Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Āyurvedadīpikā
Śukasaptati
Kokilasaṃdeśa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 6, 33.2 devīmarhasi na tyaktuṃ klībaḥ prāptāmiva śriyam //
BCar, 6, 34.2 bālamarhasi na tyaktuṃ vyasanīvottamaṃ yaśaḥ //
BCar, 6, 35.1 atha bandhuṃ ca rājyaṃ ca tyaktumeva kṛtā matiḥ /
BCar, 6, 35.2 māṃ nārhasi vibho tyaktuṃ tvatpādau hi gatirmama //
Mahābhārata
MBh, 1, 1, 163.1 saṃjayaivaṃgate prāṇāṃs tyaktum icchāmi māciram /
MBh, 1, 57, 69.47 tasmāt tvaṃ mām ṛṣeḥ putra tyaktuṃ nārhasi sāṃpratam /
MBh, 1, 69, 20.1 sa tvaṃ nṛpatiśārdūla na putraṃ tyaktum arhasi /
MBh, 1, 72, 11.2 na mām arhasi dharmajña tyaktuṃ bhaktām anāgasam //
MBh, 1, 145, 29.11 evaṃ tyaktuṃ na śaknomi bhavatīṃ na sutām api //
MBh, 1, 145, 34.5 dayitaṃ me kathaṃ bālam ahaṃ tyaktum ihotsahe /
MBh, 1, 150, 6.1 kathaṃ parasutasyārthe svasutaṃ tyaktum icchasi /
MBh, 1, 215, 11.44 śramād asmāt pariśrāntān sa tvaṃ nastyaktum arhasi /
MBh, 1, 217, 6.2 tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ //
MBh, 1, 221, 6.1 na ca tyaktum ahaṃ śaktā hṛdayaṃ dūyatīva me /
MBh, 3, 19, 33.1 na yuktaṃ bhavatā tyaktuṃ saṃgrāmaṃ dārukātmaja /
MBh, 3, 58, 31.1 avaimi cāhaṃ nṛpate na tvaṃ māṃ tyaktum arhasi /
MBh, 3, 104, 20.1 rājan mā sāhasaṃ kārṣīḥ putrān na tyaktum arhasi /
MBh, 3, 243, 21.2 bahuvyālamṛgākīrṇaṃ tyaktuṃ dvaitavanaṃ vanam //
MBh, 3, 246, 26.1 śrameṇopārjitaṃ tyaktuṃ duḥkhaṃ śuddhena cetasā /
MBh, 5, 39, 7.3 na cotsahe sutaṃ tyaktuṃ yato dharmastato jayaḥ //
MBh, 5, 70, 68.1 na ca tyaktuṃ tad icchāmo na cecchāmaḥ kulakṣayam /
MBh, 5, 77, 9.1 na cāpi praṇipātena tyaktum icchati dharmarāṭ /
MBh, 5, 110, 20.1 nātiprajño 'si viprarṣe yo ''tmānaṃ tyaktum icchasi /
MBh, 5, 177, 9.1 śaraṇāgatāṃ mahābāho kanyāṃ na tyaktum arhasi /
MBh, 6, BhaGī 18, 11.1 na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ /
MBh, 7, 86, 23.2 pṛṣṭhato notsahe kartuṃ tvāṃ vā tyaktuṃ mahīpate //
MBh, 9, 49, 56.2 diśo daśa vyāharatāṃ mokṣaṃ tyaktuṃ mano dadhe //
MBh, 12, 1, 28.1 na hi śakṣyāmyahaṃ tyaktuṃ nṛpaṃ duryodhanaṃ raṇe /
MBh, 12, 98, 31.1 sarvo yodhaḥ paraṃ tyaktum āviṣṭastyaktajīvitaḥ /
MBh, 12, 173, 36.1 na pulkaso na caṇḍāla ātmānaṃ tyaktum icchati /
MBh, 12, 173, 39.2 dharmāyottiṣṭha viprarṣe nātmānaṃ tyaktum arhasi //
MBh, 12, 192, 27.2 yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya vai dvija /
MBh, 13, 50, 25.2 saṃvāsānnotsahe tyaktuṃ salilādhyuṣitān imān //
MBh, 15, 22, 20.2 vidurāyā vacobhistvam asmānna tyaktum arhasi //
Rāmāyaṇa
Rām, Ay, 79, 12.2 ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi //
Rām, Ay, 98, 39.1 na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama /
Rām, Ay, 98, 58.2 āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi //
Rām, Ār, 43, 16.2 rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe //
Rām, Ār, 70, 23.2 tad icchāmy abhyanujñātā tyaktum etat kalevaram //
Rām, Su, 23, 19.1 jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā /
Rām, Su, 33, 54.2 bhayācca kapirājasya prāṇāṃstyaktuṃ vyavasthitāḥ //
Rām, Su, 33, 55.2 anāsādya padaṃ devyāḥ prāṇāṃstyaktuṃ vyavasthitāḥ //
