Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Skandapurāṇa
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaprāyaścittāni
AVPr, 6, 6, 13.4 dakṣakratū te mitrāvaruṇau pātāṃ /
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 2.1 mayi dakṣakratū /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 35, 1.4 dakṣāya dakṣavṛdham /
MS, 2, 8, 1, 8.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya //
Taittirīyasaṃhitā
TS, 2, 5, 2, 4.7 mayi dakṣakratū iti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
VSM, 14, 3.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
Ṛgveda
ṚV, 1, 95, 6.2 sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ //
ṚV, 6, 50, 2.1 sujyotiṣaḥ sūrya dakṣapitṝn anāgāstve sumaho vīhi devān /
ṚV, 7, 66, 2.1 yā dhārayanta devāḥ sudakṣā dakṣapitarā /
ṚV, 8, 63, 10.1 tad dadhānā avasyavo yuṣmābhir dakṣapitaraḥ /
ṚV, 9, 25, 1.1 pavasva dakṣasādhano devebhyaḥ pītaye hare /
ṚV, 9, 27, 2.2 pavitre dakṣasādhanaḥ //
ṚV, 9, 101, 15.1 sa vīro dakṣasādhano vi yas tastambha rodasī /
ṚV, 9, 104, 3.1 punātā dakṣasādhanaṃ yathā śardhāya vītaye /
Carakasaṃhitā
Ca, Nid., 2, 10.1 raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse rudrakopāmarṣāgninā prāṇināṃ parigataśarīraprāṇānām abhavajjvaram anu //
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Cik., 3, 19.1 athottīrṇavrato devo buddhvā dakṣavyatikramam /
Mahābhārata
MBh, 1, 1, 32.1 prācetasas tathā dakṣo dakṣaputrāśca sapta ye /
MBh, 1, 59, 11.2 prajajñire mahābhāgā dakṣakanyāstrayodaśa //
MBh, 1, 59, 13.1 kadrūśca manujavyāghra dakṣakanyaiva bhārata /
MBh, 1, 69, 48.1 yājayāmāsa taṃ kaṇvo dakṣavad bhūridakṣiṇam /
MBh, 3, 160, 14.1 yān āhur brahmaṇaḥ putrān mānasān dakṣasaptamān /
MBh, 3, 213, 50.1 svāhā taṃ dakṣaduhitā prathamaṃ kāmayat tadā /
MBh, 7, 69, 56.2 yatrāste tapasāṃ yonir dakṣayajñavināśanaḥ /
MBh, 10, 17, 15.1 sa bhūtānyasṛjat sapta dakṣādīṃstu prajāpatīn /
MBh, 12, 200, 17.1 brahmā tu sasṛje putrānmānasān dakṣasaptamān /
MBh, 12, 328, 19.1 dakṣakratuharaścaiva bhaganetraharastathā /
MBh, 12, 329, 46.1 dakṣaśāpāt somaṃ rājānaṃ yakṣmāviveśa /
MBh, 12, 330, 42.1 tatkālasamayaṃ caiva dakṣayajño babhūva ha /
MBh, 12, 330, 43.1 tato dadhīcivacanād dakṣayajñam apāharat /
MBh, 12, 330, 44.1 tacchūlaṃ bhasmasātkṛtvā dakṣayajñaṃ savistaram /
MBh, 13, 17, 51.2 dakṣayajñāpahārī ca susaho madhyamastathā //
MBh, 13, 131, 1.3 dakṣakratuhara tryakṣa saṃśayo me mahān ayam //
Rāmāyaṇa
Rām, Bā, 65, 9.1 dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān /
Rām, Ār, 61, 2.2 hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā //
Agnipurāṇa
AgniPur, 20, 7.1 khyātyādyā dakṣakanyāstu bhṛgvādyā upayemire /
AgniPur, 20, 22.1 dakṣakopācca tadbhāryā dehaṃ tatyāja sā satī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 16.2 kapotaparabhṛddakṣacakravākā jahaty asūn //
AHS, Sū., 30, 17.2 ślakṣṇaṃ śakṛd dakṣaśikhigṛdhrakaṅkakapotajam //
AHS, Nidānasthāna, 2, 1.4 krodho dakṣādhvaradhvaṃsī rudrordhvanayanodbhavaḥ //
AHS, Cikitsitasthāna, 1, 158.1 surāṃ tīkṣṇaṃ ca yan madyaṃ śikhitittiridakṣajam /
AHS, Cikitsitasthāna, 6, 38.1 snehāḍhyās tittirikrauñcaśikhivartakadakṣajāḥ /
AHS, Cikitsitasthāna, 16, 49.1 rasais taṃ rūkṣakaṭvamlaiḥ śikhitittiridakṣajaiḥ /
AHS, Utt., 13, 61.1 śvāvicchalyakagodhānāṃ dakṣatittiribarhiṇām /
Harivaṃśa
HV, 2, 54.1 yuge yuge bhavanty ete sarve dakṣādayo nṛpa /
HV, 3, 8.2 dakṣasya vai duhitari dakṣaśāpabhayān muniḥ //
HV, 3, 49.2 mārīcāt kaśyapāj jātās te 'dityā dakṣakanyayā //
Harṣacarita
Harṣacarita, 1, 23.1 tathāsīnaṃ ca taṃ tribhuvanapratīkṣyaṃ manudakṣacākṣuṣaprabhṛtayaḥ prajāpatayaḥ sarve ca saptarṣipuraḥsarā maharṣayaḥ siṣevire //
Kumārasaṃbhava
KumSaṃ, 1, 53.1 yadaiva pūrve janane śarīraṃ sā dakṣaroṣāt sudatī sasarja /
Kūrmapurāṇa
KūPur, 1, 2, 86.2 dakṣādīn prāha viśvātmā sṛjadhvaṃ vividhāḥ prajāḥ //
KūPur, 1, 2, 87.1 brahmaṇo vacanāt putrā dakṣādyā munisattamāḥ /
KūPur, 1, 13, 64.2 visargaṃ dakṣaparyantaṃ śṛṇvatāṃ pāpanāśanam //
KūPur, 1, 14, 20.2 apūjayan dakṣavākyaṃ mohitā viṣṇumāyayā //
KūPur, 1, 14, 28.2 samāgatān brāhmaṇāṃstān dakṣasāhāyyakāriṇaḥ //
KūPur, 1, 14, 37.2 sasarja sahasā rudraṃ dakṣayajñajighāṃsayā //
KūPur, 1, 14, 46.2 samāvṛtya gaṇaśreṣṭhaṃ yayurdakṣamakhaṃ prati //
KūPur, 1, 14, 97.1 etad vaḥ kathitaṃ sarvaṃ dakṣayajñaniṣūdanam /
KūPur, 1, 14, 97.2 śṛṇudhvaṃ dakṣaputrīṇāṃ sarvāsāṃ caiva saṃtatim //
KūPur, 1, 26, 17.1 ye tu dakṣādhvare śaptā dadhīcena dvijottamāḥ /
KūPur, 1, 28, 27.2 dadhīcaśāpanirdagdhāḥ purā dakṣādhvare dvijāḥ //
KūPur, 2, 44, 86.2 devyāstu paścāt kathitaṃ dakṣaputrītvameva ca //
KūPur, 2, 44, 89.2 prācetasatvaṃ dakṣasya dakṣayajñavimardanam //
Liṅgapurāṇa
LiPur, 1, 2, 19.2 dakṣaśāpaś ca dakṣasya śāpamokṣastathaiva ca //
LiPur, 1, 21, 57.2 mṛgavyādhāya dakṣāya dakṣayajñāntakāya ca //
LiPur, 1, 22, 2.1 umāpatirvirūpākṣo dakṣayajñavināśanaḥ /
LiPur, 1, 36, 30.1 bhavitā tasya śāpena dakṣayajñe suraiḥ samam /
LiPur, 1, 39, 65.2 parāśaravyāsaśaṅkhalikhitā dakṣagautamau //
LiPur, 1, 63, 5.1 nāradaḥ prāha haryaśvān dakṣaputrān samāgatān /
LiPur, 1, 63, 80.1 ūrdhvaretā mahātejā dakṣaśāpāttu nāradaḥ /
LiPur, 1, 65, 76.2 dakṣahā paricārī ca prahaso madhyamas tathā //
LiPur, 1, 96, 49.1 dakṣayajñe śiraśchinnaṃ mayā te yajñarūpiṇaḥ /
LiPur, 1, 97, 17.2 dakṣāndhakāntakapuratrayayajñahartā lokatrayāntakakaraḥ prahasaṃtadāha //
LiPur, 1, 97, 35.1 tasmāttvaṃ mama madanāridakṣaśatro yajñāre tripuraripo mamaiva vīraiḥ /
LiPur, 1, 98, 184.1 yadā satī dakṣaputrī vinindyaiva sulocanā /
LiPur, 1, 99, 2.1 menājatvaṃ mahādevyā dakṣayajñavimardanam /
LiPur, 1, 99, 13.2 saivājñayā vibhordevī dakṣaputrī babhūva ha //
LiPur, 1, 100, 2.2 dakṣayajñe suvipule devān viṣṇupurogamān /
LiPur, 1, 104, 28.2 makhamadanayamāgnidakṣayajñakṣapaṇavicitraviceṣṭitaṃ kṣamasva //
LiPur, 2, 11, 17.1 kraturdakṣakratudhvaṃsī saṃnatir dayitā vibhoḥ /
Matsyapurāṇa
MPur, 5, 5.2 nāradaḥ prāha haryaśvāndakṣaputrānsamāgatān //
MPur, 72, 11.1 purā dakṣavināśāya kupitasya tu śūlinaḥ /
MPur, 72, 14.1 kṛtaṃ tvayā vīrabhadra dakṣayajñavināśanam /
MPur, 154, 60.2 śaṃkarasyābhavatpatnī satī dakṣasutā tu yā //
MPur, 154, 236.1 sasmāra dakṣaduhitāraṃ dayitāṃ raktamānasaḥ /
MPur, 154, 351.2 marīceḥ kaśyapaḥ putro hyaditirdakṣaputrikā //
Suśrutasaṃhitā
Su, Sū., 43, 3.5 brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 8.1 kathayāmi yathāpūrvaṃ dakṣādyair munisattamaiḥ /
ViPur, 1, 8, 12.2 dakṣakopācca tatyāja sā satī svaṃ kalevaram //
ViPur, 1, 10, 21.1 ity eṣā dakṣakanyānāṃ kathitāpatyasaṃtatiḥ /
ViPur, 1, 15, 82.1 yuge yuge bhavanty ete dakṣādyā munisattama /
ViPur, 1, 15, 129.2 mārīcāt kaśyapājjātās te 'dityā dakṣakanyayā //
ViPur, 1, 22, 29.1 brahmā dakṣādayaḥ kālas tathaivākhilajantavaḥ /
ViPur, 1, 22, 56.2 tataś ca devā maitreya nyūnā dakṣādayas tataḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 5.1 parāśaravyāsaśaṅkhalikhitā dakṣagautamau /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 42.1 ahaṃ bhavo yajña ime prajeśā dakṣādayo ye bhavadādayaśca /
BhāgPur, 2, 7, 6.1 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara iti svatapaḥprabhāvaḥ /
BhāgPur, 4, 4, 26.2 jihāsatī dakṣaruṣā manasvinī dadhāra gātreṣv anilāgnidhāraṇām //
BhāgPur, 4, 7, 33.2 yajño 'yaṃ tava yajanāya kena sṛṣṭo vidhvastaḥ paśupatinādya dakṣakopāt /
BhāgPur, 4, 7, 60.1 etad bhagavataḥ śambhoḥ karma dakṣādhvaradruhaḥ /
BhāgPur, 8, 6, 15.1 ahaṃ giritraśca surādayo ye dakṣādayo 'gneriva ketavaste /
BhāgPur, 11, 4, 6.1 dharmasya dakṣaduhitary ajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ /
BhāgPur, 11, 6, 36.1 yatra snātvā dakṣaśāpād gṛhīto yakṣmaṇoḍurāṭ /
