Occurrences

Kāṭhakagṛhyasūtra

Kāṭhakagṛhyasūtra
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya vā yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr vā tasmin prāgdvāraṃ dakṣiṇadvāraṃ vā śaraṇaṃ kārayet //
KāṭhGS, 19, 3.0 brahmacaryānte gandharve devakule vā dvāv agnī prajvālya dvau paśū upākaroty aryamṇe dakṣiṇaṃ prājāpatyam uttaram //
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 25, 28.1 agnim abhidakṣiṇam ānīyehy aśmānam iti varaṃ dakṣiṇena padāśmānam āsthāpayati /
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
KāṭhGS, 41, 8.2 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti dakṣiṇena padāśmānam āsthāpayati //
KāṭhGS, 45, 7.1 nirdagdham iti dakṣiṇāparasyāṃ diśi catuṣpathe nidhāyopadhānaṃ sīsaṃ ca tasminn adhy adhimārjayante /
KāṭhGS, 54, 12.0 yamāya yamapuruṣebhya iti dakṣiṇārdhe //
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ vā diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 60, 7.0 aindrāgnaṃ varmety ahataṃ vāsaḥ paridhāya syonā pṛthivīti dakṣiṇena pārśveṇa saṃviśati jyotiṣmatītyantena //
KāṭhGS, 65, 5.0 teṣv agnīn vihṛtyāvokṣya karṣūr dakṣiṇāgrān darbhān āstīrya //