Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kauśikasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa
Āyurvedadīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 10.2 brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 1.2 madreṣv avasāma patañcalasya kāpyasya gṛheṣu yajñam adhīyānāḥ /
Chāndogyopaniṣad
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /
Gopathabrāhmaṇa
GB, 1, 2, 13, 8.0 tad yo veda sa brāhmaṇo 'dhīyāno 'dhītyācakṣata iti brāhmaṇam //
GB, 2, 2, 5, 9.0 brahmaiva vidvān yad bhṛgvaṅgirovit samyag adhīyānaś caritabrahmacaryo 'nyūnānatiriktāṅgo 'pramatto yajñaṃ rakṣati //
Kauśikasūtra
KauśS, 14, 3, 13.1 sa khalv etaṃ pakṣam apakṣīyamāṇaḥ pakṣam adhīyāna upaśrāmyetā darśāt //
KauśS, 14, 3, 21.1 pādaṃ pūrvarātre 'dhīyānaḥ pādam apararātre madhyarātre svapan //
KauśS, 14, 3, 22.1 abhuktvā pūrvarātre 'dhīyāna ity eke //
KauśS, 14, 5, 42.1 pauṣī pramāṇam abhreṣv āpartu ced adhīyānām //
Vaitānasūtra
VaitS, 6, 4, 5.1 anadhīyānaḥ subrahmaṇyo3m iti triḥ //
Vasiṣṭhadharmasūtra
VasDhS, 3, 4.1 avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ /
VasDhS, 3, 11.2 yaś ca vipro 'nadhīyānas trayas te nāmadhārakāḥ //
VasDhS, 4, 34.1 dvādaśa māsān dvādaśārdhamāsān vānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 6, 28.1 śūdrānnarasapuṣṭāṅgo hy adhīyāno 'pi nityaśaḥ /
VasDhS, 10, 14.1 manasā jñānam adhīyānaḥ //
VasDhS, 20, 46.1 udīcīṃ diśaṃ gatvānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 23, 27.1 adhīyānānām antarāgamane 'horātram abhojanam //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 13.0 śrotriyābhyāgame 'dhijigāṃsamāno 'dhīyāno vānujñāpyādhīyīta //
ĀpDhS, 1, 10, 18.0 adhīyāneṣu vā yatrānyo vyaveyād etam eva śabdam utsṛjyādhīyīta //
ĀpDhS, 2, 4, 16.1 brāhmaṇāyānadhīyānāyāsanam udakam annam iti deyam /
ĀpDhS, 2, 10, 9.0 ayājyo 'nadhīyānaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 6.1 kriyāvantam adhīyānaṃ śrutavṛddhaṃ tapasvinam /
ŚāṅkhGS, 4, 8, 19.0 nātmānaṃ viparihared adhīyānaḥ //
Arthaśāstra
ArthaŚ, 1, 12, 1.1 ye cāpyasaṃbandhino 'vaśyabhartavyāste lakṣaṇam aṅgavidyāṃ jambhakavidyāṃ māyāgatam āśramadharmaṃ nimittam antaracakram ityadhīyānāḥ sattriṇaḥ saṃsargavidyāṃ ca //
ArthaŚ, 1, 16, 6.1 śāsanam evaṃ vācyaḥ paraḥ sa vakṣyatyevam tasyedaṃ prativākyam evam atisaṃdhātavyam ityadhīyāno gacchet //
Carakasaṃhitā
Ca, Si., 12, 48.2 adhīyāno 'pi śāstrāṇi tantrayuktyā vinā bhiṣak /
Lalitavistara
LalVis, 8, 2.15 saṃnipātyantāmadhīyānā brāhmaṇāḥ /
Mahābhārata
MBh, 1, 1, 111.2 adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 85, 23.1 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 1, 92, 3.1 adhīyānasya rājarṣer divyarūpā manasvinī /
MBh, 1, 144, 5.1 brāhmaṃ vedam adhīyānā vedāṅgāni ca sarvaśaḥ /
MBh, 1, 153, 2.3 adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane //
MBh, 1, 208, 16.2 rūpavantam adhīyānam ekam ekāntacāriṇam //
MBh, 3, 13, 71.2 adhīyānān purā bālān vratasthān madhusūdana //
MBh, 3, 132, 8.1 tasyā garbhaḥ samabhavad agnikalpaḥ so 'dhīyānaṃ pitaram athābhyuvāca /
MBh, 3, 139, 20.2 kathaṃ nu raibhyaḥ śakto mām adhīyānaṃ tapasvinam /
MBh, 3, 187, 23.1 samyag vedam adhīyānā yajanto vividhair makhaiḥ /
MBh, 5, 33, 67.2 apravaktāram ācāryam anadhīyānam ṛtvijam //
MBh, 12, 28, 44.1 āyurvedam adhīyānāḥ kevalaṃ saparigraham /
MBh, 12, 36, 33.1 sāvitrīm apyadhīyānaḥ śucau deśe mitāśanaḥ /
