Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5761
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
naimiṣīyā ūcuḥ / (1.1) Par.?
devānāṃ dānavānāṃ ca gandharvoragarakṣasām / (1.2) Par.?
utpattiṃ vistarāt sūta brūhi vaivasvate 'ntare // (1.3) Par.?
sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ / (2.1) Par.?
kim akārṣīnmahābuddhe śrotumicchāma sāṃpratam // (2.2) Par.?
sūta uvāca / (3.1) Par.?
vakṣye nārāyaṇenoktaṃ pūrvakalpānuṣaṅgikam / (3.2) Par.?
trikālabaddhaṃ pāpaghnaṃ prajāsargasya vistaram // (3.3) Par.?
sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ / (4.1) Par.?
vinindya pūrvavaireṇa gaṅgādvāre 'yajad bhavam // (4.2) Par.?
devāśca sarve bhāgārthamāhūtā viṣṇunā saha / (5.1) Par.?
sahaiva munibhiḥ sarvairāgatā munipuṅgavāḥ // (5.2) Par.?
dṛṣṭvā devakulaṃ kṛtsnaṃ śaṅkareṇa vināgatam / (6.1) Par.?
dadhīco nāma viprarṣiḥ prācetasamathābravīt // (6.2) Par.?
dadhīca uvāca / (7.1) Par.?
brahmādayaḥ piśācāntā yasyājñānuvidhāyinaḥ / (7.2) Par.?
sa devaḥ sāṃprataṃ rudro vidhinā kiṃ na pūjyate // (7.3) Par.?
dakṣa uvāca / (8.1) Par.?
sarveṣveva hi yajñeṣu na bhāgaḥ parikalpitaḥ / (8.2) Par.?
na mantrā bhāryayā sārdhaṃ śaṅkarasyeti nejyate // (8.3) Par.?
vihasya dakṣaṃ kupito vacaḥ prāha mahāmuniḥ / (9.1) Par.?
śṛṇvatāṃ sarvadevānāṃ sarvajñānamayaḥ svayam // (9.2) Par.?
dadhīca uvāca / (10.1) Par.?
yataḥ pravṛttirviśveṣāṃ yaścāsya parameśvaraḥ / (10.2) Par.?
sampūjyate sarvayajñairviditvā kila śaṅkaraḥ // (10.3) Par.?
na hyayaṃ śaṅkaro rudraḥ saṃhartā tāmaso haraḥ / (11.1) Par.?
nagnaḥ kapālī vikṛto viśvātmā nopapadyate // (11.2) Par.?
īśvaro hi jagatsraṣṭā prabhurnārāyaṇaḥ svarāṭ / (12.1) Par.?
sattvātmako 'sau bhagavānijyate sarvakarmasu // (12.2) Par.?
dadhīca uvāca / (13.1) Par.?
kiṃ tvayā bhagavāneṣa sahasrāṃśurna dṛśyate / (13.2) Par.?
sarvalokaikasaṃhartā kālātmā parameśvaraḥ // (13.3) Par.?
yaṃ gṛṇantīha vidvāṃso dhārmikā brahmavādinaḥ / (14.1) Par.?
so 'yaṃ sākṣī tīvrarociḥ kālātmā śāṅkarī tanuḥ // (14.2) Par.?
eṣa rudro mahādevaḥ kapardī ca ghṛṇī haraḥ / (15.1) Par.?
ādityo bhagavān sūryo nīlagrīvo vilohitaḥ // (15.2) Par.?
saṃstūyate sahasrāṃśuḥ sāmagādhvaryuhotṛbhiḥ / (16.1) Par.?
paśyainaṃ viśvakarmāṇaṃ rudramūrtiṃ trayīmayam // (16.2) Par.?
dakṣa uvāca / (17.1) Par.?
ya ete dvādaśādityā āgatā yajñabhāginaḥ / (17.2) Par.?
sarve sūryā iti jñeyā na hyanyo vidyate raviḥ // (17.3) Par.?
evamukte tu munayaḥ samāyātā didṛkṣavaḥ / (18.1) Par.?
bāḍhamityabruvan vākyaṃ tasya sāhāyyakāriṇaḥ // (18.2) Par.?
tamasāviṣṭamanaso na paśyanti vṛṣadhvajam / (19.1) Par.?
