Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kātyāyanasmṛti
Liṅgapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 17, 6.1 sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo 'ntarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
Vasiṣṭhadharmasūtra
VasDhS, 6, 30.2 strīṣu kṣāntaṃ dhārmikaṃ gośaraṇyaṃ vrataiḥ klāntaṃ tādṛśaṃ pātram āhuḥ //
Buddhacarita
BCar, 10, 37.1 ataśca lolaṃ viṣayapradhānaṃ pramattam akṣāntam adīrghadarśi /
Mahābhārata
MBh, 1, 55, 27.2 apramattotthitāḥ kṣāntāḥ pratapanto 'hitāṃstadā //
MBh, 1, 69, 42.2 praṇayinyā viśālākṣi tat kṣāntaṃ te mayā śubhe /
MBh, 1, 121, 16.9 kṣāntaṃ dāntam amitraghnam apaśyad bhṛgunandanam /
MBh, 1, 127, 17.1 yasya vā manujasyedaṃ na kṣāntaṃ madviceṣṭitam /
MBh, 1, 171, 6.2 ā garbhotsādanaṃ kṣāntaṃ tadā māṃ manyur āviśat //
MBh, 2, 68, 12.1 ete hi sarve kuravaḥ sametāḥ kṣāntā dāntāḥ sudraviṇopapannāḥ /
MBh, 3, 7, 21.2 kṣāntam eva mayā rājan gurur naḥ paramo bhavān /
MBh, 3, 35, 17.2 yad yājñasenīṃ parikṛṣyamāṇāṃ saṃdṛśya tat kṣāntam iti sma bhīma //
MBh, 3, 40, 61.3 pragṛhya ruciraṃ bāhuṃ kṣāntam ityeva phalgunam //
MBh, 3, 125, 21.1 iha te nyavasan rājan kṣāntāḥ paramadharmiṇaḥ /
MBh, 3, 128, 18.2 kṣānta uṣyātra ṣaḍrātraṃ prāpnoti sugatiṃ naraḥ //
MBh, 3, 181, 29.1 suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ /
MBh, 3, 296, 3.3 atitīkṣṇā mayā kṣāntāstena prāptāḥ sma saṃśayam //
MBh, 4, 64, 7.2 ciraṃ kṣāntam idaṃ rājanna manyur vidyate mama //
MBh, 5, 9, 41.1 tapyamānaṃ tapo nityaṃ kṣāntaṃ dāntaṃ jitendriyam /
MBh, 5, 94, 33.2 dāntaḥ kṣānto mṛduḥ kṣemaḥ prajāḥ pālaya pārthiva //
MBh, 5, 178, 26.2 viśeṣatastapovṛddham evaṃ kṣāntaṃ mayā tava //
MBh, 6, 16, 4.2 anubhūtaḥ sahāmātyaiḥ kṣāntaṃ ca suciraṃ vane //
MBh, 7, 22, 30.2 suvarṇamālinaḥ kṣāntāḥ śreṇimantam udāvahan //
MBh, 7, 168, 4.1 kṣatāt trātā kṣatājjīvan kṣāntastriṣvapi sādhuṣu /
MBh, 8, 28, 9.2 yajvā dānapatiḥ kṣāntaḥ svakarmastho 'bhavacchuciḥ //
MBh, 8, 50, 26.3 vaktavyam ukto 'smy ahitaṃ tvayā kṣāntaṃ ca tan mayā //
MBh, 12, 56, 37.1 na ca kṣāntena te bhāvyaṃ nityaṃ puruṣasattama /
MBh, 12, 57, 12.2 vikrāntaḥ satyavāk kṣānto nṛpo na calate pathaḥ //
MBh, 12, 118, 8.1 kṛtajñaṃ balavantaṃ ca kṣāntaṃ dāntaṃ jitendriyam /
MBh, 12, 119, 10.1 nyagbhūtāstatparāḥ kṣāntāścaukṣāḥ prakṛtijāḥ śubhāḥ /
MBh, 12, 137, 49.2 yat kṛtaṃ tacca me kṣāntaṃ tvaṃ caiva kṣama pūjani //
MBh, 12, 162, 25.2 kṣāntāḥ śīlaguṇopetāḥ saṃdheyāḥ puruṣottamāḥ //
MBh, 12, 216, 27.2 kṛtaprajñā jñānatṛptāḥ kṣāntāḥ santo manīṣiṇaḥ //
MBh, 12, 223, 7.1 adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ /
MBh, 12, 229, 21.2 sa tyāgī satyasaṃkalpaḥ sa tu kṣāntaḥ sa īśvaraḥ //
MBh, 12, 263, 51.1 kṣāntam eva mayetyuktvā kuṇḍadhāro dvijarṣabham /
MBh, 12, 343, 10.1 yajvā dānaruciḥ kṣānto vṛtte ca parame sthitaḥ /
MBh, 13, 11, 10.1 strīṣu kṣāntāsu dāntāsu devadvijaparāsu ca /
MBh, 13, 24, 79.1 kṣāntān dāntāṃstathā prājñān dīrghakālaṃ sahoṣitān /
MBh, 13, 32, 10.1 samyag dadati ye ceṣṭān kṣāntā dāntā jitendriyāḥ /
MBh, 13, 69, 15.1 deśakālopasaṃpannā dogdhrī kṣāntātivatsalā /
MBh, 13, 70, 34.1 goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ /
MBh, 13, 72, 9.1 tatra sarvasahāḥ kṣāntā vatsalā guruvartinaḥ /
