahv iti sarvajñabījam etad vivardhamānaṃ yatra niratiśayaṃ sa sarvajñaḥ /
YSBhā zu YS, 2, 16.1, 1.1 duḥkham atītam upabhogenātivāhitaṃ na heyapakṣe vartate //
YSBhā zu YS, 2, 19.1, 14.1 vyaktibhir evātītānāgatavyayāgamavatībhir guṇānvayinībhir upajananāpāyadharmakā iva pratyavabhāsante //
YSBhā zu YS, 2, 27.1, 13.1 etasyām avasthāyāṃ guṇasaṃbandhātītaḥ svarūpamātrajyotir amalaḥ kevalī puruṣa iti //
YSBhā zu YS, 2, 27.1, 15.1 pratiprasave 'pi cittasya muktaḥ kuśala ity eva bhavati guṇātītatvād iti //
YSBhā zu YS, 3, 36.1, 1.1 prātibhāt sūkṣmavyavahitaviprakṛṣṭātītānāgatajñānam //
YSBhā zu YS, 4, 12.1, 1.1 bhaviṣyadvyaktikam anāgatam anubhūtavyaktikam atītam svavyāpāroparūḍhaṃ vartamānam //
YSBhā zu YS, 4, 12.1, 3.1 yadi caitat svarūpato nābhaviṣyan nedaṃ nirviṣayaṃ jñānam udapatsyata tasmād atītānāgataṃ svarūpato 'stīti //
YSBhā zu YS, 4, 12.1, 9.1 na ca yathā vartamānaṃ vyaktiviśeṣāpannaṃ dravyato 'sty evam atītam anāgataṃ ca //
YSBhā zu YS, 4, 12.1, 11.1 svenaiva vyaṅgyena svarūpeṇānāgatam asti svena cānubhūtavyaktikena svarūpeṇātītam iti vartamānasyaivādhvanaḥ svarūpavyaktir iti na sā bhavaty atītānāgatayor adhvanoḥ //
YSBhā zu YS, 4, 12.1, 11.1 svenaiva vyaṅgyena svarūpeṇānāgatam asti svena cānubhūtavyaktikena svarūpeṇātītam iti vartamānasyaivādhvanaḥ svarūpavyaktir iti na sā bhavaty atītānāgatayor adhvanoḥ //
YSBhā zu YS, 4, 13.1, 1.1 te khalv amī tryadhvāno dharmā vartamānā vyaktātmāno 'tītānāgatāḥ sūkṣmātmānaḥ sarvam idaṃ guṇānāṃ saṃniveśaviśeṣamātram iti paramārthato guṇātmānaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 150.2 atītārthasmṛtiḥ kasya ko vā svapnasya kārakaḥ //
Śatakatraya
ŚTr, 2, 44.2 cakṣuṣpathād atītā tu viṣād apy atiricyate //
ŚTr, 3, 65.2 atītam ananusmarann api ca bhāvyasaṃkalpayannatarkitasamāgamānubhavāmi bhoga nāham //
Abhidhānacintāmaṇi
AbhCint, 1, 50.1 utsarpiṇyāmatītāyāṃ caturviṃśatirarhatām /
Acintyastava
Acintyastava, 1, 8.2 kasya nāśād atītaṃ syād utpitsuḥ kim apekṣate //
Acintyastava, 1, 14.1 ekatvaṃ ca tathānekam atītānāgatādi ca /
Acintyastava, 1, 37.1 bhāvābhāvadvayātītam anatītaṃ ca kutracit /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 23.1 ahaṃ purātītabhave 'bhavaṃ mune dāsyāstu kasyāścana vedavādinām /
BhāgPur, 11, 5, 16.1 ye kaivalyam asaṃprāptā ye cātītāś ca mūḍhatām /
BhāgPur, 11, 7, 11.1 doṣabuddhyobhayātīto niṣedhān na nivartate /
Bhāratamañjarī
BhāMañj, 1, 594.1 atītaramaṇīyeyaṃ vidhvastaguṇamaṇḍalā /
BhāMañj, 6, 45.2 śuṣkavedakriyāhīnaṃ guṇātītaṃ padaṃ bhuja //
BhāMañj, 6, 93.2 ārurukṣudaśātīto yogārūḍho vimatsaraḥ //
BhāMañj, 6, 155.2 paramātmā guṇātīto nityatvādayamavyayaḥ /
BhāMañj, 13, 148.1 atītaḥ sa ca bhūpālaḥ sagaro yena sāgarāḥ /
BhāMañj, 13, 573.1 atītaśāntaye snehaiḥ samaṃ jaḍamanāgataiḥ /
BhāMañj, 13, 1775.2 māsadvayamatītaṃ me niśātaśaraśāyinaḥ /
Garuḍapurāṇa
GarPur, 1, 12, 11.1 vāgatīte pare tattve ātmānaṃ ca layaṃ nayet /
GarPur, 1, 15, 38.2 mahāvāto mahābhāgo maheśo 'tītamānuṣaḥ //
GarPur, 1, 22, 14.1 śāntyatītaṃ bhaved vyoma tatparaṃ śāntamavyayam /
GarPur, 1, 23, 49.1 dvādaśati sarasije śāntyatītās tatheśvarāḥ /
GarPur, 1, 50, 19.2 yā sandhyā sā jagatsūtirmāyātītā hi niṣkalā //
GarPur, 1, 65, 1.3 yena vijñātamātreṇa atītānāgatāpramā //
Hitopadeśa
Hitop, 3, 34.1 rājāha alam anenātītopālambhanena /
Kathāsaritsāgara
KSS, 2, 2, 46.1 tacchrutvā sa tathetyatra śrīdatto 'tītataddinaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 225.1 atītānāgatajñānī trailokyodvaraṇakṣamaḥ /
Mahācīnatantra
Mahācīnatantra, 7, 10.2 guṇātītāya śuddhāya parato 'pi parāya ca //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
Narmamālā
KṣNarm, 1, 6.1 hāsāyātītakāyasthacaritaṃ kartumīritaḥ /
KṣNarm, 2, 83.2 atītānāgatajñānadambhāya malapatrabhṛt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 21.0 parāśaraśabdenātrātītakalpotpanno vivakṣitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 1.0 atīteṣvapi kaliyugeṣu viprādīnāṃ kṛṣyādikam astīti sūcayituṃ sanātanaḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 565.0 tacca triṣu puruṣeṣvatīteṣu nivartate iti //
Rasaratnākara
RRĀ, V.kh., 6, 57.1 śulbātītaṃ bhavati kanakaṃ saubalaṃ pānthikānām /
Rasendracūḍāmaṇi
RCūM, 16, 67.2 so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ //
RCūM, 16, 68.1 saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /
Rasādhyāya
RAdhy, 1, 256.2 bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ //
RAdhy, 1, 405.2 atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ //
RAdhy, 1, 416.1 sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 24.0 tato māse gate sati guṭikāyāḥ prabhāvāt pṛṣṭā satī sā strī atītānāgatavartamānaṃ sadyaḥ pratyayakārakaṃ trikālaviṣayajñānaṃ vadati //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 28.1 bhūte vṛttamatītaṃ ca hyastanaṃ nisṛtaṃ gatam /
Skandapurāṇa
SkPur, 4, 22.1 atha kālena mahatā kalpe 'tīte punaḥ punaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 8.0 satyaṃ yadi cidānandaghanā svatantrā pāramārthikī bhittibhūtā bhūr abhyupeyate yathā vijñānabhairavādau pārameśvarīṃ dikkālakalanātītā //
Tantrasāra
TantraS, 9, 48.0 etad eva avasthācatuṣṭayaṃ piṇḍasthapadastharūpastharūpātītaśabdair yogino vyavaharanti prasaṃkhyānadhanās tu sarvatobhadraṃ vyāptiḥ mahāvyāptiḥ pracaya iti śabdaiḥ //
TantraS, 9, 50.0 yac ca sarvāntarbhūtaṃ pūrṇarūpaṃ tat turyātītaṃ sarvātītaṃ mahāpracayaṃ ca nirūpayanti //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 10, 10.0 svatantraṃ tu paraṃ tattvaṃ tatrāpi yat aprameyaṃ tat kalātītam //
Tantrāloka
TĀ, 1, 80.1 jāgratsvapnasuṣuptānyatadatītāni yānyapi /
TĀ, 3, 259.2 upādhyatītaṃ yadrūpaṃ taddvidhā guravo jaguḥ //
TĀ, 4, 180.1 kramākramakathātītaṃ saṃvittattvaṃ sunirmalam /
TĀ, 5, 87.2 visargāntapadātītaṃ prāntakoṭinirūpitam //
TĀ, 6, 203.2 pañcake pañcake 'tīte saṃkrānterviṣuvadbahiḥ //
TĀ, 8, 90.2 prāpyaṃ manorathātītamapi bhāratajanmanām //
TĀ, 8, 377.2 śāntyatītaḥ śivastatra tacchaktyutsaṅgabhūṣitaḥ //
TĀ, 8, 427.2 iti ṣoḍaśabhuvaneyaṃ tattvayugaṃ śāntyatītā syāt //
TĀ, 8, 452.1 aṣṭādaśa bhuvanā syāt śāntyatītā tvabhuvanaiva /
TĀ, 11, 9.1 śāntātītā śive tattve kalātītaḥ paraḥ śivaḥ /
TĀ, 11, 53.1 ṣoḍaśa varṇāḥ padamantratattvamekaṃ ca śāntyatīteyam /
TĀ, 16, 111.1 dvādaśāṅgulamutthānaṃ dehātītaṃ samaṃ tataḥ /
TĀ, 16, 112.2 dehātīte 'pi viśrāntyā saṃvitteḥ kalpanāvaśāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 15.2, 15.0 tisṛṇāmiti atītānāgatavartamānānāṃ duḥkharūpāṇāṃ madhye kāṃ cikitsati //
ĀVDīp zu Ca, Śār., 1, 15.2, 16.0 atītāmityādau kiṃśabdo'dhyāhāryaḥ tena kim atītāṃ cikitsati kiṃ vartamānāṃ kiṃvā bhaviṣyatīmiti yojyam //