sahasraśo 'tha śataśo bhūya eva vinindyate // (19.2) Par.?
nindanto vaidikān mantrān sarvabhūtapatiṃ haram / (20.1) Par.?
apūjayan dakṣavākyaṃ mohitā viṣṇumāyayā // (20.2) Par.?
devāśca sarve bhāgārthamāgatā vāsavādayaḥ / (21.1) Par.?
nāpaśyan devamīśānamṛte nārāyaṇaṃ harim // (21.2) Par.?
hiraṇyagarbho bhagavān brahmā brahmavidāṃ varaḥ / (22.1) Par.?
paśyatāmeva sarveṣāṃ kṣaṇādantaradhīyata // (22.2) Par.?
antarhite bhagavati dakṣo nārāyaṇaṃ harim / (23.1) Par.?
rakṣakaṃ jagatāṃ devaṃ jagāma śaraṇaṃ svayam // (23.2) Par.?
pravartayāmāsa ca taṃ yajñaṃ dakṣo 'tha nirbhayaḥ / (24.1) Par.?
rakṣate bhagavān viṣṇuḥ śaraṇāgatarakṣakaḥ // (24.2) Par.?
punaḥ prāha ca taṃ dakṣaṃ dadhīco bhagavānṛṣiḥ / (25.1) Par.?
samprekṣyarṣigaṇān devān sarvān vai brahmavidviṣaḥ // (25.2) Par.?
apūjyapūjane caiva pūjyānāṃ cāpyapūjane / (26.1) Par.?
naraḥ pāpamavāpnoti mahad vai nātra saṃśayaḥ // (26.2) Par.?
asatāṃ pragraho yatra satāṃ caiva vimānanā / (27.1) Par.?
daṇḍo devakṛtastatra sadyaḥ patati dāruṇaḥ // (27.2) Par.?
evamuktvā tu viprarṣiḥ śaśāpeśvaravidviṣaḥ / (28.1) Par.?
samāgatān brāhmaṇāṃstān dakṣasāhāyyakāriṇaḥ // (28.2) Par.?
yasmād bahiṣkṛtā vedā bhavadbhiḥ parameśvaraḥ / (29.1) Par.?
vinindito mahādevaḥ śaṅkaro lokavanditaḥ // (29.2) Par.?
bhaviṣyadhvaṃ trayībāhyāḥ sarve 'pīśvaravidviṣaḥ / (30.1) Par.?
nindanto hyaiśvaraṃ mārgaṃ kuśāstrāsaktamānasāḥ // (30.2) Par.?
mithyādhītasamācārā mithyājñānapralāpinaḥ / (31.1) Par.?
prāpya ghoraṃ kaliyugaṃ kalijaiḥ kila pīḍitāḥ // (31.2) Par.?
tyaktvā tapobalaṃ kṛtsnaṃ gacchadhvaṃ narakān punaḥ / (32.1) Par.?
bhaviṣyati hṛṣīkeśaḥ svāśrito 'pi parāṅmukhaḥ // (32.2) Par.?
evamuktvā tu viprarṣirvirarāma taponidhiḥ / (33.1) Par.?
jagāma manasā rudramaśeṣāghavināśanam // (33.2) Par.?
etasminnantare devī mahādevaṃ maheśvaram / (34.1) Par.?
patiṃ paśupatiṃ devaṃ jñātvaitat prāha sarvadṛk // (34.2) Par.?
devyuvāca / (35.1) Par.?
dakṣo yajñena yajate pitā me pūrvajanmani / (35.2) Par.?
vinindya bhavato bhāvamātmānaṃ cāpi śaṅkara // (35.3) Par.?
devāḥ saharṣibhiścāsaṃstatra sāhāyyakāriṇaḥ / (36.1) Par.?
vināśayāśu taṃ yajñaṃ varamekaṃ vṛṇomyaham // (36.2) Par.?