MBh, 12, 37, 39.2 brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ //
MBh, 12, 57, 44.2 apravaktāram ācāryam anadhīyānam ṛtvijam //
MBh, 12, 79, 42.1 evaṃ brahmānadhīyānaṃ rājā yaśca na rakṣitā /
MBh, 12, 306, 95.1 sāṃkhyajñānam adhīyāno yogaśāstraṃ ca kṛtsnaśaḥ /
MBh, 13, 23, 13.2 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 13, 90, 38.1 brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati /
MBh, 13, 128, 39.1 āhitāgnir adhīyāno juhvānaḥ saṃyatendriyaḥ /
MBh, 13, 131, 56.2 āhitāgnir adhīyāno brahmabhūyāya kalpate //
Manusmṛti
ManuS, 1, 104.1 idaṃ śāstram adhīyāno brāhmaṇaḥ śaṃsitavrataḥ /
ManuS, 2, 116.1 brahma yas tv ananujñātam adhīyānād avāpnuyāt /
ManuS, 2, 156.2 yo vai yuvāpy adhīyānas taṃ devāḥ sthaviraṃ viduḥ //
ManuS, 2, 157.2 yaś ca vipro 'nadhīyānas trayas te nāma bibhrati //
ManuS, 3, 151.1 jaṭilaṃ cānadhīyānaṃ durbalaṃ kitavaṃ tathā /
ManuS, 3, 168.1 brāhmaṇas tv anadhīyānas tṛṇāgnir iva śāmyati /
ManuS, 4, 101.1 imān nityam anadhyāyān adhīyāno vivarjayet /
ManuS, 4, 190.1 atapās tv anadhīyānaḥ pratigraharucir dvijaḥ /
Rāmāyaṇa
Rām, Bā, 21, 15.3 vidyādvayam adhīyāne yaśaś cāpy atulaṃ bhuvi //
Rām, Ay, 58, 27.2 adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 103.2 na hi vedam adhīyānaḥ śūdraḥ sadbhiḥ praśasyate //
BKŚS, 25, 55.1 yadā yadā ca gośabdam adhīyānā vadāmy aham /
Kātyāyanasmṛti
KātySmṛ, 1, 66.1 ekaśāstram adhīyāno na vidyāt kāryaniścayam /
Kūrmapurāṇa
KūPur, 2, 14, 61.1 imān nityam anadhyāyānadhīyāno vivarjayet /
KūPur, 2, 21, 4.1 pañcāgnirapyadhīyāno yajurvedavideva ca /
KūPur, 2, 21, 25.1 brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati /
KūPur, 2, 23, 6.1 adhīyānastathā yajvā vedavicca pitā bhavet /
KūPur, 2, 23, 27.1 vedāntaviccādhīyāno yo 'gnimān vṛttikarṣitaḥ /
Matsyapurāṇa
MPur, 39, 24.1 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ parasya /
MPur, 154, 284.2 tvatstutiṃ cāpyadhīyāno naro bhaktyā madāśrayaḥ /
Suśrutasaṃhitā
Su, Sū., 4, 7.2 ekaṃ śāstram adhīyāno na vidyāc chāstraniścayam /
Viṣṇusmṛti
ViSmṛ, 8, 8.1 kulajā vṛttavittasampannā yajvānas tapasvinaḥ putriṇo dharmajñā adhīyānāḥ satyavantas traividyavṛddhāś ca //
ViSmṛ, 30, 41.1 ananujñātaścānyasmād adhīyānānna vidyām ādadyāt //
ViSmṛ, 82, 24.1 anadhīyānān //
Bhāgavatapurāṇa
BhāgPur, 4, 24, 76.2 adhīyāno durārādhyaṃ harimārādhayatyasau //
Bhāratamañjarī
BhāMañj, 13, 1147.2 adhīyānaḥ paraṃ brahma vyastaṃ vyāsena dhīmatā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 192.1 adhīyāna idaṃ śāstram viṣṇor māhātmyam uttamam /
Skandapurāṇa
SkPur, 18, 7.2 adhīyānasya tatrāśu dhyānam evānvapadyata //
SkPur, 18, 11.1 adhīyānasya caivāyaṃ dhvaniḥ putrasya te vibho /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 8, 7.2, 10.0 samyag buddhvārthatattvaṃ buddhvā cādhīyāno nirdoṣādhyayano bhavati samyagadhyayanajñānācca parasya sadoṣamadhyayanaṃ pratipadyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 60.1 avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ /
ParDhSmṛti, 8, 16.2 brāhmaṇas tv anadhīyānas trayas te nāmadhārakāḥ //
ParDhSmṛti, 12, 32.2 vedaṃ caivānadhīyānāḥ sarve te vṛṣalāḥ smṛtāḥ //
ParDhSmṛti, 12, 34.1 śūdrānnarasapuṣṭasyāpy adhīyānasya nityaśaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 3.3 brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ //