Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pūṣan, Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10104
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
somāpūṣaṇā jananā rayīṇāṃ jananā divo jananā pṛthivyāḥ / (1.1) Par.?
jātau viśvasya bhuvanasya gopau devā akṛṇvann amṛtasya nābhim // (1.2) Par.?
imau devau jāyamānau juṣantemau tamāṃsi gūhatām ajuṣṭā / (2.1) Par.?
ābhyām indraḥ pakvam āmāsv antaḥ somāpūṣabhyāṃ janad usriyāsu // (2.2) Par.?
somāpūṣaṇā rajaso vimānaṃ saptacakraṃ ratham aviśvaminvam / (3.1) Par.?
viṣūvṛtam manasā yujyamānaṃ taṃ jinvatho vṛṣaṇā pañcaraśmim // (3.2) Par.?
divy anyaḥ sadanaṃ cakra uccā pṛthivyām anyo adhy antarikṣe / (4.1) Par.?
tāv asmabhyam puruvāram purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhim asme // (4.2) Par.?
viśvāny anyo bhuvanā jajāna viśvam anyo abhicakṣāṇa eti / (5.1) Par.?
somāpūṣaṇāv avataṃ dhiyam me yuvābhyāṃ viśvāḥ pṛtanā jayema // (5.2) Par.?
dhiyam pūṣā jinvatu viśvaminvo rayiṃ somo rayipatir dadhātu / (6.1) Par.?
avatu devy aditir anarvā bṛhad vadema vidathe suvīrāḥ // (6.2) Par.?
Duration=0.021631002426147 secs.