Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dākṣāyaṇayajña, kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12400
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātho dākṣāyaṇayajñasya // (1) Par.?
dākṣāyaṇayajñenaiṣyan phālgunyāṃ paurṇamāsyāṃ prayuṅkte // (2) Par.?
mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī // (3) Par.?
tasmāt tasyām adīkṣitāyanāni prayujyante // (4) Par.?
atho dakṣo ha vai pārvatir etena yajñena iṣṭvā sarvān kāmān āpa // (5) Par.?
tad yad dākṣāyaṇayajñena yajate // (6) Par.?
sarveṣām eva kāmānām āptyai // (7) Par.?
nāśane kāmam āpayīta // (8) Par.?
somaṃ rājānaṃ candramasaṃ bhakṣayānīti manasā dhyāyann aśnīyāt // (9) Par.?
tad asau vai somo rājā vicakṣaṇaścandramāḥ // (10) Par.?
tam etam aparapakṣaṃ devā abhiṣuṇvanti // (11) Par.?
tad yad aparapakṣaṃ dākṣāyaṇayajñasya vratāni caranti // (12) Par.?
devānām api somapītho 'sānīti // (13) Par.?
atha yad upavasathe agnīṣomīyam ekādaśakapālaṃ puroḍāśaṃ nirvapati // (14) Par.?
ya evāsau somasyopavasathe agnīṣomīyaḥ // (15) Par.?
tam evāsya tenāpnoti // (16) Par.?
atha yat prātar āmāvāsyena yajate // (17) Par.?
aindraṃ vai sutyam ahaḥ // (18) Par.?
tat sutyam ahar āpnoti // (19) Par.?
atha yad amāvāsyāyā upavasatha aindrāgnaṃ dvādaśakapālaṃ puroḍāśaṃ nirvapati // (20) Par.?
aindrāgnaṃ vai sāmatas tṛtīyasavanam // (21) Par.?
tat tṛtīyasavanam āpnoti // (22) Par.?
atha yan maitrāvaruṇī payasyā // (23) Par.?
maitrāvaruṇī vā anūbandhyā // (24) Par.?
tad anūbandhyām āpnoti // (25) Par.?
sa eṣa somo haviryajñān anupraviṣṭaḥ // (26) Par.?
tasmād adīkṣito dīkṣitavrato bhavati // (27) Par.?
Duration=0.04998517036438 secs.