Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.28 prāṃśur daṇḍī kṛṣṇamṛgatvakparidhānaḥ /
MBh, 1, 32, 5.2 pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum //
MBh, 1, 60, 66.8 latāgulmāni vallyaśca tvaksāratṛṇajātayaḥ /
MBh, 1, 68, 13.61 tvagasthibhūtān nirmāṃsān dhamanīsaṃtatān api /
MBh, 1, 68, 13.83 smitena kundasadṛśīṃ padmagarbhasamatvacam /
MBh, 1, 74, 4.2 yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate //
MBh, 1, 85, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā veda bhāvam /
MBh, 1, 88, 12.18 mṛgacarmaparītāṅgī paridhāya mṛgatvacam /
MBh, 1, 119, 37.2 tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ //
MBh, 1, 142, 30.6 prasāritabhujoddhṛṣṭo bhinnamāṃsatvagantaraḥ /
MBh, 1, 188, 22.30 tvagasthibhūtaṃ kaṭukaṃ lolam īrṣyuṃ sukopanam /
MBh, 1, 188, 22.32 sthaviraṃ vikṛtākāraṃ śīryamāṇanakhatvacam /
MBh, 3, 61, 101.1 ekavastrārdhasaṃvītaṃ sukumāratanutvacam /
MBh, 3, 112, 14.2 na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ sārāṇi naiṣām iva santi teṣām //
MBh, 3, 210, 4.2 tvaṅ netre ca suvarṇābhe kṛṣṇe jaṅghe ca bhārata //
MBh, 3, 222, 14.1 jihvayā yāni puruṣas tvacā vāpyupasevate /
MBh, 4, 2, 18.3 yasya bāhū samau dīrghau jyāghātakaṭhinatvacau /
MBh, 5, 32, 14.1 ajātaśatrustu vihāya pāpaṃ jīrṇāṃ tvacaṃ sarpa ivāsamarthām /
MBh, 5, 32, 24.1 cakṣuḥ śrotre nāsikā tvak ca jihvā jñānasyaitānyāyatanāni jantoḥ /
MBh, 5, 40, 2.2 sukhaṃ sa duḥkhānyavamucya śete jīrṇāṃ tvacaṃ sarpa ivāvamucya //
MBh, 5, 47, 97.1 saikyaḥ kośānniḥsarati prasanno hitveva jīrṇām uragastvacaṃ svām /
MBh, 5, 105, 2.1 tvagasthibhūto hariṇaścintāśokaparāyaṇaḥ /
MBh, 5, 147, 24.2 priyaḥ prajānām api saṃstvagdoṣeṇa pradūṣitaḥ //
MBh, 5, 172, 17.2 atyajad bharataśreṣṭha tvacaṃ jīrṇām ivoragaḥ //
MBh, 6, 5, 17.2 vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ //
MBh, 6, BhaGī 1, 30.1 gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate /
MBh, 7, 48, 48.1 tvaco vinirbhidya piban vasām asṛk tathaiva majjāṃ piśitāni cāśnuvan /
MBh, 9, 21, 20.3 trāsayantau jagat sarvaṃ jyākṣepavihatatvacau //
MBh, 11, 20, 12.1 mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau /
MBh, 12, 70, 12.2 tvakpatraphalamūlāni vīryavanti bhavanti ca //
MBh, 12, 98, 12.1 tasya yāvanti śastrāṇi tvacaṃ bhindanti saṃyuge /
MBh, 12, 102, 10.1 biḍālakubjāstanavas tanukeśās tanutvacaḥ /
MBh, 12, 164, 18.1 candanāgurumukhyāni tvakpatrāṇāṃ vanāni ca /
MBh, 12, 177, 11.1 ūṣmato glānaparṇānāṃ tvak phalaṃ puṣpam eva ca /
MBh, 12, 177, 20.1 tvak ca māṃsaṃ tathāsthīni majjā snāyu ca pañcamam /
MBh, 12, 187, 8.2 vāyostvaksparśaceṣṭāśca vāg ityetaccatuṣṭayam //
MBh, 12, 187, 19.1 tvacā spṛśati ca sparśān buddhir vikriyate 'sakṛt /
MBh, 12, 188, 6.1 śabdaṃ na vindecchrotreṇa sparśaṃ tvacā na vedayet /
MBh, 12, 203, 28.1 śrotraṃ tvak cakṣuṣī jihvā ghrāṇaṃ pañcendriyāṇyapi /
MBh, 12, 207, 16.1 vātapittakaphān raktaṃ tvaṅmāṃsaṃ snāyum asthi ca /
MBh, 12, 212, 33.1 evaṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 12, 212, 48.1 yathā ruruḥ śṛṅgam atho purāṇaṃ hitvā tvacaṃ vāpyurago yathāvat /
