Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice, patnīsaṃyāja

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12390
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yad gārhapatye patnīsaṃyājaiścaranti // (1) Par.?
gārhapatyabhājo vai patnyaḥ // (2) Par.?
āhavanīyabhāg yajamānaḥ // (3) Par.?
tasmād gārhapatye patnīsaṃyājaiścaranti // (4) Par.?
te vai catvāro bhavanti // (5) Par.?
ācaturaṃ vai dvandvaṃ mithunaṃ prajananaṃ prajātyai // (6) Par.?
te vā upāṃśu bhavanti // (7) Par.?
retaḥsiktir vai patnīsaṃyājāḥ // (8) Par.?
upāṃśu vai retaḥ sicyate // (9) Par.?
abhirūpā bhavanti // (10) Par.?
yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai // (11) Par.?
atha somaṃ tvaṣṭāraṃ devānāṃ patnīr agniṃ gṛhapatim iti // (12) Par.?
etā ha vai devatā mithunānām īśate // (13) Par.?
tā atra prīṇanti // (14) Par.?
tā asmai prītā mithunāni dadhati // (15) Par.?
Duration=0.026612043380737 secs.