Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 11.0 somo vai palāśaḥ //
KauṣB, 2, 2, 12.0 sā prathamā somāhutiḥ //
KauṣB, 3, 1, 12.0 uttarām u ha vai samudro vijate somam anu daivatam //
KauṣB, 3, 6, 9.0 tau na paśau na some karoti //
KauṣB, 3, 7, 20.0 yad upāṃśu yajati tena somaṃ prīṇāti //
KauṣB, 3, 11, 12.0 atha somaṃ tvaṣṭāraṃ devānāṃ patnīr agniṃ gṛhapatim iti //
KauṣB, 3, 12, 1.0 somaṃ prathamaṃ yajati //
KauṣB, 4, 4, 9.0 somaṃ rājānaṃ candramasaṃ bhakṣayānīti manasā dhyāyann aśnīyāt //
KauṣB, 4, 4, 10.0 tad asau vai somo rājā vicakṣaṇaścandramāḥ //
KauṣB, 4, 4, 13.0 devānām api somapītho 'sānīti //
KauṣB, 4, 4, 15.0 ya evāsau somasyopavasathe agnīṣomīyaḥ //
KauṣB, 4, 4, 26.0 sa eṣa somo haviryajñān anupraviṣṭaḥ //
KauṣB, 4, 8, 12.0 somo vai rājauṣadhīnām //
KauṣB, 5, 6, 4.0 tad yathādaḥ somasya mahāvratam //
KauṣB, 5, 8, 17.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
KauṣB, 7, 7, 15.0 athābravīt somaḥ //
KauṣB, 7, 7, 19.0 tasmāt somaṃ krītaṃ dakṣiṇā parivahanti //
KauṣB, 7, 9, 3.0 athāgnim atha somam atha savitāram athāditim //
KauṣB, 7, 9, 8.0 atha somam atha savitāram atha pathyāṃ svastim athāditim //
KauṣB, 7, 11, 14.0 ta etasyāṃ diśi santaḥ somaṃ rājyāyābhyaṣiñcanta //
KauṣB, 7, 11, 15.0 te somena rājñaibhyo lokebhyo 'surān anudanta //
KauṣB, 7, 11, 16.0 tatho evaitad yajamānaḥ somenaiva rājñaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 12, 3.0 tad asau vai somo rājā vicakṣaṇaścandramāḥ //
KauṣB, 7, 12, 5.0 tad yat somaṃ rājānaṃ krīṇāti //
KauṣB, 7, 12, 6.0 asau vai somo rājā vicakṣaṇaścandramā abhiṣuto 'sad iti //
KauṣB, 7, 12, 20.0 soma yās te mayobhuva iti catasro gāyatrīḥ saumīr anvāha //
KauṣB, 7, 12, 22.0 kṣatraṃ somaḥ //
KauṣB, 7, 12, 33.0 saṃvatsaro vai somo rājeti ha smāha kauṣītakiḥ //
KauṣB, 8, 2, 21.0 somaṃ santaṃ viṣṇur iti yajati //
KauṣB, 8, 2, 24.0 yadveva somaṃ santaṃ viṣṇur iti yajati //
KauṣB, 8, 2, 26.0 ādyo 'munā yat soma iti //
KauṣB, 8, 2, 27.0 tasmāt soma iti vadanto juhvaty evaṃ bhakṣayanti //
KauṣB, 8, 10, 15.0 agnim āvaha somam āvaha viṣṇum āvaheti //
KauṣB, 8, 12, 14.0 somo vai dadhi //
KauṣB, 9, 4, 1.0 brahma vā agniḥ kṣatraṃ somaḥ //
KauṣB, 9, 4, 5.0 sarvāṇi ha vai bhūtāni somaṃ rājānaṃ praṇīyamānam anu pracyavante //
KauṣB, 9, 5, 1.0 atha kevalaṃ somaṃ prāñcaṃ haranti //
KauṣB, 9, 5, 3.0 somo jigāti gātuvid itītavat tṛcam anubruvann anusameti //
KauṣB, 9, 5, 17.0 vairājaḥ somaḥ //
KauṣB, 9, 5, 18.0 annaṃ virāḍ annaṃ somaḥ //
KauṣB, 9, 5, 27.0 prāṇaḥ somaḥ //
KauṣB, 9, 5, 30.0 yaśo vai somo rājānnādyam //
KauṣB, 10, 8, 20.0 kṣatraṃ somaḥ //
KauṣB, 12, 4, 1.0 atha yat saha patnībhir yanti gandharvā ha vā indrasya somam apsu pratyāhitā gopāyanti //
KauṣB, 12, 5, 15.0 atha yasya etā ubhā udite juhvaty ubhau vānudite udakayājī sa na somayājī //
KauṣB, 12, 5, 16.0 yasyaivaitau yathāyathaṃ hūyete sa somayājī //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 4.0 tathā hāsyāsau somo rājā vicakṣaṇaś candramā bhakṣo bhakṣito bhavati yam amuṃ devā bhakṣaṃ bhakṣayanti //
KauṣB, 12, 7, 6.0 soma evaiṣa pratyakṣaṃ yat paśuḥ //
KauṣB, 12, 7, 13.0 yāś ca somapā devatāḥ yāś ca paśubhājanās trayastriṃśad vai somapā devatāḥ //
KauṣB, 12, 7, 13.0 yāś ca somapā devatāḥ yāś ca paśubhājanās trayastriṃśad vai somapā devatāḥ //
KauṣB, 12, 7, 14.0 yāḥ somāhutīr anvāyattā aṣṭau vasava ekādaśa rudrā dvādaśādityā indro dvātriṃśaḥ //
KauṣB, 12, 10, 10.0 kṣatraṃ vai somaḥ kṣatrayaśasasyāvaruddhyai //