MBh, 12, 231, 9.1 karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 12, 256, 12.2 jahāti pāpaṃ śraddhāvān sarpo jīrṇām iva tvacam //
MBh, 12, 260, 27.1 ājyena payasā dadhnā śakṛtāmikṣayā tvacā /
MBh, 12, 267, 12.1 cakṣuṣī nāsikākarṇau tvag jihveti ca pañcamī /
MBh, 12, 286, 15.1 tvagantaṃ deham ityāhur vidvāṃso 'dhyātmacintakāḥ /
MBh, 12, 291, 26.1 śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam /
MBh, 12, 293, 17.1 tvaṅ māṃsaṃ śoṇitaṃ caiva mātṛjānyapi śuśruma /
MBh, 12, 293, 31.1 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca /
MBh, 12, 293, 35.1 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca /
MBh, 12, 298, 12.2 śrotraṃ tvak caiva cakṣuśca jihvā ghrāṇaṃ ca pañcamam //
MBh, 12, 298, 21.1 śrotraṃ tvak caiva cakṣuśca jihvā ghrāṇaṃ ca pañcamam /
MBh, 12, 301, 10.1 tvag adhyātmam iti prāhustattvabuddhiviśāradāḥ /
MBh, 13, 30, 2.2 tvagasthibhūto dharmātmā sa papāteti naḥ śrutam //
MBh, 13, 61, 66.2 samutsṛjati tat pāpaṃ jīrṇāṃ tvacam ivoragaḥ //
MBh, 13, 79, 14.1 tvacā lomnātha śṛṅgaiśca vālaiḥ kṣīreṇa medasā /
MBh, 13, 99, 23.2 vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ //
MBh, 13, 112, 22.1 tvagasthimāṃsaṃ śukraṃ ca śoṇitaṃ ca mahāmate /
MBh, 13, 112, 31.2 tvagasthimāṃsam utsṛjya taiśca bhūtair vivarjitaḥ /
MBh, 14, 20, 19.1 ghrāṇaṃ jihvā ca cakṣuśca tvak ca śrotraṃ ca pañcamam /
MBh, 14, 22, 2.1 ghrāṇaṃ cakṣuśca jihvā ca tvak śrotraṃ caiva pañcamam /
MBh, 14, 22, 6.1 jihvā cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 7.1 ghrāṇaṃ cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 8.1 ghrāṇaṃ jihvā tathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 9.2 na sparśān adhigacchanti tvak ca tān adhigacchati //
MBh, 14, 22, 10.1 ghrāṇaṃ jihvā ca cakṣuśca tvaṅ mano buddhir eva ca /
MBh, 14, 22, 11.1 ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ buddhir eva ca /
MBh, 14, 22, 12.1 ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ mana eva ca /
MBh, 14, 22, 14.3 rūpaṃ cakṣur na gṛhṇāti tvak sparśaṃ nāvabudhyate //
MBh, 14, 22, 22.2 tvacā ca śabdam ādatsva buddhyā sparśam athāpi ca //
MBh, 14, 25, 4.2 ghrāṇaṃ jihvā ca cakṣuśca tvak ca śrotraṃ ca pañcamam /
MBh, 14, 30, 15.2 spṛṣṭvā tvag vividhān sparśāṃstān eva pratigṛdhyati /
MBh, 14, 30, 15.3 tasmāt tvacaṃ pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ //
MBh, 14, 30, 16.1 tvag uvāca /
MBh, 14, 32, 20.1 nāham ātmārtham icchāmi sparśāṃstvaci gatāśca ye /
MBh, 14, 42, 10.1 tvagghrāṇaśrotracakṣūṃṣi rasanaṃ vāk ca saṃyatā /
MBh, 14, 42, 13.1 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 14, 42, 28.1 dvitīyaṃ māruto bhūtaṃ tvag adhyātmaṃ ca viśrutam /
MBh, 14, 43, 30.1 vāyavyastu tathā sparśastvacā prajñāyate ca saḥ /
MBh, 14, 43, 30.2 tvaksthaścaiva tathā vāyuḥ sparśajñāne vidhīyate //
MBh, 14, 46, 46.2 atvagasthyatha vāmajjam amāṃsam api caiva ha //
MBh, 14, 93, 20.2 tvagasthibhūtāṃ vepantīṃ tato bhāryām uvāca tām //
MBh, 15, 7, 14.2 upavāsapariśrāntaṃ tvagasthiparivāritam //
MBh, 15, 25, 17.1 tvagasthibhūtaḥ pariśuṣkamāṃso jaṭājinī valkalasaṃvṛtāṅgaḥ /
MBh, 15, 45, 13.2 tvagasthimātraśeṣaḥ sa ṣaṇmāsān abhavannṛpaḥ //