Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauṣītakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Bhāgavatapurāṇa

Atharvaveda (Paippalāda)
AVP, 1, 17, 2.2 aṅkān samaṅkān haviṣā yajāmi hṛdi śrito manasā yo jajāna //
AVP, 1, 106, 4.1 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram /
AVP, 10, 5, 11.1 tvaṃ maṇīnām adhipā vṛṣāsi tvayi puṣṭaṃ puṣṭapatir jajāna /
AVP, 12, 14, 3.2 yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ //
AVP, 12, 14, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 10, 12.1 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram /
AVŚ, 6, 38, 1.2 indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 2.2 indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 3.2 indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 4.2 indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 61, 3.1 ahaṃ jajāna pṛthivīm uta dyām aham ṛtūṃr ajanayaṃ sapta sindhūn /
AVŚ, 7, 79, 4.1 amāvāsye na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna /
AVŚ, 7, 80, 3.1 prajāpate na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna /
AVŚ, 10, 2, 3.2 śroṇī yad ūrū ka u taj jajāna yābhyāṃ kusindhaṃ sudṛḍhaṃ babhūva //
AVŚ, 10, 8, 7.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ kva tad babhūva //
AVŚ, 10, 8, 13.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ //
AVŚ, 11, 4, 22.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ //
AVŚ, 13, 1, 1.2 yo rohito viśvam idaṃ jajāna sa tvā rāṣṭrāya subhṛtaṃ bibhartu //
AVŚ, 13, 1, 6.1 rohito dyāvāpṛthivī jajāna tatra tantuṃ parameṣṭhī tatāna /
AVŚ, 13, 3, 1.1 ya ime dyāvāpṛthivī jajāna yo drāpim kṛtvā bhuvanāni vaste /
AVŚ, 13, 3, 15.2 ya idaṃ viśvaṃ bhuvanaṃ jajāna /
AVŚ, 18, 4, 54.1 ūrjo bhāgo ya imaṃ jajānāśmānnānām ādhipatyaṃ jagāma /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 2.3 vadhūrjajāna navakaṃ janitrī traya enāṃ mahimānaḥ sacantāṃ svāhā /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 14, 1.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
MS, 2, 7, 17, 8.2 ya imāḥ prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //
MS, 2, 10, 3, 3.1 yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna /
MS, 2, 10, 3, 6.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaraṃ babhūva /
MS, 3, 11, 9, 6.1 indraḥ sutrāmā hṛdayena satyaṃ puroḍāśena savitā jajāna /
MS, 3, 11, 9, 11.2 sarasvaty upavākair vyānaṃ nasyāni barhir badarair jajāna //
MS, 3, 16, 2, 9.1 tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ //
MS, 3, 16, 2, 10.1 tvaṣṭemā viśvā bhuvanā jajāna bahoḥ kartāram iha yakṣi hotaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.6 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānamindram /
Taittirīyasaṃhitā
TS, 5, 1, 11, 9.1 tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ //
TS, 5, 1, 11, 10.1 tvaṣṭedaṃ viśvam bhuvanaṃ jajāna bahoḥ kartāram iha yakṣi hotaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 102.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
VSM, 13, 45.2 yena prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 7.3 dhātā prajāyā uta rāya īśe dhātedaṃ viśvaṃ bhuvanaṃ jajāna /
ŚāṅkhGS, 3, 12, 3.2 vadhūr jajāna navakṛj janitrī traya enāṃ mahimānaḥ sacantāṃ svāheti //
Ṛgveda
ṚV, 1, 160, 4.1 ayaṃ devānām apasām apastamo yo jajāna rodasī viśvaśambhuvā /
ṚV, 2, 12, 3.2 yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ //
ṚV, 2, 12, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
ṚV, 2, 35, 2.2 apāṃ napād asuryasya mahnā viśvāny aryo bhuvanā jajāna //
ṚV, 2, 40, 5.1 viśvāny anyo bhuvanā jajāna viśvam anyo abhicakṣāṇa eti /
ṚV, 3, 1, 12.2 ud usriyā janitā yo jajānāpāṃ garbho nṛtamo yahvo agniḥ //
ṚV, 3, 1, 13.1 apāṃ garbhaṃ darśatam oṣadhīnāṃ vanā jajāna subhagā virūpam /
ṚV, 3, 29, 3.1 uttānāyām ava bharā cikitvān sadyaḥ pravītā vṛṣaṇaṃ jajāna /
ṚV, 3, 32, 8.2 dādhāra yaḥ pṛthivīṃ dyām utemāṃ jajāna sūryam uṣasaṃ sudaṃsāḥ //
ṚV, 3, 32, 14.1 viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryād indram ahnaḥ /
ṚV, 3, 55, 19.1 devas tvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhā jajāna /
ṚV, 4, 17, 4.2 ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma //
ṚV, 4, 17, 12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna /
ṚV, 4, 56, 3.1 sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna /
ṚV, 4, 58, 4.2 indra ekaṃ sūrya ekaṃ jajāna venād ekaṃ svadhayā niṣ ṭatakṣuḥ //
ṚV, 5, 2, 2.1 kam etaṃ tvaṃ yuvate kumāram peṣī bibharṣi mahiṣī jajāna /
ṚV, 7, 20, 5.1 vṛṣā jajāna vṛṣaṇaṃ raṇāya tam u cin nārī naryaṃ sasūva /
ṚV, 8, 25, 3.2 mahī jajānāditir ṛtāvarī //
ṚV, 8, 96, 6.1 tam u ṣṭavāma ya imā jajāna viśvā jātāny avarāṇy asmāt /
ṚV, 10, 2, 6.1 viśveṣāṃ hy adhvarāṇām anīkaṃ citraṃ ketuṃ janitā tvā jajāna /
ṚV, 10, 2, 7.1 yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna /
ṚV, 10, 20, 9.2 hiraṇyarūpaṃ janitā jajāna //
ṚV, 10, 28, 6.2 purū sahasrā ni śiśāmi sākam aśatruṃ hi mā janitā jajāna //
ṚV, 10, 31, 4.1 nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna /
ṚV, 10, 82, 7.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaram babhūva /
ṚV, 10, 121, 9.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna /
ṚV, 10, 121, 9.2 yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 38.1 nātmā jajāna na mariṣyati naidhate 'sau na kṣīyate savanavid vyabhicāriṇāṃ hi /