Rām, Utt, 98, 15.2 tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ //
Bodhicaryāvatāra
BoCA, 8, 135.1 ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate /
BoCA, 8, 135.2 yathāgnimaparityajya dāhaṃ tyaktuṃ na śakyate //
Daśakumāracarita
DKCar, 2, 8, 26.0 yadi kaścitpaṭujātīyo nāsyai mṛgatṛṣṇikāyai hastagataṃ tyaktumicchet //
Harivaṃśa
HV, 5, 52.2 sattveṣu pṛthivīpāla na dharmaṃ tyaktum arhasi //
Liṅgapurāṇa
LiPur, 1, 72, 107.2 yatastasmājjagannātha līlāṃ tyaktumihārhasi //
Matsyapurāṇa
MPur, 13, 19.2 prasādaṃ kuru dharmajñe na māṃ tyaktumihārhasi //
MPur, 26, 5.1 sa samāpitavidyo māṃ bhaktāṃ na tyaktumarhasi /
MPur, 26, 11.2 na māmarhasi dharmajña tyaktuṃ bhaktāmanāgasam //
MPur, 147, 2.1 duḥkhapāramapaśyantī prāṇāṃstyaktuṃ vyavasthitā /
MPur, 147, 14.1 duḥkhasyāntamapaśyantī prāṇāṃstyaktuṃ vyavasthitā /
Śatakatraya
ŚTr, 3, 14.2 samprāptān na purā na samprati na ca prāptau dṛḍhapratyayān vāñchāmātraparigrahān api paraṃ tyaktuṃ na śaktā vayam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 5, 2.1 na te saṅgo 'sti kenāpi kiṃ śuddhas tyaktum icchasi /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 5.1 narakastho 'pi dehaṃ vai na pumāṃs tyaktum icchati /
BhāgPur, 11, 6, 43.2 tyaktuṃ samutsahe nātha svadhāma naya mām api //
Bhāratamañjarī
BhāMañj, 1, 584.2 paralokagataṃ śaktā tyaktumekākinaṃ satī //
BhāMañj, 1, 815.2 na kaṃcidutsahe tyaktuṃ rakṣyaścātmā vipaścitā //
BhāMañj, 1, 817.2 mama dauhitrajananīṃ kathaṃ tyaktumahaṃ kṣamaḥ //
BhāMañj, 5, 271.2 bhoge pariṇatāṃ lakṣmīṃ kastyaktuṃ svayamīśvaraḥ //
BhāMañj, 8, 64.2 avicāryaiva kiṃ mohātpareṣu tyaktumicchasi //
BhāMañj, 10, 56.2 sanatkumārī tapasā svargāya tyaktumudyatā //
BhāMañj, 13, 78.2 tvamapyevaṃ mahīpāla na sthitiṃ tyaktumarhasi //
BhāMañj, 13, 1691.2 śaknoti kastānsahasā tyaktuṃ sattvavato vinā //
BhāMañj, 13, 1697.1 snehasyāyatanaṃ prāṇāḥ kaḥ svayaṃ tyaktumīśvaraḥ /
BhāMañj, 15, 21.1 tvatpādasevāsaṃtoṣaṃ tyaktuṃ nāhamihotsahe /
BhāMañj, 17, 25.2 yātu svargaṃ sadehaḥ svā nainaṃ tyaktuṃ samutsahe //
Garuḍapurāṇa
GarPur, 1, 113, 20.2 na mātṛmūrdhni pradhṛtas tathāṅke tyaktuṃ kṣamaḥ karma kṛtaṃ naro hi //
Hitopadeśa
Hitop, 3, 128.7 parasparajñāḥ saṃhṛṣṭās tyaktuṃ prāṇān suniścitāḥ /
Hitop, 4, 97.6 saṅgaḥ sarvātmanā tyājyaḥ sa cet tyaktuṃ na śakyate /
Kathāsaritsāgara
KSS, 2, 4, 106.2 gantuṃ pravavṛte tīrthaṃ prāṇāṃstyaktuṃ viyogavān //
KSS, 3, 6, 158.1 tataḥ sundarakaḥ khedāt taṃ deśaṃ tyaktum udyataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 8.0 yattvatyantaduḥkhagṛhītasya jīvitaṃ jihāsitaṃ tatra duḥkhasyātyantajihāsitasyānyathā hātum aśakyatvāt priyamapi jīvitaṃ tyaktum icchati na svarūpeṇa //
Śukasaptati
Śusa, 17, 4.6 soḍhuṃ tyaktuṃ ca yaḥ śakto manasā kṛtamanyathā /
Kokilasaṃdeśa
KokSam, 1, 33.2 bhoktāsi tvaṃ kamapi samayaṃ tatra mākandavallīḥ kāntārāge sati vikasite kaḥ pumāṃstyaktumīṣṭe //
Rasasaṃketakalikā
RSK, 3, 11.2 mohakṛcchvāsakāsaghnaṃ sevitaṃ tyaktumakṣamam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 225, 6.3 tanuṃ tyaktuṃ manaścakre prāpya tīrthāntaraṃ kvacit //