Bhāratamañjarī
BhāMañj, 1, 99.1 bharturvarātkaśyapasya garbhaṃ dakṣasute mune /
BhāMañj, 7, 803.1 kṣapitadinakarākṣaṃ dakṣadīkṣāvighātaṃ bhavamabhavamabhedaṃ svacchabhāvopalabhyam /
BhāMañj, 13, 1016.2 anāhūtaścakārātha dakṣayajñakṣaye matim //
Garuḍapurāṇa
GarPur, 1, 2, 5.3 saha nāradadakṣādyairbrahmā māmuktavānyathā //
GarPur, 1, 2, 6.2 dakṣanāradamukhyaistu yuktaṃ tvāṃ kathamuktavān /
GarPur, 1, 6, 17.1 dakṣaputrasahasraṃ ca teṣu naṣṭeṣu sṛṣṭavān /
GarPur, 1, 15, 67.2 dakṣaprajāpaterātmā satyātmā paramastathā //
GarPur, 1, 45, 25.1 rāmacakro dakṣarekhaḥ śyāmo vo 'vyāt trivikramaḥ /
GarPur, 1, 67, 2.2 vāyusaṃsthāsthito rāhurdakṣarandhrāvabhāsakaḥ //
GarPur, 1, 81, 31.1 śrutvābravīddharerbrahmā vyāsaṃ dakṣādisaṃyutam /
GarPur, 1, 87, 50.1 manostu dakṣaputrasya dvādaśasyātmajāñchṛṇu /
GarPur, 1, 87, 51.2 mitravāhaḥ pravāhaśca dakṣaputramanoḥ sutāḥ //
GarPur, 1, 89, 52.1 indrādīnāṃ ca netāro dakṣamārīcayostathā /
GarPur, 1, 93, 5.1 vasiṣṭhadakṣasaṃvartaśātātapaparāśarāḥ /
GarPur, 1, 147, 1.4 kruddhadakṣādhvaradhvaṃsirudrordhvanayanodbhavaḥ //
Kathāsaritsāgara
KSS, 1, 1, 34.1 pratyuvāca tato bhargaḥ purā dakṣaprajāpateḥ /
KSS, 1, 1, 39.1 sa ca dakṣamakhastena manyunā nāśito mayā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
Skandapurāṇa
SkPur, 2, 7.1 satyā vivādaśca tathā dakṣaśāpastathaiva ca /
SkPur, 4, 21.1 brahmaṇo 'pi tataḥ putrā dakṣadharmādayaḥ śubhāḥ /
SkPur, 10, 40.1 ya imaṃ dakṣaśāpāṅkaṃ devyāścaivāśarīratām /
SkPur, 21, 45.2 pulahāya pulastyāya kratudakṣānalāya ca //
Tantrasāra
TantraS, 6, 25.0 atra ca dakṣādyāḥ pitāmahāntā rudrāḥ śaktayaś ca dvādaśādhipataya iti varṣodayaḥ //
Ānandakanda
ĀK, 1, 2, 113.2 dakṣapārśve saṃniveśya pūjayettāṃ vidhānataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 3.0 brahmadakṣāśvideveśabharadvājapunarvasuhutāśaveśacarakaprabhṛtibhyo namo namaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 13.1 mūrdhni dakṣakaraṃ nyasyāśapad bhasmī bhaveti tam /
Kokilasaṃdeśa
KokSam, 1, 42.1 prāptavyaste yadi kṛtamaho vāṅmayītīravāsī devo dakṣādhvaravimathanoḍḍāmaraś candracūḍaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 18.2 jaya bhūtapate deva dakṣayajñavināśana //
SkPur (Rkh), Revākhaṇḍa, 85, 13.2 dakṣaśāpena me brahmannistejastvaṃ jagatpate /
SkPur (Rkh), Revākhaṇḍa, 85, 23.2 dakṣaśāpena dagdho 'haṃ kṣīṇasattvo maheśvara /
SkPur (Rkh), Revākhaṇḍa, 221, 4.2 dakṣayajñapramathane kāṃdiśīko vidhiṃ vinā //
Sātvatatantra
SātT, 2, 12.1 nārāyaṇo nara ṛṣipravarāvabhūtāṃ dharmasya dakṣaduhitary adhimūrtipatnyām /