MBh, 13, 72, 20.2 gurudvijasahaḥ kṣāntastasya gobhiḥ samā gatiḥ //
MBh, 13, 72, 25.2 dāntaḥ kṣānto devatārcī praśāntaḥ śucir buddho dharmaśīlo 'nahaṃvāk //
MBh, 13, 72, 37.2 goṣu kṣāntaṃ nātitīkṣṇaṃ śaraṇyaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ //
MBh, 13, 90, 24.1 akrodhanā acapalāḥ kṣāntā dāntā jitendriyāḥ /
MBh, 13, 109, 65.2 kṣāntam ekena bhaktena tena vipratvam āgataḥ //
MBh, 13, 110, 11.2 kṣānto dānto jitakrodhaḥ sa gacchati parāṃ gatim //
MBh, 13, 110, 33.1 yastu saṃvatsaraṃ kṣānto bhuṅkte 'hanyaṣṭame naraḥ /
MBh, 13, 127, 20.2 vimuktāḥ sarvapāpebhyaḥ kṣāntā vigatakalmaṣāḥ //
MBh, 13, 129, 54.2 satyadharmaratiḥ kṣānto munidharmeṇa yujyate //
MBh, 13, 130, 32.1 kṣānto dānto jitakrodho dharmabhūto 'vihiṃsakaḥ /
Manusmṛti
ManuS, 5, 158.1 āsīta ā maraṇāt kṣāntā niyatā brahmacāriṇī /
Rāmāyaṇa
Rām, Bā, 32, 6.1 kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam /
Rām, Bā, 32, 7.2 duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ //
Rām, Ay, 2, 21.1 kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ /
Rām, Ay, 4, 41.1 amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe /
Rām, Ay, 103, 30.1 jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam /
Rām, Ār, 10, 76.1 snigdhapattrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ /
Rām, Utt, 25, 28.1 śrutvā tvetanmahārāja kṣāntam eva hato na saḥ /
Rām, Utt, 60, 15.1 tacca sarvaṃ mayā kṣāntaṃ rāvaṇasya kulakṣayam /
Saundarānanda
SaundĀ, 2, 4.2 tejasvī na ca na kṣāntaḥ kartā ca na ca vismitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 25.2 asti cet kṣānta evāsau tathāpy ākhyāyatām iti //
Harivaṃśa
HV, 16, 19.2 nirvairo nirvṛtaḥ kṣānto nirmanyuḥ kṛtir eva ca /
HV, 16, 24.2 āsan vanecarāḥ kṣāntā nirdvandvā niṣparigrahāḥ //
HV, 21, 4.1 taṃ brahmavādinaṃ kṣāntaṃ dharmajñaṃ satyavādinam /
Kātyāyanasmṛti
KātySmṛ, 1, 924.2 bhuñjīta ā maraṇāt kṣāntā dāyādā ūrdhvam āpnuyuḥ //
Liṅgapurāṇa
LiPur, 1, 21, 53.2 namaḥ kṣāntāya dāntāya vajrasaṃhananāya ca //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 4, 13, 100.1 dhik tvāṃ yas tvam evam arthalipsur etacca te bhrātṛtvān mayā kṣāntaṃ tad ayaṃ panthāḥ svecchayā gamyatāṃ /
ViPur, 5, 33, 18.1 tataśca kṣāntameveti proktvā taṃ vaiṣṇavaṃ jvaram /
ViPur, 5, 35, 36.2 kṣāntameva mayetyāha balo balavatāṃ varaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 311.1 vedābhyāsarataṃ kṣāntaṃ pañcayajñakriyāparam /
Śatakatraya
ŚTr, 3, 6.1 kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na santoṣataḥ soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 4, 25.1 bhrātuḥ samanutaptasya kṣāntaroṣā ca devakī /
Bhāratamañjarī
BhāMañj, 13, 912.1 dātāro niḥspṛhāḥ kṣāntāḥ prabhāte ghṛtadarśinaḥ /
BhāMañj, 13, 1655.2 gurupūjāratāḥ kṣāntā bhavantīha śatāyuṣaḥ //
Āryāsaptaśatī
Āsapt, 2, 672.1 kṣāntam apasārito yac caraṇāvupadhāya supta evāsi /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 4.2 yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyako yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 133, 19.2 kṣāntadāntajitakrodhānsarvabhūtābhayapradān //
SkPur (Rkh), Revākhaṇḍa, 209, 10.1 ye kṣāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /