Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyabrāhmaṇa
AB, 3, 40, 9.0 iᄆādadho nāma yajñakratus taṃ dadhnā caranti dadhnā dadhigharme dadhigharmam evānv iᄆādadho 'gniṣṭomam apyeti //
AB, 3, 40, 9.0 iᄆādadho nāma yajñakratus taṃ dadhnā caranti dadhnā dadhigharme dadhigharmam evānv iᄆādadho 'gniṣṭomam apyeti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
Atharvaveda (Śaunaka)
AVŚ, 4, 34, 6.1 ghṛtahradā madhukūlāḥ surodakāḥ kṣīreṇa pūrṇā udakena dadhnā /
AVŚ, 4, 34, 7.1 caturaḥ kumbhāṃś caturdhā dadāmi kṣīreṇa pūrṇāṃ udakena dadhnā /
Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 15.2 ghṛtena payasā dadhnā prāśya niśy odanaṃ sakṛt //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 3, 5.1 athaudanaṃ dadhnā madhunā ghṛtenādbhir iti samudāyutya hiraṇyenauṣadhasya kumāraṃ prāśayati yā jātā oṣadhayaḥ iti ṣaḍbhir anucchandasam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 5.0 dadhnātanakti sendratvāyāgnihotroccheṣaṇam abhyātanakti yajñasya saṃtatyā iti //
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 4, 3, 27.0 agnivaty uttaraṃ parigrāhaṃ parigṛhya yoyupitvā tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādaya idhmābarhir upasādaya sruvaṃ svadhitiṃ srucaś ca saṃmṛḍḍhi tūṣṇīṃ pṛṣadājyagrahaṇīm patnīṃ saṃnahya ājyena ca dadhnā codehīti //
BaudhŚS, 4, 3, 29.0 patnīṃ saṃnahyājyena ca dadhnā codety ājyaṃ ca prokṣaṇīś cotpūya prasiddham ājyāni gṛhītvā pṛṣadājyagrahaṇyām upastṛṇīte mahīnāṃ payo 'sīti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 3.0 api vā purastād eva dvyahe tryahe vānuguptaṃ dugdhaṃ dohayitvānuguptena dadhnātanakti //
BhārŚS, 1, 14, 4.1 śītaṃ budhnaṃ kṛtvā dadhnātanakti somena tvā tanacmīndrāya dadhīti //
BhārŚS, 7, 7, 1.0 sruvasvadhitī ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyena dadhnā codehīti saṃpraiṣāntaṃ namati //
Gopathabrāhmaṇa
GB, 1, 3, 9, 19.0 yan madhye haviṣāṃ dadhnā ca puroḍāśena ca pracaranti tasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati //
GB, 1, 5, 9, 4.0 dadhnā ca puroḍāśena ceti brūyāt //
GB, 2, 4, 7, 2.0 tad yad enaṃ dadhnānabhihutyāvabhṛtham upahareyur yathā kuṇapaṃ vāty evam evainaṃ tat karoti //
GB, 2, 4, 7, 3.0 atha yad enaṃ dadhnābhihutyāvabhṛtham upaharanti sarvam evainaṃ sayoniṃ saṃtanute //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.1 samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati /
Jaiminigṛhyasūtra
JaimGS, 1, 6, 5.0 haviṣyam annaṃ brāhmaṇebhyaḥ pradāya dadhnā //
JaimGS, 1, 19, 76.0 dadhnā ced dadhimanthaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 38, 4.0 tad vai tad agnihotraṃ tryaham eva dadhnā juhuyāt //
Kātyāyanaśrautasūtra
KātyŚS, 10, 4, 6.0 dadhnā śrīṇāty enaṃ paścime 'nte madhye vā yajño devānām iti //
KātyŚS, 10, 9, 31.0 camasonnayanakāle vāhṛtya dadhnonmṛdya taccamasam anūnnayet //
Kāṭhakasaṃhitā
KS, 20, 5, 64.0 dadhnaudumbarīṃ pūrayati //
KS, 20, 7, 9.0 dadhnā ca madhunā cābhyanakti //
KS, 20, 7, 13.0 yad dadhnābhyanakti paśūnām eva medha ūrjaṃ dadhāti //
Pañcaviṃśabrāhmaṇa
PB, 5, 10, 9.0 śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhate //
Pāraskaragṛhyasūtra
PārGS, 1, 9, 2.1 astamitānuditayor dadhnā taṇḍulair akṣatair vā //
PārGS, 2, 13, 2.0 indraṃ parjanyamaśvinau maruta udalākāśyapaṃ svātikārīṃ sītām anumatiṃ ca dadhnā taṇḍulair gandhair akṣatair iṣṭvānaḍuho madhughṛte prāśayet //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 6.2 dadhnendriyakāmasya /
Taittirīyasaṃhitā
TS, 5, 2, 8, 53.1 madhu vātā ṛtāyata iti dadhnā madhumiśreṇābhyanakti //
TS, 5, 2, 8, 57.1 yad dadhnā madhumiśreṇābhyanakti //
TS, 5, 2, 9, 23.1 dadhnā madhumiśreṇa pūrayati //
TS, 5, 2, 9, 28.1 yad dadhnā madhumiśreṇa pūrayaty ubhayasyāvaruddhyai //
TS, 5, 4, 5, 12.0 ye devā devānām iti dadhnā madhumiśreṇāvokṣati //
TS, 5, 4, 5, 15.0 dadhnaiva hutādaḥ prīṇāti madhuṣāhutādaḥ //
TS, 5, 4, 5, 18.0 yad dadhnā madhumiśreṇāvokṣaty ubhayasyāvaruddhyai //
TS, 5, 4, 7, 57.0 dadhnā purastāj juhoty ājyenopariṣṭāt //
TS, 6, 2, 4, 7.0 dadhnonnayeta //
TS, 6, 5, 6, 33.0 dadhnā madhyataḥ śrīṇāti //
Taittirīyāraṇyaka
TĀ, 5, 9, 7.8 gharmaitat te 'nnam etat purīṣam iti dadhnā madhumiśreṇa pūrayati /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 2, 4.0 tato namaskṛtyā satyena rajaseti kṣīreṇa dadhnā vā śvetamannaṃ brāhmaṇānbhojayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 3, 2, 13.0 payasvatīr oṣadhaya iti prāg barhiṣaḥ paurṇamāsyāṃ dampatī māṣamāṃsavarjaṃ sarpiṣā dadhnā payasā vā miśram aśnītaḥ prāg vatsebhyo 'māvāsyāyām //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 10, 7, 3.0 parigṛhīta uttarasmin parigrāha ājyena dadhnā codehīti saṃnamya saṃpreṣyati //
Vaitānasūtra
VaitS, 3, 13, 22.1 somaliptāni dadhnābhijuhoty abhūd devo drapsavatyo yat te grāvety etaiḥ //
VaitS, 8, 5, 10.1 dadhnendriyakāmasya //
Vasiṣṭhadharmasūtra
VasDhS, 14, 28.1 kāmaṃ tu dadhnā ghṛtena vābhighāritam upayuñjīta //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 31.1 śītabudhnaṃ dadhnātanakti dvayor ekasyā vā dugdhena pūrvedyur nihitena //
VārŚS, 1, 5, 3, 1.0 payasā juhuyāt paśukāmasya yavāgvā grāmakāmasyājyena tejaskāmasya dadhnendriyakāmasya taṇḍulair balakāmasya //
VārŚS, 1, 5, 3, 2.0 dvādaśarātram ājyena dadhnā dvādaśarātram //
VārŚS, 2, 1, 6, 36.0 kūrmaṃ kacchapaṃ matsyaṃ dadhnā madhunā ghṛtena madhu vātā ṛtāyata iti tisṛbhiḥ samājyāpāṃ tvā gahmant sādayāmīty abhimantrya mahī dyaur iti purastāt pratyañcaṃ sādayati //
VārŚS, 2, 1, 7, 2.1 ukhāṃ sikatābhiḥ pūrayati dadhnā madhunā ghṛtena vā agne yukṣvā hi ye tava /
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 2, 3, 23.1 dadhnā madhumiśreṇāgniṃ vyavokṣaty annapata iti darbhagurumuṣṭinā //
Āpastambagṛhyasūtra
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
Āpastambaśrautasūtra
ĀpŚS, 6, 15, 1.1 payasā paśukāmasya juhuyād dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya /
ĀpŚS, 7, 8, 5.3 ājyena dadhnodehīti saṃpraiṣāntaṃ namati //
ĀpŚS, 16, 25, 1.1 madhu vātā ṛtāyata iti tisṛbhir dadhnā madhumiśreṇa kūrmam abhyajya mahī dyauḥ pṛthivī ca na iti purastāt svayamātṛṇṇāyāḥ pratyañcaṃ jīvantaṃ prāṅmukha upadadhāti //
ĀpŚS, 16, 26, 6.3 dadhnā madhunā sikatābhir vā sarvair vā //
ĀpŚS, 16, 27, 5.1 sam it sravantīti śṛtātaṅkyena dadhnā madhumiśreṇa puruṣaśiraḥ pūrayati //
ĀpŚS, 19, 5, 8.1 cūrṇāni tāni dadhnodaśvitā vā saṃsṛjya darbhaiḥ paritaṃsya nidadhāti //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 22, 25, 5.0 tasyāḥ purastāt sviṣṭakṛto yajamānāyatana ṛṣabhacarma prācīnagrīvam uttaralomāstīrya tasminn āsīnaṃ yajamānaṃ dadhnābhiṣiñcati //
Ṛgveda
ṚV, 8, 2, 9.2 dadhnā mandiṣṭhaḥ śūrasya //
ṚV, 9, 11, 6.1 namased upa sīdata dadhned abhi śrīṇītana /
ṚV, 9, 81, 1.2 dadhnā yad īm unnītā yaśasā gavāṃ dānāya śūram udamandiṣuḥ sutāḥ //
Arthaśāstra
ArthaŚ, 14, 1, 36.2 dadhnā ca sūtikāsvagnim āhitāgniṃ ca taṇḍulaiḥ //
Avadānaśataka
AvŚat, 3, 4.1 so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ /
AvŚat, 6, 3.3 so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiś cottaptottaptair upakaraṇaviśeṣaiḥ /
Carakasaṃhitā
Ca, Sū., 5, 44.1 dhūmaṃ na bhuktvā dadhnā ca na rūkṣaḥ kruddha eva ca /
Ca, Sū., 13, 93.1 drākṣāmalakayūṣābhyāṃ dadhnā cāmlena sādhayet /
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Ca, Cik., 5, 70.2 śūlānāhaharaṃ sarpirdadhnā cānilagulminām //
Mahābhārata
MBh, 12, 255, 37.3 ājyena payasā dadhnā pūrṇāhutyā viśeṣataḥ /
MBh, 12, 260, 27.1 ājyena payasā dadhnā śakṛtāmikṣayā tvacā /
MBh, 13, 65, 38.1 payasā haviṣā dadhnā śakṛtāpyatha carmaṇā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 33.1 vārāhaṃ śvāvidhā nādyād dadhnā pṛṣatakukkuṭau /
AHS, Sū., 7, 35.1 phalaṃ kadalyās takreṇa dadhnā tālaphalena vā /
AHS, Cikitsitasthāna, 1, 157.1 triphalākolatarkārīkvāthe dadhnā śṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 3, 16.2 mastunā sasitāṃ śuṇṭhīṃ dadhnā vā kaṇareṇukām //
AHS, Cikitsitasthāna, 5, 80.2 yavacūrṇaṃ triguṇitaṃ dadhnā yuktaṃ samākṣikam //
AHS, Cikitsitasthāna, 8, 74.1 dadhnā ca sādhitaṃ vātaśakṛnmūtravibandhanut /
AHS, Cikitsitasthāna, 9, 44.1 tailaprasthaṃ paced dadhnā niḥsārakarujāpaham /
AHS, Cikitsitasthāna, 11, 21.2 mūlakalkaṃ pibed dadhnā madhureṇāśmabhedanam //
AHS, Cikitsitasthāna, 14, 11.2 sājājīsaindhavair dadhnā dugdhena ca rasena ca //
AHS, Cikitsitasthāna, 15, 30.1 harītakīnāṃ kvāthena dadhnā cāmlena saṃyutam /
AHS, Cikitsitasthāna, 15, 85.2 sirāṃ bhuktavato dadhnā vāmabāhau vimokṣayet //
AHS, Utt., 13, 85.1 dadhnā vighṛṣṭaṃ maricaṃ rātryandhe 'ñjanam uttamam /
AHS, Utt., 16, 22.1 rūpyaṃ rūkṣeṇa godadhnā limpennīlatvam āgate /
AHS, Utt., 38, 22.1 madanasya ca saṃcūrṇya dadhnā pītvā viṣaṃ vamet /
AHS, Utt., 38, 28.1 pibecchālyodanaṃ dadhnā bhuñjāno mūṣikārditaḥ /
Daśakumāracarita
DKCar, 2, 6, 160.1 imaṃ ca dadhnā ca trijātakāvacūrṇitena surabhiśītalābhyāṃ ca kālaśeyakāñjikābhyāṃ śeṣamannamabhojayat //
Divyāvadāna
Divyāv, 1, 50.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 3, 55.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 8, 121.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 13, 12.1 sā dhātryaṅkagatā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiśca cottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 19, 153.1 so 'ṣṭābhirdhātrībhir unnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Kūrmapurāṇa
KūPur, 2, 14, 46.1 yajūṃṣyadhīte niyataṃ dadhnā prīṇāti devatāḥ /
Liṅgapurāṇa
LiPur, 1, 77, 50.2 dadhnā sahasramākhyātaṃ madhunā tacchatādhikam //
LiPur, 1, 79, 14.1 dadhnā ca snāpayedrudraṃ śodhayecca yathāvidhi /
LiPur, 2, 28, 89.1 payasā vātha dadhnā vā sarvadravyairathāpi vā /
LiPur, 2, 49, 11.1 dadhnā puṣṭirnṛpāṇāṃ ca kṣīrahomena śāntikam /
Matsyapurāṇa
MPur, 48, 69.1 dadhnā lavaṇamiśreṇa tv abhyaktaṃ madhukena tu /
MPur, 93, 28.2 hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitāḥ //
MPur, 118, 63.2 śilāḥ kṣīreṇa sampūrṇā dadhnā cānyatra vā bahiḥ //
Suśrutasaṃhitā
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Ka., 1, 43.2 dadhnā dūṣīviṣāriśca peyo vā madhusaṃyutaḥ //
Su, Ka., 7, 35.1 devadālīphalaṃ caiva dadhnā pītvā viṣaṃ vamet /
Su, Utt., 39, 217.2 kolāgnimanthatriphalākvāthe dadhnā ghṛtaṃ pacet //
Su, Utt., 40, 56.2 dadhnā tailaghṛtaṃ pakvaṃ savyoṣājāticitrakaiḥ //
Su, Utt., 40, 78.2 dadhnā cāmlena saṃpakvaṃ savyoṣājājicitrakam //
Su, Utt., 40, 134.1 dadhnopayujya kulmāṣān śvetāmanupibet surām /
Su, Utt., 40, 145.2 dadhnā sasāreṇa samākṣikeṇa bhuñjīta niścārakapīḍitastu //
Su, Utt., 40, 148.2 medhyasya siddhaṃ tvatha vāpi raktaṃ bastasya dadhnā ghṛtatailayuktam //
Su, Utt., 40, 149.2 māṣān susiddhān ghṛtamaṇḍayuktān khādecca dadhnā maricopadaṃśān //
Su, Utt., 40, 182.1 caturguṇena dadhnā ca ghṛtaṃ siddhaṃ hitaṃ bhavet /
Su, Utt., 42, 28.2 śūlānāhaharaṃ sarpirdadhnā cānilagulminām //
Su, Utt., 42, 43.2 tasya mātrāṃ pibeddadhnā surayā sarpiṣāpi vā //
Su, Utt., 43, 20.2 dadhnā ca palalopetaṃ tryahaṃ paścādvirecayet //
Su, Utt., 52, 19.1 hareṇukāṃ māgadhikāṃ ca tulyāṃ dadhnā pibet kāsagadābhibhūtaḥ /
Viṣṇupurāṇa
ViPur, 3, 10, 6.1 dadhnā yavaiḥ sabadarairmiśrānpiṇḍānmudā yutaḥ /
Viṣṇusmṛti
ViSmṛ, 74, 7.1 dadhnā māṃsena payasā pratyekaṃ karṣūtrayam //
Yājñavalkyasmṛti
YāSmṛ, 1, 303.2 hotavyā madhusarpirbhyāṃ dadhnā kṣīreṇa vā yutāḥ //
Garuḍapurāṇa
GarPur, 1, 101, 10.1 hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitaḥ /
Rasamañjarī
RMañj, 3, 52.2 dadhnā ghṛtena madhunā svacchayā sitayā tathā //
Rasaratnasamuccaya
RRS, 14, 4.2 prathamaṃ puṭayed dadhnā dvitīyaṃ madhunā saha //
RRS, 16, 21.2 gotakreṇātha dadhnā vā pathyaṃ deyaṃ hitaṃ mitam //
RRS, 16, 102.2 cāṅgerikājīrakayugmadhānyaṃ dugdhenduśākāya dadīta dadhnā //
Rasaratnākara
RRĀ, R.kh., 6, 28.1 sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /
RRĀ, R.kh., 7, 15.0 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
RRĀ, Ras.kh., 5, 15.2 amladadhnā yutaṃ yatnātsnātvādau śirasi kṣipet //
RRĀ, Ras.kh., 5, 71.2 dadhnā tilaiḥ snānamataḥ prabhāte kuryāttryahaṃ lepanamitthameva //
Rasendracintāmaṇi
RCint, 4, 28.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /
Rasendrasārasaṃgraha
RSS, 1, 158.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /
RSS, 1, 182.2 saptadhā vā tridhā vāpi dadhnā cāmlena vā punaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 19.0 tata evaṃ praharāṣṭakaṃ dadhinā tataḥ praharān 8 dugdhena tataḥ praharān 8 śarkarājalamiti //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 72.2 dadhnopadigdhe nihitaṃ muhūrtād avikriyaṃ gāṅgam athānyathā syāt //
Ānandakanda
ĀK, 1, 15, 257.1 payasā musalīcūrṇaṃ dadhnā vāpi pibecchuciḥ /
ĀK, 1, 16, 63.2 palamekaṃ nāgacūrṇamamladadhnā pramardayet //
ĀK, 1, 22, 30.2 taddadhnā yaḥ pibetprātaḥ sarvavyādhiharo bhavet //
ĀK, 2, 1, 174.2 evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam //
ĀK, 2, 1, 250.2 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 59.2 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 3.0 mṛdupuṭaṃ tu kukkuṭapuṭaprabhṛtikaṃ paścād dadhnā kṛtvā puṭamekaṃ deyam //
Bhāvaprakāśa
BhPr, 7, 3, 117.3 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
BhPr, 7, 3, 157.2 dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 1, 42.0 [... au1 letterausjhjh] iti dadhnā tṛtīyam //
KaṭhĀ, 3, 4, 55.0 dadhnā saṃsṛjati satejastvāya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 36.1 dadhnā ca sarpiṣā caiva kṣīragomūtrayāvakam /
ParDhSmṛti, 6, 37.1 tryahaṃ bhuñjīta dadhnā ca tryahaṃ bhuñjīta sarpiṣā /
ParDhSmṛti, 6, 49.1 gavāṃ mūtrapurīṣeṇa dadhnā kṣīreṇa sarpiṣā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 114.1 haviṣyānnaistathā dadhnā śarkarāmadhusarpiṣā /
SkPur (Rkh), Revākhaṇḍa, 72, 41.2 dadhnā ca madhunā caiva ghṛtena kṣīrayogataḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 92.2 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 10.1 dadhnā śarkarayā yuktaṃ ghṛtena samalaṃkṛtam /
SkPur (Rkh), Revākhaṇḍa, 97, 146.1 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 5.2 madhukṣīreṇa dadhnā vā sa labhed vipulāṃ śriyam //
SkPur (Rkh), Revākhaṇḍa, 146, 103.2 kṣīreṇa madhunā vāpi dadhnā vā śītavāriṇā //
SkPur (Rkh), Revākhaṇḍa, 158, 10.1 snapanaṃ devadevasya dadhnā madhughṛtena vā /
SkPur (Rkh), Revākhaṇḍa, 167, 16.2 ghṛtena payasā vātha dadhnā ca madhunā tathā //
SkPur (Rkh), Revākhaṇḍa, 172, 40.2 dadhnā madhughṛtairdevaṃ payasā narmadodakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 13.1 pañcagavyena madhunā dadhnā vā śītavāriṇā /
Yogaratnākara
YRā, Dh., 135.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /
YRā, Dh., 189.3 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaṃ viśudhyati //