ĀVDīp zu Ca, Śār., 1, 15.2, 16.0 atītāmityādau kiṃśabdo'dhyāhāryaḥ tena kim atītāṃ cikitsati kiṃ vartamānāṃ kiṃvā bhaviṣyatīmiti yojyam //
ĀVDīp zu Ca, Śār., 1, 94.2, 9.0 evamatītānāgatavedanācikitsā vyutpāditā //
ĀVDīp zu Ca, Śār., 1, 141.2, 10.0 kiṃvā āveśaścetasa iti paracetasaḥ praveśaḥ jñānamiti sarvam atītānāgatādijñānaṃ śeṣaṃ pūrvavat //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 8.0 sūkṣmātītaṃ tu paramaṃ spandanaṃ labhyate yataḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 15.0 atītavartamānāditrividhaṃ kālam ātmani //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 292.2 tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet //
Haribhaktivilāsa
HBhVil, 3, 143.1 muhūrtatritaye'tīte ayutaṃ japam ācaret /
HBhVil, 3, 308.1 yā ca sandhyā jagatsūtir māyātītā hi niṣkalā /
Janmamaraṇavicāra
JanMVic, 1, 39.0 sarvātītatvāt śivatattve śāntyatītā //
JanMVic, 1, 39.0 sarvātītatvāt śivatattve śāntyatītā //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 46.0 ṣoḍaśa varṇāḥ padamantratattvam ekaṃ ca śāntyatīteyam //
Kokilasaṃdeśa
KokSam, 1, 61.2 kolānelāvanasurabhilān yāhi yatra prathante velātītaprathitavacasaḥ śaṅkarādyāḥ kavīndrāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 2, 101.2 ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 2, 104.1 yairapi śāriputra sattvaisteṣāmatītānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt saddharmaḥ śrutas te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino 'bhūvan //
SDhPS, 7, 1.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair vipulairaprameyair acintyair aparimitair apramāṇaistataḥ pareṇa paratareṇa yadāsīt /
SDhPS, 8, 10.2 abhijānāmyahaṃ bhikṣavo 'tīte 'dhvani navanavatīnāṃ buddhakoṭīnāṃ yatra anenaiva teṣāṃ buddhānāṃ bhagavatāṃ śāsane saddharmaḥ parigṛhītaḥ //
SDhPS, 11, 142.2 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ahamaprameyāsaṃkhyeyān kalpān saddharmapuṇḍarīkaṃ sūtraṃ paryeṣitavān akhinno 'viśrāntaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 24.1 sa cauṃkāramayo 'tīto gāyatrīmasṛjaddvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 16.1 atītaṃ vartamānaṃ ca smarāmi ca sṛjāmyaham /
SkPur (Rkh), Revākhaṇḍa, 10, 3.1 atīte tu purā kalpe yatheyaṃ vartate 'nagha /
SkPur (Rkh), Revākhaṇḍa, 11, 78.1 tatastasyāmatītāyāṃ sandhyāyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 38, 5.1 kathituṃ vṛddhabhāvatvādatīto bahukālikaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 85.4 atītānāgatajño 'haṃ tvatprasādādumāpate //
SkPur (Rkh), Revākhaṇḍa, 103, 157.2 atīte pañcame cāhni tvindhanaṃ kṣipatastu te /
SkPur (Rkh), Revākhaṇḍa, 141, 4.1 atīte tu tataḥ kāle parituṣṭo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 16.2 atītaṃ ca bhaviṣyacca vartamānaṃ mahābalam //
SkPur (Rkh), Revākhaṇḍa, 181, 44.2 praṇipatya bhūtanāthaṃ bhavodbhavaṃ bhūtidaṃ bhayātītam /
SkPur (Rkh), Revākhaṇḍa, 209, 163.1 kṛtaṃ janmasahasrāṇāmatīte parijanmani /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 15.1 atītādivyavahārahetuḥ kālaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.2 atha pṛthivyaptejovāyvākāśāni tattvāni tatra guror bṛhatprasādena śāstrāṇi ca yena yogenātītena trailokyaṃ sacarācaraṃ jātam eva /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
Yogaratnākara
YRā, Dh., 357.2 tryahe'tīte taduddhṛtya śoṣayenmṛdu peṣayet //