Śiva creates destructive Rudra
evaṃ vijñāpito devyā devo devavaraḥ prabhuḥ / (37.1) Par.?
sasarja sahasā rudraṃ dakṣayajñajighāṃsayā // (37.2) Par.?
sahasraśīrṣapādaṃ ca sahasrākṣaṃ mahābhujam / (38.1) Par.?
sahasrapāṇiṃ durdharṣaṃ yugāntānalasannibham // (38.2) Par.?
daṃṣṭrākarālaṃ duṣprekṣyaṃ śaṅkhacakragadādharam / (39.1) Par.?
daṇḍahastaṃ mahānādaṃ śārṅgiṇaṃ bhūtibhūṣaṇam // (39.2) Par.?
vīrabhadra iti khyātaṃ devadevasamanvitam / (40.1) Par.?
sa jātamātro deveśamupatasthe kṛtāñjaliḥ // (40.2) Par.?
tamāha dakṣasya makhaṃ vināśaya śivo 'stviti / (41.1) Par.?
vinindya māṃ sa yajate gaṅgādvāre gaṇeśvara // (41.2) Par.?
destruction of Dakṣas sacrifice
tato bandhuprayuktena siṃhenaikena līlayā / (42.1) Par.?
vīrabhadreṇa dakṣasya vināśamagamat kratuḥ // (42.2) Par.?
manyunā comayā sṛṣṭā bhadrakālī maheśvarī / (43.1) Par.?
tayā ca sārdhaṃ vṛṣabhaṃ samāruhya yayau gaṇaḥ // (43.2) Par.?
anye sahasraśo rudrā nisṛṣṭāstena dhīmatā / (44.1) Par.?
romajā iti vikhyātāstasya sāhāyyakāriṇaḥ // (44.2) Par.?
śūlaśaktigadāhastāṣṭaṅkopalakarāstathā / (45.1) Par.?
kālāgnirudrasaṃkāśā nādayanto diśo daśa // (45.2) Par.?
sarve vṛṣāsanārūḍhāḥ sabhāryāś cātibhīṣaṇāḥ / (46.1) Par.?
samāvṛtya gaṇaśreṣṭhaṃ yayurdakṣamakhaṃ prati // (46.2) Par.?
sarve samprāpya taṃ deśaṃ gaṅgādvāramiti śrutam / (47.1) Par.?
dadṛśuryajñadeśaṃ taṃ dakṣasyāmitatejasaḥ // (47.2) Par.?
devāṅganāsahasrāḍhyam apsarogītanāditam / (48.1) Par.?
vīṇāveṇuninādāḍhyaṃ vedavādābhināditam // (48.2) Par.?
dṛṣṭvā saharṣibhirdevaiḥ samāsīnaṃ prajāpatim / (49.1) Par.?
uvāca bhadrayā rudrair vīrabhadraḥ smayanniva // (49.2) Par.?
vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ / (50.1) Par.?
bhāgābhilipsayā prāptā bhāgān yacchadhvamīpsitān // (50.2) Par.?
atha cet kasyacidiyamājñā munisurottamāḥ / (51.1) Par.?
bhāgo bhavadbhyo deyastu nāsmabhyamiti kathyatām / (51.2) Par.?
taṃ brūtājñāpayati yo vetsyāmo hi vayaṃ tataḥ // (51.3) Par.?
evamuktā gaṇeśena prajāpatipuraḥsarāḥ / (52.1) Par.?
devā ūcuryajñabhāge na ca mantrā iti prabhum // (52.2) Par.?
mantrā ūcuḥ surān yūyaṃ tamopahatacetasaḥ / (53.1) Par.?
ye nādhvarasya rājānaṃ pūjayadhvaṃ maheśvaram // (53.2) Par.?
īśvaraḥ sarvabhūtānāṃ sarvabhūtatanurharaḥ / (54.1) Par.?
pūjyate sarvayajñeṣu sarvābhyudayasiddhidaḥ // (54.2) Par.?
evamuktā apīśānaṃ māyayā naṣṭacetasaḥ / (55.1) Par.?
na menire yayurmantrā devān muktvā svamālayam // (55.2) Par.?
tataḥ sa rudro bhagavān sabhāryaḥ sagaṇeśvaraḥ / (56.1) Par.?
spṛśan karābhyāṃ brahmarṣiṃ dadhīcaṃ prāha devatāḥ // (56.2) Par.?
mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ / (57.1) Par.?
yasmāt prasahya tasmād vo nāśayāmyadya garvitam // (57.2) Par.?
ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ / (58.1) Par.?
gaṇeśvarāśca saṃkruddhā yūpānutpāṭya cikṣipuḥ // (58.2) Par.?
prastotrā saha hotrā ca aśvaṃ caiva gaṇeśvarāḥ / (59.1) Par.?
gṛhītvā bhīṣaṇāḥ sarve gaṅgāsrotasi cikṣipuḥ // (59.2) Par.?
vīrabhadro 'pi dīptātmā śakrasyodyacchataḥ karam / (60.1) Par.?
vyaṣṭambhayadadīnātmā tathānyeṣāṃ divaukasām // (60.2) Par.?
bhagasya netre cotpāṭya karajāgreṇa līlayā / (61.1) Par.?
nihatya muṣṭinā dantān pūṣṇaścaivamapātayat // (61.2) Par.?
tathā candramasaṃ devaṃ pādāṅguṣṭhena līlayā / (62.1) Par.?
dharṣayāmāsa balavān smayamāno gaṇeśvaraḥ // (62.2) Par.?
vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā / (63.1) Par.?
jaghāna mūrdhni pādena munīnapi munīśvarāḥ // (63.2) Par.?
tathā viṣṇuṃ sagaruḍaṃ samāyāntaṃ mahābalaḥ / (64.1) Par.?
vivyādha niśitair bāṇaiḥ stambhayitvā sudarśanam // (64.2) Par.?
samālokya mahābāhurāgatya garuḍo gaṇam / (65.1) Par.?
jaghāna pakṣaiḥ sahasā nanādāmbunidhiryathā // (65.2) Par.?
tataḥ sahasraśo bhadraḥ sasarja garuḍān svayam / (66.1) Par.?
vainateyādabhyadhikān garuḍaṃ te pradudruvuḥ // (66.2) Par.?
tān dṛṣṭvā garuḍo dhīmān palāyata mahājavaḥ / (67.1) Par.?
visṛjya mādhavaṃ vegāt tadadbhutamivābhavat // (67.2) Par.?
antarhite vainateye bhagavān padmasaṃbhavaḥ / (68.1) Par.?
āgatya vārayāmāsa vīrabhadraṃ ca keśavam // (68.2) Par.?
prasādayāmāsa ca taṃ gauravāt parameṣṭhinaḥ / (69.1) Par.?
saṃstūya bhagavānīśaḥ sāmbastatrāgamat svayam // (69.2) Par.?
vīkṣya devādhidevaṃ taṃ sāmbaṃ sarvagaṇairvṛtam / (70.1) Par.?
tuṣṭāva bhagavān brahmā dakṣaḥ sarve divaukasaḥ // (70.2) Par.?
viśeṣāt pārvatīṃ devīmīśvarārdhaśarīriṇīm / (71.1) Par.?
stotrairnānāvidhairdakṣaḥ praṇamya ca kṛtāñjaliḥ // (71.2) Par.?
tato bhagavatī devī prahasantī maheśvaram / (72.1) Par.?
prasannamānasā rudraṃ vacaḥ prāha ghṛṇānidhiḥ // (72.2) Par.?
tvameva jagataḥ sraṣṭā śāsitā caiva rakṣakaḥ / (73.1) Par.?
anugrāhyo bhagavatā dakṣaścāpi divaukasaḥ // (73.2) Par.?
tataḥ prahasya bhagavān kapardī nīlalohitaḥ / (74.1) Par.?
uvāca praṇatān devān prācetasamatho haraḥ // (74.2) Par.?
gacchadhvaṃ devatāḥ sarvāḥ prasanno bhavatāmaham / (75.1) Par.?
saṃpūjyaḥ sarvayajñeṣu na nindyo 'haṃ viśeṣataḥ // (75.2) Par.?
tvaṃ cāpi śṛṇu me dakṣa vacanaṃ sarvarakṣaṇam / (76.1) Par.?
tyaktvā lokaiṣaṇāmetāṃ madbhakto bhava yatnataḥ // (76.2) Par.?
bhaviṣyasi gaṇeśānaḥ kalpānte 'nugrahānmama / (77.1) Par.?
tāvat tiṣṭha mamādeśāt svādhikāreṣu nirvṛtaḥ // (77.2) Par.?
evamuktvā sa bhagavān sapatnīkaḥ sahānugaḥ / (78.1) Par.?
adarśanamanuprāpto dakṣasyāmitatejasaḥ // (78.2) Par.?
antarhite mahādeve śaṅkare padmasaṃbhavaḥ / (79.1) Par.?
vyājahāra svayaṃ dakṣamaśeṣajagato hitam // (79.2) Par.?
brahmovāca / (80.1) Par.?
kiṃ tavāpagato mohaḥ prasanne vṛṣabhadhvaje / (80.2) Par.?
yadācaṣṭa svayaṃ devaḥ pālayaitadatandritaḥ // (80.3) Par.?
sarveṣāmeva bhūtānāṃ hṛdyeṣa vasatīśvaraḥ / (81.1) Par.?
paśyantyenaṃ brahmabhūtā vidvāṃso vedavādinaḥ // (81.2) Par.?
sa ātmā sarvabhūtānāṃ sa bījaṃ paramā gatiḥ / (82.1) Par.?
stūyate vaidikairmantrairdevadevo maheśvaraḥ // (82.2) Par.?
tamarcayati yo rudraṃ svātmanyekaṃ sanātanam / (83.1) Par.?
cetasā bhāvayuktena sa yāti paramaṃ padam // (83.2) Par.?
tasmād anādimadhyāntaṃ vijñāya parameśvaram / (84.1) Par.?
karmaṇā manasā vācā samārādhaya yatnataḥ // (84.2) Par.?
yatnāt parihareśasya nindāmātmavināśanīm / (85.1) Par.?
bhavanti sarvadoṣāya nindakasya kriyā yataḥ // (85.2) Par.?
yastavaiṣa mahāyogī rakṣako viṣṇuravyayaḥ / (86.1) Par.?
sa devadevo bhagavān mahādevo na saṃśayaḥ // (86.2) Par.?
manyante ye jagadyoniṃ vibhinnaṃ viṣṇumīśvarāt / (87.1) Par.?
mohād avedaniṣṭhatvāt te yānti narakaṃ narāḥ // (87.2) Par.?
vedānuvartino rudraṃ devaṃ nārāyaṇaṃ tathā / (88.1) Par.?
ekībhāvena paśyanti muktibhājo bhavanti te // (88.2) Par.?
yo viṣṇuḥ sa svayaṃ rudro yo rudraḥ sa janārdanaḥ / (89.1) Par.?
iti matvā yajed devaṃ sa yāti paramāṃ gatim // (89.2) Par.?
sṛjatyetajjagat sarvaṃ viṣṇustat paśyatīśvaraḥ / (90.1) Par.?
itthaṃ jagat sarvamidaṃ rudranārāyaṇodbhavam // (90.2) Par.?
tasmāt tyaktvā harernindāṃ viṣṇāvapi samāhitaḥ / (91.1) Par.?
samāśrayenmahādevaṃ śaraṇyaṃ brahmavādinām // (91.2) Par.?
upaśrutyātha vacanaṃ viriñcasya prajāpatiḥ / (92.1) Par.?
jagāma śaraṇaṃ devaṃ gopatiṃ kṛttivāsasam // (92.2) Par.?
ye 'nye śāpāgninirdagdhā dadhīcasya maharṣayaḥ / (93.1) Par.?
dviṣanto mohitā devaṃ saṃbabhūvuḥ kaliṣvatha // (93.2) Par.?
tyaktvā tapobalaṃ kṛtsnaṃ viprāṇāṃ kulasaṃbhavāḥ / (94.1) Par.?
pūrvasaṃskāramāhātmyād brahmaṇo vacanādiha // (94.2) Par.?
muktaśāpāstataḥ sarve kalpānte rauravādiṣu / (95.1) Par.?
nipātyamānāḥ kālena samprāpyādityavarcasam / (95.2) Par.?
brahmāṇaṃ jagatāmīśamanujñātāḥ svayaṃbhuvā // (95.3) Par.?
samārādhya tapoyogādīśānaṃ tridaśādhipam / (96.1) Par.?
bhaviṣyanti yathā pūrvaṃ śaṅkarasya prasādataḥ // (96.2) Par.?
etad vaḥ kathitaṃ sarvaṃ dakṣayajñaniṣūdanam / (97.1) Par.?
śṛṇudhvaṃ dakṣaputrīṇāṃ sarvāsāṃ caiva saṃtatim // (97.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturdaśo 'dhyāyaḥ // (98.1) Par.?
Duration=0.42333602905273 secs.